Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 86.1 sa kadācid yājyakāryeṇābhiprasthita uttaṅkaṃ nāma śiṣyaṃ niyojayāmāsa /
MBh, 1, 20, 2.5 vinatāṃ viṣaṇṇavadanāṃ kadrūr dāsye nyayojayat //
MBh, 1, 66, 12.9 ānayitvā tataścaināṃ duhitṛtve nyayojayam //
MBh, 1, 100, 13.4 bhūyo niyojayāmāsa saṃtānāya kulasya vai /
MBh, 1, 100, 22.1 ṛtukāle tato jyeṣṭhāṃ vadhūṃ tasmai nyayojayat /
MBh, 1, 117, 23.6 sa laṅghayitvā hariṇā bhuvo bhārān niyojitaḥ /
MBh, 1, 137, 16.70 tato jatugṛhaṃ gatvā dahane 'smin niyojite /
MBh, 1, 190, 11.2 yudhiṣṭhiraṃ cāpyupanīya mantravin niyojayāmāsa sahaiva kṛṣṇayā //
MBh, 2, 5, 33.2 śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu //
MBh, 2, 5, 64.2 tvaṃ karmasvanurūpeṣu niyojayasi bhārata //
MBh, 2, 32, 6.2 dakṣiṇānāṃ ca vai dāne kṛpaṃ rājā nyayojayat /
MBh, 2, 32, 6.3 tathānyān puruṣavyāghrāṃstasmiṃstasminnyayojayat //
MBh, 3, 83, 47.2 bhṛguṃ niyojayāmāsa yājanārthe mahādyutim //
MBh, 3, 198, 42.2 yat kalyāṇam abhidhyāyet tatrātmānaṃ niyojayet //
MBh, 5, 29, 25.1 etān rājā pālayann apramatto niyojayan sarvavarṇān svadharme /
MBh, 5, 33, 56.2 niyojayed yathāvat tāṃstrividheṣveva karmasu //
MBh, 5, 47, 76.1 jānanto 'sya prakṛtiṃ keśavasya nyayojayan dasyuvadhāya kṛṣṇam /
MBh, 5, 145, 33.1 viśeṣatastvadarthaṃ ca dhuri mā māṃ niyojaya /
MBh, 6, BhaGī 3, 1.3 tatkiṃ karmaṇi ghore māṃ niyojayasi keśava //
MBh, 6, BhaGī 3, 36.3 anicchannapi vārṣṇeya balādiva niyojitaḥ //
MBh, 7, 85, 43.2 sa kārye sāṃparāye tu niyojya iti me matiḥ //
MBh, 7, 148, 8.1 karṇasyāpi rathe vāhān anyān sūto nyayojayat /
MBh, 7, 157, 11.3 niyojayāmāsa tadā dvairathe rākṣaseśvaram //
MBh, 12, 95, 10.2 yat kalyāṇam abhidhyāyet tatrātmānaṃ niyojayet //
MBh, 12, 119, 1.3 niyojayati kṛtyeṣu sa rājyaphalam aśnute //
MBh, 12, 138, 29.2 parasparabalaṃ jñātvā tathātmānaṃ niyojayet //
MBh, 12, 255, 38.1 patnīṃ cānena vidhinā prakaroti niyojayan /
MBh, 13, 84, 47.3 bhavatāṃ hi niyojyo 'haṃ mā vo 'trāstu vicāraṇā //
MBh, 13, 126, 47.2 tadā niyojayāmāsur vacane vākyakovidam //