Occurrences

Yogasūtrabhāṣya

Yogasūtrabhāṣya
YSBhā zu YS, 1, 32.1, 1.2 yasya tu pratyarthaniyataṃ pratyayamātraṃ kṣaṇikaṃ ca cittaṃ tasya sarvam eva cittam ekāgraṃ nāsty eva vikṣiptam /
YSBhā zu YS, 1, 32.1, 1.3 yadi punar idaṃ sarvataḥ pratyāhṛtyaikasminn arthe samādhīyate tadā bhavaty ekāgram ity ato na pratyarthaniyatam /
YSBhā zu YS, 1, 32.1, 1.6 sa sarvaḥ sadṛśapratyayapravāhī vā visadṛśapratyayapravāhī vā pratyarthaniyatatvād ekāgra eveti vikṣiptacittānupapattiḥ /
YSBhā zu YS, 2, 13.1, 24.1 yas tv asāv ekabhavikaḥ karmāśayaḥ sa niyatavipākaścāniyatavipākaśca //
YSBhā zu YS, 2, 13.1, 25.1 tatra dṛṣṭajanmavedanīyasya niyatavipākasyaivāyaṃ niyamo na tv adṛṣṭajanmavedanīyasyāniyatavipākasya //
YSBhā zu YS, 2, 13.1, 28.1 kṛtasyāvipakvasya vināśaḥ pradhānakarmaṇy āvāpagamanaṃ vā niyatavipākapradhānakarmaṇābhibhūtasya vā ciram avasthānam iti //
YSBhā zu YS, 2, 13.1, 38.1 niyatavipākapradhānakarmaṇābhibhūtasya vā ciram avasthānam //
YSBhā zu YS, 2, 13.1, 40.1 adṛṣṭajanmavedanīyasya niyatavipākasya na tvadṛṣṭajanmavedanīyasyāniyatavipākasya //
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //