Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 2, 31.11 karaṭako brūte sarvasminn adhikāre ya eva niyuktaḥ pradhānamantrī sa karotu /
Hitop, 2, 85.11 damanakaḥ saṃjīvakasamīpaṃ gatvābravīd are vṛṣabha eṣa rājñā piṅgalakenāraṇyarakṣārthaṃ niyuktaḥ senāpatiḥ karaṭakaḥ samājñāpayati satvaramāgaccha /
Hitop, 2, 96.1 stabdhakarṇo brūte śṛṇu bhrātaḥ cirāśritād etau damanakakaraṭakau saṃdhivigrahakāryādhikāriṇau ca kadācid arthādhikāre na niyoktavyau /
Hitop, 2, 97.1 niyuktaḥ kṣatriyo dravye khaḍgaṃ darśayate dhruvam /
Hitop, 2, 109.2 taskarebhyo niyuktebhyaḥ śatrubhyo nṛpavallabhāt /
Hitop, 2, 110.3 ayaṃ saṃjīvakaḥ sasyabhakṣako 'rthādhikāre niyujyatām /
Hitop, 3, 38.2 tato 'sāv eva bako niyujyatām /
Hitop, 3, 56.1 rājāha durgānusandhāne ko niyujyatām /
Hitop, 3, 59.7 tenāsmadvipakṣapakṣe niyuktaḥ kathaṃ saṃgṛhyate tathā coktam /
Hitop, 3, 100.7 yatanena ko 'py asmaddurge prāg eva niyuktaḥ /
Hitop, 3, 110.1 tato 'sau yāvad asmaddurgadvārarodhaṃ na karoti tāvan nadyadrivanavartmasu tadbalāni hantuṃ sārasādayaḥ senāpatayo niyujyantām /
Hitop, 3, 132.4 sa viśvasto niyoktavyaḥ prāṇeṣu ca dhaneṣu ca //