Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 7, 10.1 caitre māsi site pakṣe dvādaśyāṃ niyatavrataḥ /
MPur, 27, 30.1 ātmadoṣair niyacchanti sarve duḥkhasukhe janāḥ /
MPur, 28, 3.1 yaḥ samutpatitaṃ krodhamakrodhane niyacchati /
MPur, 35, 15.2 ambubhakṣaḥ sa cābdāṃstrīnāsīn niyatavāṅmanāḥ //
MPur, 40, 4.2 tādṛṅmuniḥ siddhimupaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ //
MPur, 47, 212.2 evaṃ pratyanunīto vai tataḥ kopaṃ niyamya saḥ /
MPur, 48, 28.2 caturo niyatānvarṇānsa vai sthāpayitā prabhuḥ //
MPur, 76, 2.1 mārgaśīrṣe śubhe māsi saptamyāṃ niyatavrataḥ /
MPur, 77, 2.1 mādhavasya site pakṣe saptamyāṃ niyatavrataḥ /
MPur, 106, 40.1 śuklāmbaradharo nityaṃ niyataḥ saṃyatendriyaḥ /
MPur, 108, 14.3 māsamekaṃ tu yaḥ snāyātprayāge niyatendriyaḥ /
MPur, 112, 10.1 pratigrahādupāvṛttaḥ saṃtuṣṭo niyataḥ śuciḥ /
MPur, 125, 33.1 niyacchatyāpo meghebhyaḥ śuklāḥ śuklaistu raśmibhiḥ /
MPur, 128, 26.1 sūryo'maratvamamṛte trayas triṣu niyacchati /
MPur, 128, 77.1 nakṣatreṣu ca yujyante gacchanto niyatakramāt /
MPur, 154, 84.2 te sarvakāmānāpsyanti niyatā nātra saṃśayaḥ //
MPur, 154, 200.1 bhavadvidhānāṃ niyatamamoghaṃ darśanaṃ mune /
MPur, 154, 220.1 tadādāveva saṃkṣobhya niyataṃ sujayo bhavet /
MPur, 154, 300.3 sakhībhyāmanuyātā tu niyatā nagarājajā //
MPur, 154, 458.2 surāḥ svakaṃ kimiti sarāgamūrjitaṃ vicāryate niyatalayatrayānugam //
MPur, 154, 512.3 eṣaiva mama maryādā niyatā lokabhāvinī //
MPur, 155, 5.2 tasyā me niyatastveṣa hyavamānaḥ pade pade //
MPur, 175, 59.1 yatrāhamāsa niyataṃ pibanvārimayaṃ haviḥ /