Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 3, 24.1, 3.0 tadanu tatpaścāt rasagandhakapiṣṭīkaraṇānantaraṃ tatra rasagandhakapiṣṭyā gaganam abhrakaṃ samabhāganiyojitaṃ gandharasābhyāṃ tulyāṃśaṃ militaṃ kāryam ityarthaḥ //
MuA zu RHT, 4, 22.2, 2.0 ghanasatvaśulbamākṣikasamabhāganiyojitaṃ ghanasatvam abhrasatvaṃ śulbaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ samabhāgena tulyabhāgena niyojitaṃ prayuktaṃ tanmilitaṃ sat śulbābhraṃ kathitam //
MuA zu RHT, 4, 22.2, 2.0 ghanasatvaśulbamākṣikasamabhāganiyojitaṃ ghanasatvam abhrasatvaṃ śulbaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ samabhāgena tulyabhāgena niyojitaṃ prayuktaṃ tanmilitaṃ sat śulbābhraṃ kathitam //
MuA zu RHT, 16, 5.2, 5.0 jyotiṣmatīvibhītakakarañjakaṭutumbītailaṃ jyotiṣmatī kaṅguṇī vibhītakaḥ kalidrumaḥ karañjaḥ pratītaḥ kaṭutumbī kaṭukā yā tumbī etāsāṃ tailaṃ ekaṃ ato dviguṇito yo raktakaṣāyaḥ raktagaṇasya kvāthaḥ taṃ niyojya pūrvasaṃbandhāt //
MuA zu RHT, 16, 24.2, 2.0 vidhinā sāraṇavidhānena ḍamarukayantre uktalakṣaṇapātanakaraṇocite yantre sūto niyojitaḥ san sarati bījena milati //
MuA zu RHT, 16, 25.2, 1.0 kiṃ kṛtvā rasendro niyojitaḥ jñātvā tatkarmakauśalyaṃ rasendrakarmaprāvīṇyaṃ jñātveti //
MuA zu RHT, 17, 6.2, 2.0 nāgaḥ sīsakaḥ śilayā manohvayā nihato māritaḥ punaḥ vaṅgaṃ śuddhena doṣavarjitena tālena nihataṃ kramaśaḥ krameṇa pīte hemakarmaṇi śukle rūpyakarmaṇi etatkrāmaṇaṃ samuddiṣṭaṃ samyak prakāśitaṃ pītakarmaṇi nāgaḥ śuklakarmaṇi vaṅgaṃ ca niyojitavyam ityarthaḥ //
MuA zu RHT, 19, 42.2, 2.0 iti kiṃ hemaniyojitasūtaṃ dhārayet hemnā saha niyojito miśrito yaḥ sūtaḥ taṃ kāntamaṇiḥ kāntaścāsau maṇiśca vā kāntamaṇiḥ kāntasaṃjñako maṇiḥ ca punaḥ vividhaguṭikāḥ vividhāśca tā guṭikāśceti //
MuA zu RHT, 19, 42.2, 2.0 iti kiṃ hemaniyojitasūtaṃ dhārayet hemnā saha niyojito miśrito yaḥ sūtaḥ taṃ kāntamaṇiḥ kāntaścāsau maṇiśca vā kāntamaṇiḥ kāntasaṃjñako maṇiḥ ca punaḥ vividhaguṭikāḥ vividhāśca tā guṭikāśceti //