Occurrences

Baudhāyanaśrautasūtra
Jaiminigṛhyasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Rasaratnasamuccaya
Tantrāloka
Śivapurāṇa
Śyainikaśāstra
Caurapañcaśikā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 26.0 athainad agreṇa prokṣaṇīḥ paryāhṛtya dakṣiṇārdhe vedyai nidhāya yajamānam ājyam avekṣayati nimīlyāvekṣeteti brāhmaṇam //
Jaiminigṛhyasūtra
JaimGS, 1, 17, 14.0 araṇyaṃ gatvā śaivalamiśrāṇām apāṃ kāṃsaṃ pūrayitvā tam upaveśya samanuparigṛhya nimīlitaṃ tisra stotriyā upagāyet sapurīṣāḥ //
Buddhacarita
BCar, 5, 57.1 aparā babhūvurnimīlitākṣyo vipulākṣyo 'pi śubhabhruvo 'pi satyaḥ /
Mahābhārata
MBh, 1, 100, 5.2 babhrūṇi caiva śmaśrūṇi dṛṣṭvā devī nyamīlayat /
MBh, 1, 100, 5.4 virūpam iti vitrastā saṃkucyāsīn nimīlitā /
MBh, 3, 12, 16.2 adṛṣṭapūrvaṃ saṃtrāsānnyamīlayata locane //
MBh, 3, 149, 7.2 pradīptam iva cākāśaṃ dṛṣṭvā bhīmo nyamīlayat //
MBh, 4, 23, 13.2 gandharvāṇāṃ bhayatrastāḥ kecid dṛṣṭīr nyamīlayan //
MBh, 5, 129, 12.2 nyamīlayanta netrāṇi rājānastrastacetasaḥ //
MBh, 6, 117, 4.1 nimīlitākṣaṃ taṃ vīraṃ sāśrukaṇṭhas tadā vṛṣaḥ /
MBh, 7, 103, 13.2 nimīlya nayane rājan padātir droṇam abhyayāt //
MBh, 7, 159, 24.2 nimīlayata cātraiva raṇabhūmau muhūrtakam //
MBh, 8, 21, 33.2 nimīlitākṣam atyartham udabhrāmyat samantataḥ //
MBh, 8, 61, 9.2 bhayāc ca saṃcukruśur uccakais te nimīlitākṣā dadṛśuś ca tan na //
MBh, 9, 16, 58.2 nimīlitākṣāḥ kṣiṇvanto bhṛśam anyonyam arditāḥ /
MBh, 10, 8, 43.2 rākṣasaṃ manyamānāstaṃ nayanāni nyamīlayan //
MBh, 12, 102, 11.1 godhānimīlitāḥ kecin mṛduprakṛtayo 'pi ca /
MBh, 13, 103, 13.2 nimīlayasva nayane jaṭā yāvad viśāmi te //
MBh, 13, 127, 28.2 nimīlite bhūtapatau naṣṭasūrya ivābhavat //
Rāmāyaṇa
Rām, Ki, 52, 8.1 nimīlayata cakṣūṃṣi sarve vānarapuṃgavāḥ /
Rām, Yu, 46, 33.1 apārayan vārayituṃ pratyagṛhṇānnimīlitaḥ /
Rām, Yu, 46, 34.2 nimīlitākṣaḥ sahasā nīlaḥ sehe sudāruṇam //
Saundarānanda
SaundĀ, 18, 36.1 unmīlitasyāpi janasya madhye nimīlitasyāpi tathaiva cakṣuḥ /
SaundĀ, 18, 45.1 aho 'ndhavijñānanimīlitaṃ jagat paṭāntare paśyati nottamaṃ sukham /
Amaruśataka
AmaruŚ, 1, 25.1 kānte katyapi vāsarāṇi gamaya tvaṃ mīlayitvā dṛśau svasti svasti nimīlayāmi nayane yāvan na śūnyā diśaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 24, 5.2 sarpir nimīlite netre taptāmbupravilāyitam //
AHS, Utt., 11, 14.2 rasena bījapūrasya nimīlyākṣi vimardayet //
Daśakumāracarita
DKCar, 2, 3, 142.1 ghaṇṭāpuṭakvaṇitāhūtaśca bhartā bhavatyai sarvarahasyamākhyāya nimīlitākṣo yadi tvāmāliṅget iyamākṛtiramumupasaṃkrāmet //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
Divyāvadāna
Divyāv, 8, 209.0 yadā jāgarti nimīlitānyasya bhavanti netrāṇi //
Divyāv, 8, 506.0 evamukte bālāho 'śvarājaḥ supriyaṃ mahāsārthavāhamidamavocat na te mahāsārthavāha mama pṛṣṭhādhirūḍhena diśo nāvalokayitavyāḥ nimīlitākṣeṇa te stheyam //
Harṣacarita
Harṣacarita, 1, 166.1 itarā tu muhurmuhuraṅgavalanairvilulitakisalayaśayanatalā nimīlitanayanāpi nālabhata nidrām //
Kirātārjunīya
Kir, 9, 76.1 kāntājanaṃ suratakhedanimīlitākṣaṃ saṃvāhituṃ samupayān iva mandamandam /
Kumārasaṃbhava
KumSaṃ, 3, 36.2 śṛṅgeṇa ca sparśanimīlitākṣīṃ mṛgīm akaṇḍūyata kṛṣṇasāraḥ //
KumSaṃ, 5, 57.1 tribhāgaśeṣāsu niśāsu ca kṣaṇam nimīlya netre sahasā vyabudhyata /
KumSaṃ, 7, 80.1 tau dampatī triḥ pariṇīya vahnim karāgrasaṃsparśanimīlitākṣīm /
KumSaṃ, 8, 3.2 cakṣur unmiṣati sasmitaṃ priye vidyudāhatam iva nyamīlayat //
Liṅgapurāṇa
LiPur, 1, 29, 56.1 bhartrā nyamīlayannetre cacāla ca pativratā /
Matsyapurāṇa
MPur, 148, 62.1 tacchrutvā devarājastu nimīlitavilocanaḥ /
MPur, 154, 230.2 tato nimīlitonnidrapadmapatrābhalocanam //
Suśrutasaṃhitā
Su, Nid., 1, 65.1 nimīlitākṣo niśceṣṭaḥ stabdhākṣo vāpi kūjati /
Su, Śār., 10, 35.1 nimīlitākṣo mūrdhasthe śiro roge na dhārayet /
Tantrākhyāyikā
TAkhy, 2, 325.1 priyakajātīyo 'haṃ manuṣyapriyaś cireṇākṣiṇī nimīlayāmi //
Viṣṇupurāṇa
ViPur, 5, 13, 45.1 kācidālokya govindaṃ nimīlitavilocanā /
ViPur, 5, 13, 49.2 cakāra tatkarasparśanimīlitadṛśaṃ hariḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 199.1 nimīlitākṣaḥ sattvastho dantair dantān asaṃspṛśan /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 28.1 netre nimīlayati roditi yāti śokaṃ ghrāṇaṃ kareṇa viruṇaddhi virauti coccaiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 21.2 agre guṇebhyo jagadātmanīśvare nimīlitātman niśi suptaśaktiṣu //
BhāgPur, 3, 8, 10.1 udāplutaṃ viśvam idaṃ tadāsīd yan nidrayāmīlitadṛṅ nyamīlayat /
BhāgPur, 4, 1, 25.2 tadrociṣā pratihate nimīlya munir akṣiṇī //
BhāgPur, 4, 4, 24.3 spṛṣṭvā jalaṃ pītadukūlasaṃvṛtā nimīlya dṛgyogapathaṃ samāviśat //
Bhāratamañjarī
BhāMañj, 1, 476.2 saṃgamya taṃ munivaraṃ bhītā netre nyamīlayat //
BhāMañj, 13, 1493.2 nimīlitākṣaṃ jagaduḥ prasīda bhagavanniti //
Gītagovinda
GītGov, 7, 31.2 śvasitanimīlitavikasadanaṅgā //
Kathāsaritsāgara
KSS, 2, 6, 28.1 sāpi priyakarasparśasāndrānandanimīlitā /
KSS, 3, 6, 50.1 digambarām ūrdhvakeśīṃ nimīlitavilocanām /
Kālikāpurāṇa
KālPur, 53, 13.1 kuryāttaddhṛdayāsannaṃ nimīlya nayanadvayam /
Rasaratnasamuccaya
RRS, 1, 17.1 nimīlitadṛśo nityaṃ munayo yasya sānuṣu /
Tantrāloka
TĀ, 5, 83.2 so 'nimīlita evaitat kuryātsvātmamayaṃ jagat //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 6.1 harasya netreṣu nimīliteṣu kṣaṇena jātaḥ sumahāndhakāraḥ /
ŚivaPur, Dharmasaṃhitā, 4, 9.2 nimīlya netrāṇi kṛtaṃ ca narma vibheṣase māṃ dayite kathaṃ tvam //
ŚivaPur, Dharmasaṃhitā, 4, 12.2 nimīlite cakṣuṣī me bhavatyā sa svedajaścāndhakanāmadheyaḥ //
Śyainikaśāstra
Śyainikaśāstra, 4, 11.2 netre nimīlya tiṣṭhanti caikapādena vai yadā //
Caurapañcaśikā
CauP, 1, 22.1 adyāpi tāṃ surataghūrṇanimīlitākṣīṃ srastāṅgayaṣṭigalitāṃśukakeśapāśām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 28.2 nimīlitākṣānpaśyāmi divyābharaṇabhūṣitān //