Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Tantrāloka
Ānandakanda
Śyainikaśāstra
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 16, 1.0 tasya ha viśvāmitro hotāsīj jamadagnir adhvaryur vasiṣṭho brahmāyāsya udgātā tasmā upākṛtāya niyoktāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ niyokṣyāmīti tasmā aparaṃ śataṃ dadus taṃ sa niyuyoja //
AB, 7, 16, 1.0 tasya ha viśvāmitro hotāsīj jamadagnir adhvaryur vasiṣṭho brahmāyāsya udgātā tasmā upākṛtāya niyoktāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ niyokṣyāmīti tasmā aparaṃ śataṃ dadus taṃ sa niyuyoja //
AB, 7, 16, 2.0 tasmā upākṛtāya niyuktāyāprītāyā paryagnikṛtāya viśasitāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ viśasiṣyāmīti tasmā aparaṃ śataṃ daduḥ so 'siṃ niḥśyāna eyāya //
AB, 7, 16, 6.0 taṃ savitovāca varuṇāya vai rājñe niyukto 'si tam evopadhāveti sa varuṇaṃ rājānam upasasārāta uttarābhir ekatriṃśatā //
Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 14.1 śūdraś ced āgatas taṃ karmaṇi niyuñjyāt //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 5, 17.0 niyunakti //
BaudhŚS, 18, 12, 8.0 niyunakty ukthyasya //
BaudhŚS, 18, 12, 17.0 niyunakti hāriyojanasya //
BaudhŚS, 18, 14, 9.0 niyunakti dhruvasya //
BaudhŚS, 18, 14, 16.0 niyunakti pātnīvatasya //
Bhāradvājaśrautasūtra
BhārŚS, 7, 10, 8.0 athainaṃ purastāt pratyañcaṃ yūpe niyunakti dharṣā mānuṣān indrāgnibhyāṃ tvā juṣṭaṃ niyunajmīti //
BhārŚS, 7, 10, 8.0 athainaṃ purastāt pratyañcaṃ yūpe niyunakti dharṣā mānuṣān indrāgnibhyāṃ tvā juṣṭaṃ niyunajmīti //
BhārŚS, 7, 10, 9.0 ye 'rvācīnam ekādaśinyāḥ paśava ālabhyante tān uttarato yūpasya niyunakti dakṣiṇata ekādaśinān //
Gautamadharmasūtra
GautDhS, 1, 2, 4.1 na tvevainam agnihavanabaliharaṇayor niyuñjyāt //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 24.0 yasya tv eṣām agrataḥ sidhyed niyuktam agnau kṛtvāgraṃ brāhmaṇāya dattvā bhuñjīta //
GobhGS, 3, 1, 11.0 na tv ihāhataṃ vāso niyuktam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 11.0 athāsya dakṣiṇena hastena dakṣiṇamaṃsamuparyuparyanvavamṛśya hṛdayadeśamabhimṛśati mama hṛdaye hṛdayaṃ te astu mama cittaṃ cittenānvehi mama vācamekamanā juṣasva bṛhaspatis tvā niyunaktu mahyaṃ mām evānusaṃrabhasva mayi cittāni santu te mayi sāmīcyam astu te mahyaṃ vācaṃ niyacchatād iti //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 27.2 mama vācam ekavrato juṣasva bṛhaspatistvā niyunaktu mayīti //
JaimGS, 1, 18, 11.0 na tviha niyuktam ahataṃ vāsaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 201, 2.0 yad vai praṣṭir aniyukto vahaty apa vā vai sa chinatti nir vā mārṣṭi //
JB, 1, 201, 4.0 sa yathā praṣṭiṃ praṣṭiyugāya niyuñjyād evam evaitat pūrveṣu stotreṣu ṣoḍaśinam anuniyunakty anirmārgāya //
JB, 1, 268, 4.0 tām eva tad āhṛtya śīrṣan niyunakti //
JB, 1, 268, 5.0 yan niyunakti tasmān niyuktam iva cakṣuḥ //
JB, 1, 268, 5.0 yan niyunakti tasmān niyuktam iva cakṣuḥ //
JB, 1, 268, 6.0 tām anyatrāyatanāṃ satīṃ niyunakti mādhyaṃdināyatanām //
JB, 1, 268, 7.0 tāṃ yad anyatrāyatanāṃ satīṃ niyunakti tasmād uta jīvata eva cakṣur apakrāmati //
JB, 1, 268, 10.0 tām eva tad āhṛtya śīrṣan niyunakti //
JB, 1, 268, 11.0 yan niyunakti tasmān niyuktam iva śrotram //
JB, 1, 268, 11.0 yan niyunakti tasmān niyuktam iva śrotram //
JB, 1, 268, 12.0 tām anyatrāyatanāṃ satīṃ niyunakti tṛtīyasavanāyatanām //
JB, 1, 268, 13.0 tāṃ yad anyatrāyatanāṃ satīṃ niyunakti tasmād uta jīvata eva śrotram apakrāmati //
JB, 1, 268, 16.0 tām eva tad āhṛtya śīrṣan niyunakti //
JB, 1, 268, 17.0 yan niyunakti tasmān niyukteva vāk //
JB, 1, 268, 17.0 yan niyunakti tasmān niyukteva vāk //
JB, 1, 268, 18.0 tām anyatrāyatanāṃ satīṃ niyunakti tṛtīyasavanāyatanāṃ vā sarvāyatanāṃ vā //
JB, 1, 268, 19.0 tāṃ yad anyatrāyatanāṃ satīṃ niyunakti tasmād uta jīvata eva vāg apakrāmati //
Khādiragṛhyasūtra
KhādGS, 2, 5, 8.0 aniyuktaṃ tvahatam //
Kātyāyanaśrautasūtra
KātyŚS, 20, 6, 2.0 agniṣṭhe 'śvatūparagomṛgān niyunakti //
KātyŚS, 21, 1, 11.0 niyuktān brahmābhiṣṭauti hotṛvad anuvākena sahasraśīrṣeti //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 9.2 mama vācam ekavrato juṣasva bṛhaspatis tvā niyunaktu mahyam iti nābhideśād ūrdhvaṃ pāṇinonmārṣṭi //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 6, 31.0 pāpmanaivainam abhiṣuvati taṃ niyuñjyāt //
Mānavagṛhyasūtra
MānGS, 1, 10, 13.3 mama vācam ekamanā juṣasva prajāpatiṣ ṭvā niyunaktu mahyam iti //
MānGS, 1, 22, 10.5 mama vācam ekavrato juṣasva bṛhaspatiṣṭvā niyunaktu mahyam /
Pañcaviṃśabrāhmaṇa
PB, 6, 10, 10.0 marutvate ca matsara iti maruto vai devānāṃ viśo viśam evāsmā anu niyunakty anapakrāmukāsmād viḍ bhavati //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 8.1 athāsyai dakṣiṇāṃsam adhi hṛdayam ālabhate mama vrate te hṛdayaṃ dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva prajāpatiṣ ṭvā niyunaktu mahyam iti //
PārGS, 1, 15, 8.1 niyuktāmapyeke gāthām upodāharanti /
PārGS, 2, 2, 16.3 mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyamiti //
Taittirīyasaṃhitā
TS, 6, 3, 6, 3.4 dharṣā mānuṣān iti niyunakti dhṛtyai /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 19, 2.0 ā catvāriṃśaddivasād ā pañcāśaddinādvā pāke naināṃ niyuñjīta //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
Vaitānasūtra
VaitS, 7, 1, 17.1 vātaraṃhā bhavety aśvaṃ niyujyamānam anumantrayate //
VaitS, 7, 1, 26.1 bahiṣpavamānād aśvaṃ niyujyamānam anumantrayate /
Vasiṣṭhadharmasūtra
VasDhS, 11, 34.1 niyuktas tu yatiḥ śrāddhe daive vā māṃsam utsṛjet /
VasDhS, 17, 14.1 tadalābhe niyuktāyāṃ kṣetrajo dvitīyaḥ //
VasDhS, 17, 35.1 śunaḥśepo vai yūpe niyukto devatās tuṣṭāva /
VasDhS, 17, 57.1 na sonmādām avaśāṃ vyādhitāṃ vā niyuñjyāt //
VasDhS, 17, 63.1 aniyuktāyām utpanna utpādayituḥ putro bhavatīty āhuḥ //
VasDhS, 17, 66.1 prāyaścittaṃ vāpy upadiśya niyuñjyād ity eke //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 9.2 agnīṣomābhyāṃ juṣṭaṃ niyunajmi /
Vārāhaśrautasūtra
VārŚS, 1, 6, 4, 15.1 dharṣā mānuṣā iti yūpe niyunakti //
VārŚS, 3, 4, 3, 23.1 yūpeṣu grāmyān paśūn niyunakty antarāleṣv āraṇyān dhārayanti //
Āpastambadharmasūtra
ĀpDhS, 2, 4, 19.1 śūdram abhyāgataṃ karmaṇi niyuñjyāt /
ĀpDhS, 2, 10, 15.0 sa brāhmaṇān niyuñjyāt //
Āpastambaśrautasūtra
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
ĀpŚS, 20, 15, 6.2 ālabdhāya svāheti niyukte /
ĀpŚS, 20, 17, 1.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham ity aśvam abhimantrya yathopākṛtaṃ niyujya prokṣyopapāyayati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 21, 7.2 mama vācam ekavrato juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyam iti //
ĀśvGS, 4, 8, 15.0 vaidyaṃ caritravantaṃ brahmāṇam upaveśya sapalāśām ārdraśākhāṃ yūpaṃ nikhāya vratatyau kuśarajjū vā raśane 'nyatarayā yūpaṃ parivīyānyatarayārdhaśirasi paśuṃ baddhvā yūpe raśanāyāṃ vā niyunakti yasmai namas tasmai tvā juṣṭaṃ niyunajmīti //
ĀśvGS, 4, 8, 15.0 vaidyaṃ caritravantaṃ brahmāṇam upaveśya sapalāśām ārdraśākhāṃ yūpaṃ nikhāya vratatyau kuśarajjū vā raśane 'nyatarayā yūpaṃ parivīyānyatarayārdhaśirasi paśuṃ baddhvā yūpe raśanāyāṃ vā niyunakti yasmai namas tasmai tvā juṣṭaṃ niyunajmīti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 2, 4.0 paridhau paśuṃ niyuñjanti //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 3, 3.2 agnim mathitvā niyunakti tadyattathā na ha vā etasmā agre paśavaś cakṣamire yaddhavir abhaviṣyan yathainānidaṃ havirbhūtān agnau juhvati tāndevā upanirurudhus ta upaniruddhā nopāveyuḥ //
ŚBM, 3, 7, 3, 6.2 uparudhyaiva paśumagnim mathitvāgnāvagniṃ juhoti sa vedaiṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiti tato rātamanā ālambhāya bhavati tasmād upākṛtya paśum agnim mathitvā niyunakti //
ŚBM, 3, 7, 3, 7.2 nopākuryānnāgnim manthed raśanām evādāyāñjasopaparetyābhidhāya niyuñjyāditi tad u tathā na kuryād yathādharmaṃ tiraścathā cikīrṣed evaṃ tattasmādetadevānuparīyāt //
ŚBM, 3, 7, 4, 3.1 atha niyunakti /
ŚBM, 3, 7, 4, 3.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnīṣomābhyāṃ juṣṭaṃ niyunajmīti tad yathaivādo devatāyai havir gṛhṇann ādiśaty evam evaitaddevatābhyām ādiśaty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 13, 2, 2, 1.0 rājā vā eṣa yajñānāṃ yadaśvamedhaḥ yajamāno vā aśvamedho yajamāno yajño yadaśve paśūnniyunakti yajña eva tadyajñamārabhate //
ŚBM, 13, 2, 7, 1.0 niyukteṣu paśuṣu prokṣaṇīradhvaryurādatte 'śvam prokṣiṣyann anvārabdhe yajamāna ādhvarikaṃ yajuranudrutyāśvamedhikaṃ yajuḥ pratipadyate //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 4, 1.0 mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyam iti //
Ṛgvedakhilāni
ṚVKh, 3, 15, 1.2 mama vācam ekavratā juṣasva bṛhaspatis tvā niyunaktu mahyam //
Arthaśāstra
ArthaŚ, 1, 8, 13.1 saṃkhyātārtheṣu karmasu niyuktā ye yathādiṣṭam arthaṃ saviśeṣaṃ vā kuryustān amātyān kurvīta dṛṣṭaguṇatvāt iti //
ArthaŚ, 1, 10, 2.1 purohitam ayājyayājanādhyāpane niyuktam amṛṣyamāṇaṃ rājāvakṣipet //
ArthaŚ, 1, 18, 1.1 vinīto rājaputraḥ kṛcchravṛttir asadṛśe karmaṇi niyuktaḥ pitaram anuvarteta anyatra prāṇabādhakaprakṛtikopakapātakebhyaḥ //
ArthaŚ, 1, 18, 2.1 puṇye karmaṇi niyuktaḥ puruṣam adhiṣṭhātāraṃ yācet //
ArthaŚ, 2, 9, 3.1 aśvasadharmāṇo hi manuṣyā niyuktāḥ karmasu vikurvate //
ArthaŚ, 2, 9, 33.2 yuktāstathā kāryavidhau niyuktā jñātuṃ na śakyā dhanam ādadānāḥ //
Avadānaśataka
AvŚat, 10, 13.3 paśyasi tvam ānanda anena śreṣṭhinā tathāgatasya saśrāvakasaṃghasyaivaṃvidhaṃ satkāraṃ kṛtam mahājanakāyaṃ ca kuśale niyuktam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 66.0 tad asmai dīyate niyuktam //
Aṣṭādhyāyī, 4, 4, 69.0 tatra niyuktaḥ //
Aṣṭādhyāyī, 6, 2, 75.0 aṇi niyukte //
Mahābhārata
MBh, 1, 2, 112.1 niyukto bhīmasenaśca draupadyā gandhamādane /
MBh, 1, 2, 126.26 niyukto bhīmasenaśca draupadyā gandhamādane /
MBh, 1, 3, 81.2 gaur iva nityaṃ guruṣu dhūrṣu niyujyamānaḥ śītoṣṇakṣuttṛṣṇāduḥkhasahaḥ sarvatrāpratikūlaḥ //
MBh, 1, 27, 6.1 tatredhmānayane śakro niyuktaḥ kaśyapena ha /
MBh, 1, 60, 41.2 svayaṃbhuvā niyuktaḥ san bhuvanaṃ paridhāvati //
MBh, 1, 60, 43.1 tasmin niyukte vibhunā yogakṣemāya bhārgave /
MBh, 1, 61, 88.14 sā niyuktā pitur gehe brāhmaṇātithipūjane /
MBh, 1, 72, 12.2 aniyojye niyoge māṃ niyunakṣi śubhavrate /
MBh, 1, 72, 16.2 dharmakārye niyuñjānā kanyā samprāptayauvanā /
MBh, 1, 75, 20.3 caṇḍāle 'pi niyuṅkṣvādya śirasā dhārayāmi tam /
MBh, 1, 93, 27.1 tayā kamalapatrākṣyā niyukto dyaustadā nṛpa /
MBh, 1, 96, 53.22 nāniyojye samartho 'haṃ niyoktuṃ bhrātaraṃ priyam /
MBh, 1, 96, 53.24 atastvāṃ na niyokṣyāmi anyakāmāsi gamyatām /
MBh, 1, 99, 15.3 sa niyukto mayā vyaktaṃ tvayā ca amitadyute /
MBh, 1, 100, 4.1 tato 'mbikāyāṃ prathamaṃ niyuktaḥ satyavāg ṛṣiḥ /
MBh, 1, 100, 4.3 satyavatyā niyuktastu satyavāg ṛṣisattamaḥ /
MBh, 1, 104, 4.1 sā niyuktā pitur gehe devatātithipūjane /
MBh, 1, 111, 33.2 yā vīrapatnī gurubhir niyuktāpatyajanmani //
MBh, 1, 113, 19.1 patyā niyuktā yā caiva patnyapatyārtham eva ca /
MBh, 1, 113, 20.4 niyuktā patinā bhāryā yadyapatyasya kāraṇāt /
MBh, 1, 113, 21.1 saudāsena ca rambhoru niyuktāpatyajanmani /
MBh, 1, 113, 32.1 pitṛveśmanyahaṃ bālā niyuktātithipūjane /
MBh, 1, 115, 24.2 tasmān nāhaṃ niyoktavyā tvayaiṣo 'stu varo mama //
MBh, 1, 121, 11.4 tataḥ pitṛniyuktātmā putralobhān mahāyaśāḥ /
MBh, 1, 123, 48.2 ekaikaśo niyokṣyāmi tathā kuruta putrakāḥ //
MBh, 1, 146, 14.2 pitṛpaitāmahe mārge niyoktum aham utsahe //
MBh, 2, 5, 106.2 niyuktāḥ kuśalāsteṣu vibhāgajñāḥ kulocitāḥ /
MBh, 2, 30, 24.2 niyuṅkṣva cāpi māṃ kṛtye sarvaṃ kartāsmi te vacaḥ //
MBh, 2, 52, 1.3 balānniyukto dhṛtarāṣṭreṇa rājñā manīṣiṇāṃ pāṇḍavānāṃ sakāśam //
MBh, 2, 55, 8.1 tvanniyuktaḥ savyasācī nigṛhṇātu suyodhanam /
MBh, 2, 57, 8.2 tenānuśiṣṭaḥ pravaṇād ivāmbho yathā niyukto 'smi tathā vahāmi //
MBh, 3, 149, 46.2 strīṣu klībān niyuñjīta krūrān krūreṣu karmasu //
MBh, 3, 159, 11.2 manniyuktā manuṣyendra sarve ca girivāsinaḥ /
MBh, 3, 184, 14.1 nāśrotriyaṃ devahavye niyuñjyān moghaṃ parā siñcati tādṛśo hi /
MBh, 3, 240, 22.2 niyuktā rākṣasāś caiva ye te saṃśaptakā iti /
MBh, 4, 4, 42.1 na karmaṇi niyuktaḥ san dhanaṃ kiṃcid upaspṛśet /
MBh, 4, 35, 7.1 athaitad vacanaṃ me 'dya niyuktā na kariṣyasi /
MBh, 5, 2, 12.2 tathā hi śakyo dhṛtarāṣṭraputraḥ svārthe niyoktuṃ puruṣeṇa tena //
MBh, 5, 37, 24.1 vākyaṃ tu yo nādriyate 'nuśiṣṭaḥ pratyāha yaścāpi niyujyamānaḥ /
MBh, 5, 40, 27.2 kṣātrād dharmāddhīyate pāṇḍuputras taṃ tvaṃ rājan rājadharme niyuṅkṣva //
MBh, 5, 146, 34.2 kāryaṃ bhavet tat suhṛdbhir niyujya dharmaṃ puraskṛtya sudīrghakālam //
MBh, 5, 174, 3.1 kecicchālvapatiṃ gatvā niyojyam iti menire /
MBh, 5, 176, 2.1 yadi saubhapatir bhadre niyoktavyo mate tava /
MBh, 5, 176, 2.2 niyokṣyati mahātmā taṃ rāmastvaddhitakāmyayā //
MBh, 6, BhaGī 18, 59.2 mithyaiṣa vyavasāyaste prakṛtistvāṃ niyokṣyati //
MBh, 6, 103, 28.1 māṃ vā niyuṅkṣva sauhārdād yotsye bhīṣmeṇa pāṇḍava /
MBh, 6, 103, 34.3 sa māṃ niyuṅkṣva rājendra yāvad dvīpo bhavāmyaham //
MBh, 7, 61, 32.1 niyujyamānāḥ sthāsyanti pāṇḍavā dharmavartmani /
MBh, 7, 102, 16.1 atibhāre niyuktaśca mayā śaineyanandanaḥ /
MBh, 7, 102, 23.2 tasmād bhīmaṃ niyokṣyāmi sātvatasya padānugam /
MBh, 8, 5, 101.1 madrarājaḥ kathaṃ śalyo niyukto rathināṃ varaḥ /
MBh, 12, 25, 17.1 vyavahāreṣu dharmyeṣu niyojyāśca bahuśrutāḥ /
MBh, 12, 32, 12.1 īśvareṇa niyuktā hi sādhvasādhu ca pārthiva /
MBh, 12, 76, 26.1 kāle dhuri niyuktānāṃ vahatāṃ bhāra āhite /
MBh, 12, 86, 15.2 dharmāsane niyuktaḥ san dharmamūlaṃ nararṣabha //
MBh, 12, 87, 18.2 niyuñjyācca prayatnena sarvavarṇān svakarmasu //
MBh, 12, 92, 28.1 yaścāmātyaṃ mānayitvā yathārhaṃ mantre ca yuddhe ca nṛpo niyuñjyāt /
MBh, 12, 107, 8.2 yathāhaṃ taṃ niyokṣyāmi tat kariṣyatyasaṃśayam //
MBh, 12, 120, 1.3 pūrvaiḥ pūrvaniyuktāni rājadharmārthavedibhiḥ //
MBh, 12, 120, 21.2 svakarmaṇi niyuñjīta ye cānye vacanādhikāḥ //
MBh, 12, 120, 22.1 apyadṛṣṭvā niyuktāni anurūpeṣu karmasu /
MBh, 12, 136, 160.2 nāvayor vidyate saṃdhir niyukte viṣame bale //
MBh, 12, 161, 45.1 etat pradhānaṃ na tu kāmakāro yathā niyukto 'smi tathā carāmi /
MBh, 12, 161, 45.2 bhūtāni sarvāṇi vidhir niyuṅkte vidhir balīyān iti vitta sarve //
MBh, 12, 219, 8.2 tenānuśiṣṭaḥ pravaṇād ivodakaṃ yathā niyukto 'smi tathā vahāmi //
MBh, 12, 219, 9.2 āśāḥ suśarmyāḥ suhṛdāṃ sukurvan yathā niyukto 'smi tathā vahāmi //
MBh, 12, 226, 1.2 bhūtagrāme niyuktaṃ yat tad etat kīrtitaṃ mayā /
MBh, 12, 249, 11.2 adhidaivaniyukto 'smi tvayā lokeṣviheśvara //
MBh, 12, 260, 7.1 tāṃ niyuktām adīnātmā sattvasthaḥ samaye rataḥ /
MBh, 12, 314, 44.1 na niyojyāśca vaḥ śiṣyā aniyoge mahābhaye /
MBh, 12, 318, 36.2 svabhāvā vyativartante ye niyuktāḥ śarīriṣu //
MBh, 12, 326, 61.2 anuśāsyastvayā brahmanniyojyaśca suto yathā //
MBh, 12, 329, 7.3 havir mantrāṇāṃ sampūjā vidyate devamanuṣyāṇām anena tvaṃ hoteti niyuktaḥ /
MBh, 12, 329, 21.2 tasya vratabhaṅgārtham indro bahvīḥ śrīmatyo 'psaraso niyuyoja /
MBh, 12, 337, 23.2 yogena caināṃ niryogaḥ svayaṃ niyuyuje tadā //
MBh, 12, 343, 11.2 avairakṛd bhūtahite niyukto gaṅgāhradāmbho 'bhijanopapannaḥ //
MBh, 13, 1, 17.2 jānāmyevaṃ neha guṇāguṇajñāḥ sarve niyuktā guravo vai bhavanti /
MBh, 13, 28, 18.1 mayā tvaṃ yajñasaṃsiddhau niyukto gurukarmaṇi /
MBh, 13, 38, 6.2 na tvām aviṣaye bhadre niyokṣyāmi kathaṃcana /
MBh, 13, 38, 8.2 na mām arhasi devarṣe niyoktuṃ praśna īdṛśe //
MBh, 13, 49, 3.3 niyuktajaśca vijñeyaḥ sutaḥ prasṛtajastathā //
MBh, 13, 75, 5.2 pradānārthe niyuñjīta rohiṇīṃ niyatavrataḥ //
MBh, 13, 84, 14.1 anviṣyatāṃ vai jvalanastathā cādya niyujyatām /
MBh, 13, 84, 46.2 tvāṃ niyokṣyāmahe kārye tad bhavān kartum arhati /
MBh, 13, 134, 22.3 tato devanadī gaṅgā niyuktā pratipūjya tām //
MBh, 14, 3, 2.1 īśvareṇa niyukto 'yaṃ sādhvasādhu ca mānavaḥ /
MBh, 14, 26, 1.2 ekaḥ śāstā na dvitīyo 'sti śāstā yathā niyukto 'smi tathā carāmi /
MBh, 14, 55, 34.2 ajānantyā niyuktaḥ sa bhagavan brāhmaṇo 'dya me /
MBh, 14, 90, 32.1 tato niyuktāḥ paśavo yathāśāstraṃ manīṣibhiḥ /
Manusmṛti
ManuS, 1, 28.1 yaṃ tu karmaṇi yasmin sa nyayuṅkta prathamaṃ prabhuḥ /
ManuS, 3, 173.2 dharmeṇāpi niyuktāyāṃ sa jñeyo didhiṣūpatiḥ //
ManuS, 5, 16.1 pāṭhīnarohitāv ādyau niyuktau havyakavyayoḥ /
ManuS, 5, 27.2 yathāvidhi niyuktas tu prāṇānām eva cātyaye //
ManuS, 5, 35.1 niyuktas tu yathānyāyaṃ yo māṃsaṃ nātti mānavaḥ /
ManuS, 7, 62.1 teṣām arthe niyuñjīta śūrān dakṣān kulodgatān /
ManuS, 8, 9.2 tadā niyuñjyād vidvāṃsaṃ brāhmaṇaṃ kāryadarśane //
ManuS, 9, 57.2 patitau bhavato gatvā niyuktāv apy anāpadi //
ManuS, 9, 58.1 devarād vā sapiṇḍād vā striyā samyaṅniyuktayā /
ManuS, 9, 59.1 vidhavāyāṃ niyuktas tu ghṛtākto vāgyato niśi /
ManuS, 9, 62.1 niyuktau yau vidhiṃ hitvā varteyātāṃ tu kāmataḥ /
ManuS, 9, 63.1 nānyasmin vidhavā nārī niyoktavyā dvijātibhiḥ /
ManuS, 9, 63.2 anyasmin hi niyuñjānā dharmaṃ hanyuḥ sanātanam //
ManuS, 9, 142.1 aniyuktāsutaś caiva putriṇyāptaś ca devarāt /
ManuS, 9, 143.1 niyuktāyām api pumān nāryāṃ jāto 'vidhānataḥ /
ManuS, 9, 144.1 haret tatra niyuktāyāṃ jātaḥ putro yathorasaḥ /
ManuS, 9, 146.1 yā niyuktānyataḥ putraṃ devarād vāpy avāpnuyāt /
ManuS, 9, 165.2 svadharmeṇa niyuktāyāṃ sa putraḥ kṣetrajaḥ smṛtaḥ //
ManuS, 9, 227.1 ye niyuktās tu kāryeṣu hanyuḥ kāryāṇi kāryiṇām /
Rāmāyaṇa
Rām, Bā, 1, 29.2 niyujyamāno rājyāya naicchad rājyaṃ mahābalaḥ /
Rām, Bā, 1, 75.2 cāturvarṇyaṃ ca loke 'smin sve sve dharme niyokṣyati //
Rām, Bā, 13, 23.2 niyuktās tatra paśavas tat tad uddiśya daivatam //
Rām, Bā, 13, 25.1 ṛtvigbhiḥ sarvam evaitan niyuktaṃ śāstratas tadā /
Rām, Bā, 14, 17.2 tvāṃ niyokṣyāmahe viṣṇo lokānāṃ hitakāmyayā //
Rām, Bā, 15, 1.1 tato nārāyaṇo viṣṇur niyuktaḥ surasattamaiḥ /
Rām, Bā, 21, 19.1 gurukāryāṇi sarvāṇi niyujya kuśikātmaje /
Rām, Bā, 24, 16.1 rājyabhāraniyuktānām eṣa dharmaḥ sanātanaḥ /
Rām, Bā, 41, 22.2 tāṃ vai dhārayituṃ rājan haras tatra niyujyatām //
Rām, Bā, 53, 16.1 niyuṅkṣva māṃ mahātejas tvadbrahmabalasaṃbhṛtām /
Rām, Bā, 54, 11.1 sa putram ekaṃ rājyāya pālayeti niyujya ca /
Rām, Ay, 4, 35.1 amba pitrā niyukto 'smi prajāpālanakarmaṇi /
Rām, Ay, 16, 18.3 niyukto guruṇā pitrā nṛpeṇa ca hitena ca //
Rām, Ay, 16, 31.2 niyujyamāno viśrabdhaṃ kiṃ na kuryād ahaṃ priyam //
Rām, Ay, 32, 11.3 vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite //
Rām, Ay, 48, 15.1 pitrā niyuktā bhagavan pravekṣyāmas tapovanam /
Rām, Ay, 60, 7.1 aniyoge niyuktena rājñā rāmaṃ vivāsitam /
Rām, Ay, 84, 12.1 niyuktaḥ strīniyuktena pitrā yo 'sau mahāyaśāḥ /
Rām, Ay, 84, 12.1 niyuktaḥ strīniyuktena pitrā yo 'sau mahāyaśāḥ /
Rām, Ay, 86, 34.1 sa cārkataruṇābhāsāṃ niyuktāṃ śibikāṃ śubhām /
Rām, Ay, 97, 6.1 striyā niyuktaḥ kaikeyyā mama mātrā paraṃtapa /
Rām, Ay, 98, 30.2 ātmā sukhe niyoktavyaḥ sukhabhājaḥ prajāḥ smṛtāḥ //
Rām, Ay, 98, 37.2 tathā pitrā niyukto 'si vaśinā vadatāṃ vara //
Rām, Ay, 98, 38.1 yatrāham api tenaiva niyuktaḥ puṇyakarmaṇā /
Rām, Ay, 99, 6.2 tac ca rājā tathā tasyai niyuktaḥ pradadau varam //
Rām, Ay, 99, 7.1 tena pitrāham apy atra niyuktaḥ puruṣarṣabha /
Rām, Ki, 10, 6.2 rājabhāve niyukto 'haṃ śūnyadeśajigīṣayā //
Rām, Ki, 31, 18.1 niyuktair mantribhir vācyo 'vaśyaṃ pārthivo hitam /
Rām, Ki, 61, 5.2 tasminn arthe niyuktaḥ san pitrā satyaparākramaḥ //
Rām, Su, 6, 14.1 niyujyamānāśca gajāḥ suhastāḥ sakesarāścotpalapatrahastāḥ /
Rām, Su, 16, 5.1 bhṛśaṃ niyuktastasyāṃ ca madanena madotkaṭaḥ /
Rām, Su, 28, 26.2 rākṣasendraniyuktānāṃ rākṣasendraniveśane //
Rām, Su, 36, 48.2 niyukto dhuri yasyāṃ tu tām udvahati vīryavān //
Rām, Su, 56, 6.1 sa niyuktastatastena samprahṛṣṭatanūruhaḥ /
Rām, Yu, 1, 7.1 yo hi bhṛtyo niyuktaḥ san bhartrā karmaṇi duṣkare /
Rām, Yu, 1, 8.1 niyukto nṛpateḥ kāryaṃ na kuryād yaḥ samāhitaḥ /
Rām, Yu, 1, 9.1 tanniyoge niyuktena kṛtaṃ kṛtyaṃ hanūmatā /
Rām, Yu, 13, 22.2 alaṃ kālātyayaṃ kṛtvā samudro 'yaṃ niyujyatām //
Rām, Yu, 59, 99.1 tasmin varāstre tu niyujyamāne saumitriṇā bāṇavare śitāgre /
Rām, Yu, 59, 100.1 taṃ brahmaṇo 'streṇa niyujya cāpe śaraṃ supuṅkhaṃ yamadūtakalpam /
Rām, Yu, 112, 10.1 brāhmaṇārthe niyuktasya rakṣataḥ sarvatāpasān /
Rām, Yu, 116, 79.2 niyujyamāno bhuvi yauvarājye tato 'bhyaṣiñcad bharataṃ mahātmā //
Saundarānanda
SaundĀ, 1, 47.2 karmasu pratirūpeṣu sacivāṃstānnyayūyujan //
Bodhicaryāvatāra
BoCA, 5, 107.1 yato nivāryate yatra yadeva ca niyujyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 72.1 idaṃ tv ācakṣva kenāyaṃ niyukto durgarakṣaṇe /
BKŚS, 7, 72.2 rakṣataś cāniyuktasya doṣam andha na paśyasi //
BKŚS, 9, 24.1 anyeṣāṃ ca manuṣyāṇām upapattyā niyujyate /
BKŚS, 10, 180.2 bhedasaṃdhānadakṣo hi dūtaḥ kārye niyujyate //
Daśakumāracarita
DKCar, 1, 3, 4.1 kanyāsāreṇa niyukto mānapālo nāma vīraketumantrī mānadhanaś caturaṅgabalasamanvito 'nyatra racitaśibirastaṃ nijanāthāvamānakhinnamānaso 'ntarbibheda iti //
DKCar, 1, 4, 16.2 sa kumāraḥ saptasāgaraparyantaṃ mahīmaṇḍalaṃ pālayiṣyannijapaitṛṣvasrīyāv uddaṇḍakarmāṇau caṇḍavarmadāruvarmāṇau dharaṇībharaṇe niyujya tapaścaraṇāya rājarājagirimabhyagāt //
DKCar, 1, 4, 27.1 evaṃ mitravṛttāntaṃ niśamyāmlānamānaso rājavāhanaḥ svasya ca somadattasya ca vṛttāntamasmai nivedya somadattaṃ mahākāleśvarārādhanānantaraṃ bhavadvallabhāṃ saparivārāṃ nijakaṭakaṃ prāpayyāgaccha iti niyujya puṣpodbhavena sevyamāno bhūsvargāyamānamavantikāpuraṃ viveśa /
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 1, 5, 19.5 tato 'vantisundarīrakṣaṇāya samayocitakaraṇīyacaturaṃ sakhīgaṇaṃ niyujya rājakumāramandiramavāpa /
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 3, 34.1 sā tu harṣanirbharanipīḍitā ciraṃ prarudya bahu vilapya śāntā punaḥ svamātrā rājāntaḥpuravṛttāntākhyāne nyayujyata //
DKCar, 2, 3, 193.1 gṛhapatiśca mamāntaraṅgabhūto janapadamahattaraḥ śatahalir alīkavādaśīlam avalepavantaṃ duṣṭagrāmaṇyamanantasīraṃ janapadakopena ghātayeyamiti daṇḍadharānuddhārakarmaṇi matprayogānniyoktumabhyupāgamat //
DKCar, 2, 8, 102.0 api ca māmanarheṣu karmasu niyuṅkte madāsanamanyair avaṣṭabhyamānam anujānāti madvairiṣu viśrambhaṃ darśayati maduktasyottaraṃ na dadāti matsamānadoṣān vigarhati marmaṇi mām upahasati svamatamapi mayā varṇyamānaṃ pratikṣipati mahārhāṇi vastūni matprahitāni nābhinandati nayajñānāṃ skhalitāni matsamakṣaṃ mūrkhair udghoṣayati satyam āha cāṇakyaḥ cittajñānānuvartino 'narthā api priyāḥ syuḥ //
DKCar, 2, 8, 218.0 yadyevamudyāne tiṣṭha iti taṃ jarantamādiśya tatprakāraikapārśve kvacicchūnyamaṭhikāyāṃ mātrāḥ samavatārya tadrakṣaṇaniyuktarājaputraḥ kṛtakuśīlavaveṣalīlaḥ pracaṇḍavarmāṇametyānvarañjayam //
DKCar, 2, 8, 257.0 ahaṃ cāsya sāhāyye niyukta iti sarvatra kiṃvadantī saṃjātāsti //
DKCar, 2, 8, 263.0 atra bhavānyā rājasūnoḥ sāhāyyakāya viśrutaṃ viśrutaṃ māṃ niyujya taddhastenāśmakendrasya vasantabhānostatpakṣe sthitvā ye cānena saha yotsyanti teṣāmapyantakātithibhavanaṃ vihitam //
DKCar, 2, 8, 280.0 tato 'haṃ tadaśmakendrarājyaṃ rājasūnusād vidhāya tadrakṣaṇārthaṃ maulān svānadhikāriṇo niyujyātmībhūtenāśmakendrasainyena ca sākaṃ vidarbhānabhyetya rājadhānyāṃ taṃ rājatanayaṃ bhāskaravarmāṇamabhiṣicya pitrye pade nyaveśayam //
DKCar, 2, 8, 288.0 tatastaṃ tatra niyujyāhaṃ gamiṣyāmi ityādivacanasaṃdohaiḥ pralobhito 'pi sajananīko nṛpo 'nekairāgrahairmāṃ kiyantamapi kālaṃ prayāṇopakramāt nyavartayat //
DKCar, 2, 9, 15.0 atha vaśīkṛtarājyarakṣāparyāptāni sainyāni samarthatarānpuruṣānāptānsthāne sthāne niyujya kiyatā sainyena mārgarakṣāṃ vidhāya pūrvavairiṇaṃ mālaveśaṃ mānasāraṃ parājitya tadapi rājyaṃ vaśīkṛtya puṣpapure rājño rājahaṃsasya devyā vasumatyāśca pādānnamasyāmaḥ //
DKCar, 2, 9, 18.0 tatastadduhitaram avantisundarīṃ samādāya caṇḍavarmaṇā tanmantriṇā pūrvaṃ kārāgṛhe rakṣitaṃ puṣpodbhavaṃ kumāraṃ sakuṭumbaṃ tata unmocitaṃ saha nītvā mālavendrarājyaṃ vaśīkṛtya tadrakṣaṇāya kāṃścitsainyasahitān mantriṇo niyujyāvaśiṣṭaparimitasainyasahitāste kumārāḥ puṣpapuraṃ sametya rājavāhanaṃ puraskṛtya tasya rājahaṃsasya māturvasumatyāśca caraṇān abhivanditavantaḥ //
Divyāvadāna
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 19, 130.1 sa saṃlakṣayati asthānamanavakāśo bhagavān māmasthāne niyokṣyati //
Harivaṃśa
HV, 5, 37.1 ṛṣibhis tau niyuktau tu bhaviṣyaiḥ stūyatām iti /
HV, 8, 14.2 bhartuḥ samīpaṃ gaccheti niyuktā ca punaḥ punaḥ //
Harṣacarita
Harṣacarita, 1, 212.1 niyujyatāṃ yāvataḥ kāryasya kṣamaṃ kṣodīyaso garīyaso vā śarīrakamidam //
Harṣacarita, 1, 242.1 gatāyāṃ ca tasyāṃ dadhīco 'pi hṛdaye hrādinyevābhihato bhārgavavaṃśasambhūtasya bhrātur brāhmaṇasya jāyām akṣamālābhidhānāṃ munikanyakām ātmasūnoḥ saṃvardhanāya niyujya virahāturastapase vanamagāt //
Kirātārjunīya
Kir, 14, 8.2 hite niyojyaḥ khalu bhūtim icchatā sahārthanāśena nṛpo 'nujīvinā //
Kumārasaṃbhava
KumSaṃ, 3, 13.1 avaimi te sāram ataḥ khalu tvāṃ kārye guruṇy ātmasamaṃ niyokṣye /
Kāmasūtra
KāSū, 1, 4, 7.2 pakṣasya māsasya vā prajñāte ahani sarasvatyā bhavane niyuktānāṃ nityaṃ samājaḥ /
KāSū, 1, 4, 17.3 ete veśyānāṃ nāgarakāṇāṃ ca mantriṇaḥ saṃdhivigrahaniyuktāḥ //
KāSū, 2, 3, 6.1 balāt kāreṇa niyuktā mukhe mukham ādhatte na tu viceṣṭata iti nimittakam //
KāSū, 3, 1, 15.1 snānādiṣu niyujyamānā varayitāraḥ sarvaṃ bhaviṣyatītyuktvā na tadaharevābhyupagaccheyuḥ //
KāSū, 3, 3, 5.17 svakarmasu ca prabhaviṣṇur ivaitān niyuṅkte /
KāSū, 5, 3, 13.10 ūrūmūlasaṃvāhane niyuktā na pratilomayati /
KāSū, 5, 4, 4.5 ākhyānakāni niyuṅkte /
Kātyāyanasmṛti
KātySmṛ, 1, 34.1 nṛpeṇaiva niyukto yaḥ padadoṣam avekṣitum /
KātySmṛ, 1, 63.2 tadā tatra niyuñjīta brāhmaṇaṃ śāstrapāragam //
KātySmṛ, 1, 68.2 niyuktair api vijñeyaṃ daivād yady api śāstrataḥ //
KātySmṛ, 1, 78.1 adharmāya yadā rājā niyuñjīta vivādinām /
KātySmṛ, 1, 92.1 dāsāḥ karmakarāḥ śiṣyā niyuktā bāndhavās tathā /
KātySmṛ, 1, 115.2 rājakāryaniyuktaś ca ye ca pravrajitā narāḥ //
KātySmṛ, 1, 342.2 prāḍvivāko niyuñjīta vidhinānena sāntvayan //
KātySmṛ, 1, 360.2 tadabhāve niyukto vā bāndhavo vā vivādayet //
KātySmṛ, 1, 364.1 nagaragrāmadeśeṣu niyuktā ye padeṣu ca /
KātySmṛ, 1, 424.3 taṇḍulair na niyuñjīta vratinaṃ mukharogiṇam //
KātySmṛ, 1, 430.1 etair eva niyuktānāṃ sādhūnāṃ divyam arhati /
KātySmṛ, 1, 652.1 niyukto yas tu kāryeṣu sa ced utkocam āpnuyāt /
KātySmṛ, 1, 653.1 aniyuktas tu kāryārtham utkocaṃ yam avāpnuyāt /
Kūrmapurāṇa
KūPur, 2, 17, 39.2 yathāvidhi niyuktaṃ ca prāṇānāmapi cātyaye //
KūPur, 2, 22, 67.1 na kiṃcid varjayecchrāddhe niyuktastu dvijottamaḥ /
KūPur, 2, 22, 68.1 yo nāśnāti dvijo māṃsaṃ niyuktaḥ pitṛkarmaṇi /
KūPur, 2, 22, 91.1 aniyuktaḥ suto yaśca śulkato jāyate tviha /
Liṅgapurāṇa
LiPur, 1, 96, 43.1 tvatsaṃhāre niyukto'smi vinayena balena ca /
LiPur, 2, 3, 100.1 vāsudevaniyukto 'sau rukmiṇīsadanaṃ gataḥ /
Matsyapurāṇa
MPur, 16, 7.1 pārvaṇe ye niyojyāstu tāñśṛṇuṣva narādhipa /
MPur, 16, 15.1 parivittirniyuktātmā pramattonmattadāruṇāḥ /
MPur, 20, 27.1 pitṛkārye niyuktatvād abhavad brahmavādinī /
MPur, 26, 12.2 aniyojye niyoge māṃ niyunakṣi śubhavrate /
MPur, 127, 19.1 evaṃ dhruve niyukto'sau bhramate jyotiṣāṃ gaṇaḥ /
MPur, 154, 316.1 vandanāya niyuktā dhīḥ pāvayatyavikalpitam /
MPur, 154, 396.3 bhavatprasādāmalavārisekataḥ phalena kācit tapasā niyujyate //
Nāradasmṛti
NāSmṛ, 1, 3, 1.1 niyuktena tu vaktavyam apakṣapatitaṃ vacaḥ //
NāSmṛ, 1, 3, 3.1 rājā tu dhārmikān sabhyān niyuñjyāt suparīkṣitān /
NāSmṛ, 2, 1, 14.1 dadyād aputrā vidhavā niyuktā yā mumūrṣuṇā /
NāSmṛ, 2, 12, 79.2 niyuktā gurubhir gacched devaraṃ putrakāmyayā //
NāSmṛ, 2, 12, 82.2 na gacched garbhiṇīṃ nindyām aniyuktāṃ ca bandhubhiḥ //
NāSmṛ, 2, 12, 83.1 aniyuktā tu yā nārī devarāj janayet sutam /
NāSmṛ, 2, 12, 84.1 tathāniyukto bhāryāyāṃ yavīyāñ jyāyaso vrajet /
NāSmṛ, 2, 12, 85.2 niyukto gurubhir gacched bhrātṛbhāryāṃ yavīyasaḥ //
NāSmṛ, 2, 12, 96.2 bandhubhiḥ sā niyoktavyā nirbandhuḥ svayam āśrayet //
NāSmṛ, 2, 13, 18.1 jātā ye tv aniyuktāyām ekena bahubhis tathā /
Nāṭyaśāstra
NāṭŚ, 1, 19.2 itihāso mayā sṛṣṭaḥ sa sureṣu niyujyatām //
NāṭŚ, 1, 50.2 svātirbhāṇḍaniyuktastu saha śiṣyaiḥ svayambhuvā //
NāṭŚ, 1, 98.1 yānyetāni niyuktāni daivatānīha rakṣaṇe /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 1, 19.2 vedavit punate pārtha niyuktaḥ paṅktimūrdhani //
Suśrutasaṃhitā
Su, Cik., 25, 35.2 abhyaṅgayogaiśca niyujyamānaṃ bhuñjīta māṣān kṛśarāmatho vā //
Su, Ka., 1, 14.1 tatrādhyakṣaṃ niyuñjīta prāyo vaidyaguṇānvitam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 1.7 ṣaṭ śatāni niyujyante paśūnām madhyame 'hani /
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.2 sthite gurau stheyād utthite pūrvam utthāya vrajantam anugacched āsīne śayāne ca niyukto nīcair anvāsanaśayane kuryāt /
Viṣṇupurāṇa
ViPur, 1, 14, 9.3 prajāpatiniyuktena bahumānapuraḥsaram //
ViPur, 3, 7, 15.1 aham amaragaṇārcitena dhātrā yama iti lokahitāhite niyuktaḥ /
ViPur, 3, 15, 11.1 śrāddhe niyukto bhuktvā vā bhojayitvā niyujya ca /
ViPur, 3, 15, 11.1 śrāddhe niyukto bhuktvā vā bhojayitvā niyujya ca /
Viṣṇusmṛti
ViSmṛ, 3, 16.1 ākaraśulkataranāgavaneṣvāptān niyuñjīta //
ViSmṛ, 3, 73.1 vyavahāradarśane brāhmaṇaṃ vā niyuñjyāt //
ViSmṛ, 5, 118.1 aniyuktaḥ śapathakārī //
ViSmṛ, 5, 195.2 niyuktaś cāpy adaṇḍyānāṃ daṇḍakārī narādhamaḥ //
ViSmṛ, 7, 3.1 rājādhikaraṇe tanniyuktakāyasthakṛtaṃ tadadhyakṣakaracihnitaṃ rājasākṣikam //
ViSmṛ, 15, 3.1 niyuktāyāṃ sapiṇḍenottamavarṇena votpāditaḥ kṣetrajo dvitīyaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 52.1, 3.1 mahāmohamayenendrajālena prakāśaśīlaṃ sattvam āvṛtya tad evākārye niyuṅkta iti //
Yājñavalkyasmṛti
YāSmṛ, 2, 3.2 sabhyaiḥ saha niyoktavyo brāhmaṇaḥ sarvadharmavit //
YāSmṛ, 3, 288.1 aniyukto bhrātṛjāyāṃ gacchaṃś cāndrāyaṇaṃ caret /
Bhāgavatapurāṇa
BhāgPur, 2, 6, 31.1 sṛjāmi tanniyukto 'haṃ haro harati tadvaśaḥ /
BhāgPur, 10, 4, 37.2 tatastanmūlakhanane niyuṅkṣvāsmānanuvratān //
BhāgPur, 11, 4, 7.2 kāmaṃ nyayuṅkta sagaṇaṃ sa badaryupākhyam /
Bhāratamañjarī
BhāMañj, 5, 620.1 sa tvaṃ dharmādapete 'rthe mā niyoktumihodyataḥ /
BhāMañj, 13, 281.1 sa niyukto bhagavatā prajānāṃ paripālane /
Garuḍapurāṇa
GarPur, 1, 105, 42.1 aniyukto bhrātṛbhāryāṃ gacchaṃścāndrāyaṇaṃ caret /
GarPur, 1, 112, 1.3 niyoktavyā yathārheṣu trividheṣveva karmasu //
GarPur, 1, 113, 1.2 guṇavantaṃ niyuñjīta guṇahīnaṃ vivarjayet /
Gītagovinda
GītGov, 5, 1.2 iti madhuripuṇā sakhī niyuktā svayam idam etya punaḥ jagāda rādhām //
Hitopadeśa
Hitop, 2, 31.11 karaṭako brūte sarvasminn adhikāre ya eva niyuktaḥ pradhānamantrī sa karotu /
Hitop, 2, 85.11 damanakaḥ saṃjīvakasamīpaṃ gatvābravīd are vṛṣabha eṣa rājñā piṅgalakenāraṇyarakṣārthaṃ niyuktaḥ senāpatiḥ karaṭakaḥ samājñāpayati satvaramāgaccha /
Hitop, 2, 96.1 stabdhakarṇo brūte śṛṇu bhrātaḥ cirāśritād etau damanakakaraṭakau saṃdhivigrahakāryādhikāriṇau ca kadācid arthādhikāre na niyoktavyau /
Hitop, 2, 97.1 niyuktaḥ kṣatriyo dravye khaḍgaṃ darśayate dhruvam /
Hitop, 2, 109.2 taskarebhyo niyuktebhyaḥ śatrubhyo nṛpavallabhāt /
Hitop, 2, 110.3 ayaṃ saṃjīvakaḥ sasyabhakṣako 'rthādhikāre niyujyatām /
Hitop, 3, 38.2 tato 'sāv eva bako niyujyatām /
Hitop, 3, 56.1 rājāha durgānusandhāne ko niyujyatām /
Hitop, 3, 59.7 tenāsmadvipakṣapakṣe niyuktaḥ kathaṃ saṃgṛhyate tathā coktam /
Hitop, 3, 100.7 yatanena ko 'py asmaddurge prāg eva niyuktaḥ /
Hitop, 3, 110.1 tato 'sau yāvad asmaddurgadvārarodhaṃ na karoti tāvan nadyadrivanavartmasu tadbalāni hantuṃ sārasādayaḥ senāpatayo niyujyantām /
Hitop, 3, 132.4 sa viśvasto niyoktavyaḥ prāṇeṣu ca dhaneṣu ca //
Kathāsaritsāgara
KSS, 1, 1, 40.2 pitā tvāṃ ca niyuṅkte sma śuśrūṣāyai mamātitheḥ //
KSS, 1, 2, 55.2 tena cāsya niyuktābhūtsvabhāryā gṛhapoṣaṇe //
KSS, 1, 3, 70.1 taistadāveditaṃ tasyāḥ pituḥ so 'pi niyuktavān /
KSS, 2, 6, 34.2 yaugandharāyaṇastena rumaṇvāṃśca nyayujyata //
KSS, 2, 6, 35.2 rājñā kaṣṭe niyuktau svo lokacittaṃ hi durgraham //
KSS, 2, 6, 54.1 tathetyuktvā tayā ceṭī niyuktā rudraśarmaṇaḥ /
KSS, 3, 4, 276.2 senāpatiniyuktena kiṃkareṇa samaṃ yayau //
KSS, 3, 6, 88.1 tato gaurīniyuktānāṃ kṛttikānāṃ payodharān /
KSS, 5, 1, 223.1 kramānniyuktāścānye 'pi paurāstatra tathaiva tat /
KSS, 5, 3, 193.2 bindumatyā niyuktastvaṃ garbhasyotpāṭane mama //
Kālikāpurāṇa
KālPur, 55, 53.1 dṛḍhaṃ sūtraṃ niyuñjīta jape truṭyati no yathā /
Mātṛkābhedatantra
MBhT, 3, 36.1 sāyujyādi mahāmokṣaṃ niyuktaṃ kṣatriyādiṣu /
MBhT, 14, 6.1 sāyujyādi mahāmokṣaṃ niyuktaṃ kṣatriyādiṣu /
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 4.2 īṣad aprāptayogatvānniyojyāḥ parameṣṭhinaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 25.2, 2.0 tatra maṇḍalino 'ṣṭau vakṣyamāṇāḥ krodhādyāś cāṣṭāv eva rudrāṇāṃ ca brahmāṇḍadhārakāṇāṃ śataṃ śrīkaṇṭhavīrabhadrau cety evam aṣṭādaśottaraṃ śataṃ prāgvan mantreśvaratve śivena niyuktam ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 1.0 yadyapi sarve sarvārthadṛkkriyāḥ tathāpyekaikasya svasvādhovartino niyojyā iti preryatālakṣaṇamalāṃśāvaśeṣād adho'vasthitānām eṣām ūrdhvasthamavekṣya kalayā kartṛtvasya nyūnatvamiti parasparaviśeṣaḥ //
Rasahṛdayatantra
RHT, 5, 21.2 vaṅgaṃ ca sarvakarmasu niyujyate tadapi gatajīvam //
RHT, 9, 1.2 dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat //
RHT, 18, 5.1 evaṃ sahasravedhī niyujyate koṭivedhī ca /
RHT, 19, 18.1 ityāroṭaḥ sūtaḥ kṣetrīkaraṇe niyujyate prathamam /
Rasaratnasamuccaya
RRS, 2, 12.2 grasitaśca niyojyo 'sau lohe caiva rasāyane //
RRS, 2, 55.2 vajrasthāne niyoktavyo vaikrāntaḥ sarvadoṣahā //
RRS, 10, 16.3 varṇamūṣeti sā proktā varṇotkarṣe niyujyate //
RRS, 10, 17.3 raupyamūṣeti sā proktā varṇotkarṣe niyujyate //
RRS, 11, 84.2 dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti //
RRS, 12, 15.2 vallonmitāṃ cārdrakatoyamiśrām enāṃ niyojya sthagayet paṭena //
RRS, 12, 47.1 apasmṛtāv atra niyojanīyamabhyañjanaṃ bimbapayobhavābhyām /
RRS, 12, 48.2 stambhārthamasminsasitaṃ payaḥ syād guḍo niyojyo vamanapraśāntyai //
RRS, 17, 4.1 pāṣāṇabhedī nāmāyaṃ niyuñjītāsya vallayuk /
Rasaratnākara
RRĀ, V.kh., 20, 61.2 mukhaṃ baddhvā niyuñjīta tāre tāmre bhujaṃgame //
Rasendracūḍāmaṇi
RCūM, 5, 112.1 varṇamūṣeti sā proktā varṇotkarṣe niyujyate /
RCūM, 10, 64.2 vajrasthāne niyoktavyo vaikrāntaḥ sarvarogahā //
Tantrāloka
TĀ, 3, 267.2 alamanyena bahunā prakṛte 'tha niyujyate //
TĀ, 8, 31.2 pratilokaṃ niyuktātmā śrīkaṇṭho haṭhato bahūḥ //
TĀ, 17, 26.2 anābhāsitatadvastubhāsanāya niyujyate //
Ānandakanda
ĀK, 1, 4, 358.1 saptāhena bhavedenaṃ niyuñjyāddhemajāraṇe /
ĀK, 1, 26, 165.2 varṇamūṣeti sā proktā varṇotkarṣe niyujyate //
Śyainikaśāstra
Śyainikaśāstra, 1, 30.2 taṃ dānabhogavidhaye sujano niyuṅkte samyak tayoḥ pariṇatiḥ suṣamānupaiti //
Śyainikaśāstra, 5, 10.2 mātraiṣā hi mṛgavyāyāṃ niyuktānāṃ prakīrtitā //
Haribhaktivilāsa
HBhVil, 3, 93.2 tvayā hṛṣīkeśa hṛdi sthitena yathā niyukto 'smi tathā karomi //
HBhVil, 4, 294.1 dvādaśākṣaramantrais tu niyuktāni kalevare /
Kokilasaṃdeśa
KokSam, 1, 9.1 yāvatkālaṃ mahitapatagādhīśa kārye niyoktuṃ saṅkocaṃ me vrajati rasanā saṃdidikṣormṛgākṣyāḥ /
KokSam, 1, 81.1 ślāghyacchandasthitimayi mayā śobhane 'rthe niyuktaṃ śrāvyaṃ śabdaiḥ sarasasumanobhājamabhrāntavṛttim /
Mugdhāvabodhinī
MuA zu RHT, 5, 21.2, 8.0 anena vidhinā uktavidhānena nāgaṃ sīsakaṃ puṭitaṃ sat mriyate mṛtaṃ bhavatīti vāmunā vidhānenaiva nirutthatāṃ gataṃ aśarīratāṃ prāptaṃ vaṅgaṃ sarvakarmasu cāraṇajāraṇabhakṣaṇādikāryeṣu niyujyate rasajñairiti śeṣaḥ //
MuA zu RHT, 9, 1.2, 7.0 tadbījaṃ siddhaṃ sarvalakṣaṇopetaṃ rase pārade niyojyaṃ nāsiddhamiti //
MuA zu RHT, 17, 7.2, 2.0 daradena hiṅgulena hataṃ māritaṃ tīkṣṇaṃ sāro vidhinā arivargavidhānena tāpyena svarṇamākṣikena māritaṃ śulbaṃ tāmraṃ etadapi krāmaṇaṃ kathitaṃ vā kāntamukhaṃ kāntaṃ lohajāti uktaṃ granthādau tat mukhaṃ pradhānaṃ yasya tat mākṣikairvā māritaṃ niyojyaṃ iti śeṣaḥ //
MuA zu RHT, 18, 6.2, 2.0 ādau prathamaṃ lākṣāmatsyādipittabhāvanayā lākṣā pratītā matsyādipittāni matsyamāhiṣamayūrājasūkarasaṃbhavāni pittāni teṣāṃ bhāvanayā kṛtvā prativāpaṃ galite nikṣepaṃ tattāre dattvā athavā śulbe prativāpaṃ kuryāt athavā kṛṣṭau hemakaraṇe vāpaṃ dattvā niyuñjyāditi śeṣaḥ //
MuA zu RHT, 19, 18.1, 10.0 āroṭa iti pūrvoktena pātanakarmaṇā ūrdhvādhastiryagbhavena sādhita āroṭaḥ saḥ prathamaṃ yathā syāttathā rasāyane jarāvyādhināśane niyujyate iti //
MuA zu RHT, 19, 19.2, 1.0 dvividhaṃ bhasma ūrdhvagaṃ talabhasma ca varṇabhedena ṣaḍvidhaṃ śvetaṃ bhasma pītaṃ bhasma haritaṃ bhasma raktaṃ bhasma kṛṣṇaṃ bhasma karburaṃ bhasma iti ṣaḍvidhaṃ tatkṛtvā kṣetrīkaraṇe niyujyate prathamam //
Rasakāmadhenu
RKDh, 1, 1, 32.2 dravyāṇāṃ śodhanādyarthaṃ viśeṣeṇa niyujyate //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 12.2, 4.0 grasitaśca grasitābhrasattva eva lohe svarṇādyutpādane lohamāraṇe rogavāraṇārthaṃ lohaprayoge ca niyojyaḥ //
RRSṬīkā zu RRS, 10, 16.3, 4.0 yasmādiyaṃ niyujyata upayujyate nirvāhaṇena dhātoḥ pāradasya vā raktavarṇotpādanārtham //
Rasasaṃketakalikā
RSK, 5, 11.2 baddhā guṭī candrakaleti saṃjñā meheṣu sarveṣu niyojanīyā //
Rasataraṅgiṇī
RTar, 4, 5.2 dravyāṇāṃ śodhanādyarthaṃ viśeṣeṇa niyujyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 46.2 bhinnavṛttikarāḥ putra niyojyā na kadācana //
SkPur (Rkh), Revākhaṇḍa, 209, 79.1 ṛṣayo 'tra vicārārthaṃ niyuktā nipuṇāḥ sthitāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 17, 9.0 rudrāya tvā juṣṭaṃ niyunajmīti //
ŚāṅkhŚS, 16, 11, 2.0 yathā śunaḥśepa ājīgartir yūpe niyukto mumuce //