Occurrences

Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 9, 1.1 amātyasampadopetāḥ sarvādhyakṣāḥ śaktitaḥ karmasu niyojyāḥ //
Avadānaśataka
AvŚat, 10, 5.10 tena saptāhaṃ bhagavān saśrāvakasaṃgho mahatā satkāreṇa satkṛtaḥ bahūni ca prāṇiśatasahasrāṇi kuśale niyojitāni /
Buddhacarita
BCar, 11, 5.1 evaṃ ca ye dravyamavāpya loke mitreṣu dharme ca niyojayanti /
Carakasaṃhitā
Ca, Sū., 1, 19.2 bharadvājo'bravīt tasmādṛṣibhiḥ sa niyojitaḥ //
Mahābhārata
MBh, 1, 3, 86.1 sa kadācid yājyakāryeṇābhiprasthita uttaṅkaṃ nāma śiṣyaṃ niyojayāmāsa /
MBh, 1, 20, 2.5 vinatāṃ viṣaṇṇavadanāṃ kadrūr dāsye nyayojayat //
MBh, 1, 66, 12.9 ānayitvā tataścaināṃ duhitṛtve nyayojayam //
MBh, 1, 100, 13.4 bhūyo niyojayāmāsa saṃtānāya kulasya vai /
MBh, 1, 100, 22.1 ṛtukāle tato jyeṣṭhāṃ vadhūṃ tasmai nyayojayat /
MBh, 1, 117, 23.6 sa laṅghayitvā hariṇā bhuvo bhārān niyojitaḥ /
MBh, 1, 137, 16.70 tato jatugṛhaṃ gatvā dahane 'smin niyojite /
MBh, 1, 190, 11.2 yudhiṣṭhiraṃ cāpyupanīya mantravin niyojayāmāsa sahaiva kṛṣṇayā //
MBh, 2, 5, 33.2 śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu //
MBh, 2, 5, 64.2 tvaṃ karmasvanurūpeṣu niyojayasi bhārata //
MBh, 2, 32, 6.2 dakṣiṇānāṃ ca vai dāne kṛpaṃ rājā nyayojayat /
MBh, 2, 32, 6.3 tathānyān puruṣavyāghrāṃstasmiṃstasminnyayojayat //
MBh, 3, 83, 47.2 bhṛguṃ niyojayāmāsa yājanārthe mahādyutim //
MBh, 3, 198, 42.2 yat kalyāṇam abhidhyāyet tatrātmānaṃ niyojayet //
MBh, 5, 29, 25.1 etān rājā pālayann apramatto niyojayan sarvavarṇān svadharme /
MBh, 5, 33, 56.2 niyojayed yathāvat tāṃstrividheṣveva karmasu //
MBh, 5, 47, 76.1 jānanto 'sya prakṛtiṃ keśavasya nyayojayan dasyuvadhāya kṛṣṇam /
MBh, 5, 145, 33.1 viśeṣatastvadarthaṃ ca dhuri mā māṃ niyojaya /
MBh, 6, BhaGī 3, 1.3 tatkiṃ karmaṇi ghore māṃ niyojayasi keśava //
MBh, 6, BhaGī 3, 36.3 anicchannapi vārṣṇeya balādiva niyojitaḥ //
MBh, 7, 85, 43.2 sa kārye sāṃparāye tu niyojya iti me matiḥ //
MBh, 7, 148, 8.1 karṇasyāpi rathe vāhān anyān sūto nyayojayat /
MBh, 7, 157, 11.3 niyojayāmāsa tadā dvairathe rākṣaseśvaram //
MBh, 12, 95, 10.2 yat kalyāṇam abhidhyāyet tatrātmānaṃ niyojayet //
MBh, 12, 119, 1.3 niyojayati kṛtyeṣu sa rājyaphalam aśnute //
MBh, 12, 138, 29.2 parasparabalaṃ jñātvā tathātmānaṃ niyojayet //
MBh, 12, 255, 38.1 patnīṃ cānena vidhinā prakaroti niyojayan /
MBh, 13, 84, 47.3 bhavatāṃ hi niyojyo 'haṃ mā vo 'trāstu vicāraṇā //
MBh, 13, 126, 47.2 tadā niyojayāmāsur vacane vākyakovidam //
Manusmṛti
ManuS, 3, 204.1 teṣām ā rakṣabhūtaṃ tu pūrvaṃ daivaṃ niyojayet /
ManuS, 9, 11.1 arthasya saṃgrahe caināṃ vyaye caiva niyojayet /
ManuS, 9, 67.2 niyojayaty apatyārthaṃ taṃ vigarhanti sādhavaḥ //
ManuS, 9, 321.2 hiteṣu caiva lokasya sarvān bhṛtyān niyojayet //
Rāmāyaṇa
Rām, Bā, 36, 10.2 agniṃ niyojayāmāsuḥ putrārthaṃ sarvadevatāḥ //
Rām, Ay, 23, 22.2 pitrā me bharataś cāpi yauvarājye niyojitaḥ /
Rām, Ay, 32, 4.2 teṣāṃ bahuvidhaṃ dattvā tān apy atra niyojaya //
Rām, Ay, 94, 21.2 śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu //
Rām, Ār, 10, 14.1 tataḥ kartuṃ tapovighnaṃ sarvair devair niyojitāḥ /
Rām, Ār, 26, 2.1 māṃ niyojaya vikrānta saṃnivartasva sāhasāt /
Rām, Ār, 52, 27.2 ataś cāsmiñ janasthāne mayā yūyaṃ niyojitāḥ //
Rām, Su, 65, 12.1 sa darbhaṃ saṃstarād gṛhya brahmāstreṇa nyayojayaḥ /
Rām, Yu, 59, 98.2 samādade bāṇam amoghavegaṃ tad brāhmam astraṃ sahasā niyojya //
Rām, Utt, 46, 5.2 na cāsminn īdṛśe kārye niyojyo lokanindite //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 39.1 aśnīyāt pāyasaṃ caivaṃ snigdhaṃ svedaṃ niyojayet /
AHS, Cikitsitasthāna, 10, 70.2 tena svamārgam ānītaḥ svakarmaṇi niyojitaḥ //
Bodhicaryāvatāra
BoCA, 5, 90.1 nodāradharmapātraṃ ca hīne dharme niyojayet /
BoCA, 7, 25.1 ādau śākādidāne'pi niyojayati nāyakaḥ /
BoCA, 8, 161.1 sukhāc ca cyāvayātmānaṃ paraduḥkhe niyojaya /
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 32.1 tad ete 'pi niyojyantām adhikāreṣu keṣucit /
Harivaṃśa
HV, 9, 49.3 babhūvātha pitā rājye kuvalāśvaṃ nyayojayat //
HV, 22, 17.1 diśi pūrvottarasyāṃ tu yaduṃ jyeṣṭhaṃ nyayojayat /
HV, 29, 8.2 kulyārthe ca sa bhrātṝṇāṃ nyayojayata sātyakim //
Kirātārjunīya
Kir, 3, 27.2 niyojayiṣyan vijayodaye taṃ tapaḥsamādhau munir ity uvāca //
Kir, 14, 57.1 ajihmam ojiṣṭham amogham aklamaṃ kriyāsu bahvīṣu pṛthaṅ niyojitam /
Kumārasaṃbhava
KumSaṃ, 4, 15.1 alipaṅktir anekaśas tvayā guṇakṛtye dhanuṣo niyojitā /
KumSaṃ, 4, 42.2 upalabdhasukhas tadā smaraṃ vapuṣā svena niyojayiṣyati //
Kāmasūtra
KāSū, 5, 3, 13.5 śiraḥpīḍane saṃvāhane corvor ātmānaṃ nāyake niyojayati /
KāSū, 5, 4, 7.6 pratiprābhṛtadāne caināṃ niyojayet /
KāSū, 5, 5, 14.5 prasṛtaprītiṃ ca sāpadeśaṃ darśane niyojayet /
Kātyāyanasmṛti
KātySmṛ, 1, 412.1 pārthivaiḥ śaṅkitānāṃ tu tulādīni niyojayet /
KātySmṛ, 1, 413.2 tulādīni niyojyāni na śiras tatra vai bhṛguḥ //
KātySmṛ, 1, 417.2 hemapramāṇayuktaṃ tu tadā divyaṃ niyojayet //
KātySmṛ, 1, 422.1 rājanye 'gniṃ ghaṭaṃ vipre vaiśye toyaṃ niyojayet /
KātySmṛ, 1, 850.1 dharmārthaṃ prītidattaṃ ca yad ṛṇaṃ syān niyojitam /
KātySmṛ, 1, 926.2 na kuryād yadi śuśrūṣāṃ cailapiṇḍe niyojayet //
KātySmṛ, 1, 976.2 hiteṣu caiva lokasya sarvān bhṛtyān niyojayet //
Kūrmapurāṇa
KūPur, 1, 2, 10.2 mohāyāśeṣabhūtānāṃ niyojaya surūpiṇīm /
KūPur, 1, 9, 76.1 tvameva sarvabhūtānāmādikartā niyojitaḥ /
KūPur, 1, 11, 5.2 kapālīśādayo viprā devakārye niyojitāḥ //
KūPur, 1, 15, 120.2 niyojyāṅgabhavaṃ rudraṃ bhairavaṃ duṣṭanigrahe //
KūPur, 1, 21, 9.2 dakṣiṇāparayo rājā yaduṃ jyeṣṭhaṃ nyayojayat /
KūPur, 2, 3, 23.2 niyojayatyanantātmā hyetad vedānuśāsanam //
Liṅgapurāṇa
LiPur, 1, 41, 19.1 sargaṃ visṛjya cātmānamātmanyeva niyojya ca /
LiPur, 1, 67, 12.1 dakṣiṇāyāmatho rājā yaduṃ jyeṣṭhaṃ nyayojayat /
Matsyapurāṇa
MPur, 16, 31.2 daivapūrvaṃ niyojyātha viprānarghyādinā budhaḥ //
MPur, 18, 17.1 sapiṇḍīkaraṇe śrāddhe devapūrvaṃ niyojayet /
MPur, 20, 7.1 śrāddhe niyojyamāneyaṃ pāpāttrāsyati no dhruvam /
MPur, 92, 5.2 etadvṛkṣatrayaṃ mūrdhni sarveṣvapi niyojayet //
MPur, 168, 13.2 pade brahmaṇi viśveśaṃ nyayojayata yogavit //
Nāṭyaśāstra
NāṭŚ, 1, 51.1 nāradādyāśca gandharvā gānayoge niyojitāḥ /
NāṭŚ, 1, 96.2 adhastādraṅgapīṭhasya rakṣaṇe te niyojitāḥ //
Suśrutasaṃhitā
Su, Cik., 37, 18.2 śasyate 'lpabalāgnīnāṃ bastāvāśu niyojitam //
Tantrākhyāyikā
TAkhy, 2, 297.1 bho vaṅkāla dhanaguptenādya kaulikasyāśanaṃ dāpayatā dviguṇavyayenātmā niyojita iti //
Viṣṇupurāṇa
ViPur, 3, 15, 4.1 etānniyojayecchrāddhe pūrvoktānprathamaṃ nṛpa /
ViPur, 3, 15, 15.1 devānāmekamekaṃ vā pitṝṇāṃ ca niyojayet //
ViPur, 5, 1, 70.2 viṣṇuprayuktā tānnidrā kramādgarbhe nyayojayat //
Viṣṇusmṛti
ViSmṛ, 5, 151.1 yas tūttamavarṇān dāsye niyojayet tasyottamasāhaso daṇḍaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 12, 28.2 niśamya vaikuṇṭhaniyojyamukhyayormadhucyutaṃ vācamurukramapriyaḥ /
Bhāratamañjarī
BhāMañj, 1, 866.3 yājaḥ kanīyānme bhrātā karmaṇyasminniyojyatām //
Garuḍapurāṇa
GarPur, 1, 60, 20.2 nakṣatrāṇi ca śeṣāṇi ravipāde niyojayet //
GarPur, 1, 110, 10.1 kule niyojayedbhaktaṃ putraṃ vidyāsu yojayet /
GarPur, 1, 110, 10.2 vyasane yojayecchatrumiṣṭaṃ dharme niyojayet //
GarPur, 1, 112, 23.1 mūrkhānniyojayedyastu trayo 'pyete mahīpateḥ /
GarPur, 1, 112, 25.2 niyojayeddhi satataṃ gobrāhmaṇahitāya vai //
Hitopadeśa
Hitop, 2, 12.1 iti saṃcintya nandakasaṃjīvakanāmānau vṛṣabhau dhuri niyojya śakaṭaṃ nānāvidhadravyapūrṇaṃ kṛtvā vāṇijyena gataḥ kaśmīraṃ prati /
Hitop, 2, 16.1 iti saṃcintya saṃjīvakaṃ tatra parityajya vardhamānaḥ punaḥ svayaṃ dharmapuraṃ nāma nagaraṃ gatvā mahākāyam anyaṃ vṛṣabham ekaṃ samānīya dhuri niyojya calitaḥ /
Hitop, 2, 70.3 niyojayet tathaivaitāṃs trividheṣv eva karmasu //
Hitop, 2, 71.2 sthāna eva niyojyante bhṛtyāś cābharaṇāni ca /
Kathāsaritsāgara
KSS, 1, 6, 70.2 prītaḥ sapadi satkṛtya mantritve māṃ nyayojayat //
KSS, 2, 4, 64.1 anyānvāsavadattāyā vīṇātantrīniyojitān /
KSS, 4, 2, 58.1 prāpya vidyādharīṃ bhāryāṃ niyojya svapade sutam /
KSS, 5, 2, 276.2 so 'pi dṛṣṭvaiva māṃ prītaḥ senāpatye nyayojayat //
Kālikāpurāṇa
KālPur, 52, 28.2 dalānyanyonyasaktāni hyāyatāni niyojayet //
KālPur, 53, 9.2 tathā dakṣiṇatarjanyāṃ vāmāṅguṣṭhaṃ niyojayet //
KālPur, 55, 20.1 sthāne niyojayedraktaṃ śiraśca sapradīpakam /
Mātṛkābhedatantra
MBhT, 6, 28.1 alaṃkāraṃ yathāyogyaṃ tatra tatra niyojayet /
MBhT, 11, 5.2 yugmaṃ yugmaṃ kṣaumavastraṃ kumbhayugme niyojayet //
MBhT, 11, 15.1 uṣṇīṣaṃ ca tato dadyāt kaṇṭhe mālāṃ niyojayet /
MBhT, 11, 16.1 aṅgulyām aṅgurī deyā divyavastraṃ niyojayet /
MBhT, 12, 27.1 puṣpaṃ gandhaṃ jalaṃ dravyaṃ liṅgopari niyojayet /
MBhT, 12, 65.2 alaṃkāraṃ yathāyogyaṃ tatra tatra niyojayet //
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 5.1 sarvajñatvādiyoge'pi niyojyatvaṃ malāṃśataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 4.2 yo yatrābhilaṣed bhogānsa tatraiva niyojitaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
Rasahṛdayatantra
RHT, 3, 22.1 tadanu ca drutabalivasayā samabhāganiyojitaṃ tathā gaganam /
RHT, 4, 21.1 ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam /
RHT, 16, 8.1 piśitānuguṇaṃ bījaiḥ sāraṇavidhinā niyojitaḥ sūtaḥ /
RHT, 16, 24.1 athavā ḍamarukayantre sāraṇavidhinā niyojitaḥ sūtaḥ /
RHT, 19, 42.1 hemaniyojitasūtaṃ kāntamaṇiṃ vividhaguṭikāśca /
Rasamañjarī
RMañj, 5, 68.2 tasmāt sarvatra maṇḍūraṃ rogaśāntyai niyojayet //
RMañj, 6, 199.2 jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram //
Rasaprakāśasudhākara
RPSudh, 1, 126.1 paṭena gālitaṃ kṛtvā tailamadhye niyojayet /
RPSudh, 1, 147.1 pārado 'nyatame pātre drāvite 'tra niyojitaḥ /
RPSudh, 8, 3.1 tato'ṣṭabhāgaṃ trikaṭuṃ niyojya niṣkapramāṇaṃ ca bhajetprabhāte /
Rasaratnasamuccaya
RRS, 1, 81.2 doṣaiśca kañcukābhiśca rasarājo niyojitaḥ //
RRS, 2, 65.3 bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet //
RRS, 2, 153.2 vaṅgābhaṃ patitaṃ sattvaṃ samādāya niyojayet /
RRS, 4, 75.2 tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet //
RRS, 5, 230.2 suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet //
RRS, 5, 237.1 adhaḥpātrasthitaṃ tailaṃ samāhṛtya niyojayet /
RRS, 11, 31.1 ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet /
RRS, 11, 93.1 sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā /
RRS, 14, 28.1 mṛtaṃ nepālatāmraṃ ca sūtasthāne niyojayet /
RRS, 14, 78.1 rājāvartarasaḥ śulbaṃ sūtagarbhe niyojitam /
Rasaratnākara
RRĀ, R.kh., 5, 48.2 bhasmībhūtaṃ ca vaikrāntaṃ vajrasthāne niyojayet //
RRĀ, R.kh., 9, 22.1 mriyate tīvragharmeṇa cūrṇīkṛtya niyojayet /
RRĀ, R.kh., 9, 66.1 maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet /
RRĀ, Ras.kh., 4, 20.2 pañcāṅgaṃ badarīcūrṇamabhratulyaṃ niyojayet //
RRĀ, V.kh., 3, 16.2 vyastaṃ vātha samastaṃ vā yathālābhaṃ niyojayet //
RRĀ, V.kh., 8, 23.1 vasantapuṣpikāṃ vāpi tadabhāve niyojayet /
RRĀ, V.kh., 8, 44.1 jāraṇena tridhā sāryaṃ drute śulbe niyojayet /
RRĀ, V.kh., 8, 103.1 baddhvā vastreṇa daṇḍāgre kuntavedhaṃ niyojayet /
RRĀ, V.kh., 9, 57.1 asya sūtasya tulyāṃśaṃ vajradvaṃdvaṃ niyojayet /
RRĀ, V.kh., 9, 85.2 svarṇatulyaṃ tatastīkṣṇaṃ cūrṇaṃ kṛtvā niyojayet //
RRĀ, V.kh., 9, 98.3 pādāṃśena punastasmin bhasmasūtaṃ niyojayet //
RRĀ, V.kh., 10, 26.2 sāritaṃ krāmaṇenaiva vedhakāle niyojayet //
RRĀ, V.kh., 10, 49.3 krāmakaṃ kṣepalepābhyāṃ vedhakāle niyojayet //
RRĀ, V.kh., 10, 51.0 piṇḍitaṃ krāmaṇe siddhaṃ kṣepe lepe niyojayet //
RRĀ, V.kh., 10, 56.1 pañcānāṃ tu samaṃ cūrṇaṃ śaṅkhatulyaṃ niyojayet /
RRĀ, V.kh., 11, 7.3 atyamlam āranālaṃ vā tadabhāve niyojayet //
RRĀ, V.kh., 11, 11.2 atyamlam āranālaṃ tattadabhāve niyojayet //
RRĀ, V.kh., 12, 55.0 etāḥ samastā vyastā vā coktasthāne niyojayet //
RRĀ, V.kh., 13, 68.1 guṃjāpiṇyākavahnīnāṃ pratikarṣaṃ niyojayet /
RRĀ, V.kh., 17, 72.2 tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet //
RRĀ, V.kh., 18, 61.2 tārāre tāmrasaṃyukte śatāṃśena niyojayet //
RRĀ, V.kh., 18, 78.2 tāre ca tāmrasaṃyukte krāmaṇāntaṃ niyojayet //
RRĀ, V.kh., 19, 17.2 rakṣayitvā prayatnena prāpte kārye niyojayet //
RRĀ, V.kh., 19, 63.1 asya piṇḍasya pādāṃśaṃ śuddhahiṃgu niyojayet /
RRĀ, V.kh., 20, 136.2 vilipya kāmadhenuṃ ca nāgadrāve niyojayet //
Rasendracintāmaṇi
RCint, 2, 22.2 raseṣu sarveṣu niyojito'yamasaṃśayaṃ hanti gadaṃ javena //
RCint, 7, 64.2 bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet //
Rasendracūḍāmaṇi
RCūM, 10, 121.2 vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet //
RCūM, 14, 196.2 suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet //
RCūM, 14, 228.2 adhaḥ pātrasthitaṃ tailaṃ samāhṛtya niyojayet /
Rasendrasārasaṃgraha
RSS, 1, 138.2 bhasmībhūtaṃ ca vaikrāntaṃ vajrasthāne niyojayet //
Rasādhyāya
RAdhy, 1, 105.1 māraṇe mūrchane bandhe rasasyaitā niyojayet /
Rasārṇava
RArṇ, 2, 11.2 kaṭhinān uṣṇapādāṃśca dhātuvāde niyojayet //
RArṇ, 3, 16.2 dvātriṃśadakṣaraṃ ghoraṃ mardake tu niyojayet //
RArṇ, 3, 23.1 ḍāmarākhyaṃ mahāmantraṃ dhamanīṣu niyojayet /
RArṇ, 3, 23.2 cintāmaṇimahāvidyāṃ kavaceṣu niyojayet //
RArṇ, 3, 24.1 caṇḍikāyā mahāmantraṃ taṃ tu pātre niyojayet /
RArṇ, 3, 27.2 mahāpāśupatāstraṃ tu mūṣāyāṃ ca niyojayet //
RArṇ, 3, 28.1 etanmantragaṇaṃ devi rasasthāne niyojayet /
RArṇ, 10, 28.2 krāmaṇena samāyuktaṃ taṃ ca vedhe niyojayet //
RArṇ, 12, 210.2 viṣṭarāmudrayā tāṃ tu sthānayogaṃ niyojayet //
RArṇ, 15, 128.2 samāvartaṃ tu taṃ sūtaṃ samahemnā niyojitam /
RArṇ, 18, 217.2 sudurlabhaṃ vijānīyāt siddhirūpaṃ niyojayet //
Tantrāloka
TĀ, 3, 94.2 anuttarānandacitī icchāśaktau niyojite //
TĀ, 8, 353.2 atrāpi yato dṛṣṭānugrāhyāṇāṃ niyojyatā śaivī //
TĀ, 16, 182.2 utkramayya tatastvenaṃ paratattve niyojayet //
TĀ, 17, 75.1 tacchuddhavidyāmāhūya vidyāśaktiṃ niyojayet /
TĀ, 19, 8.2 utkramayya tatastvenaṃ paratattve niyojayet //
TĀ, 19, 16.2 pūrṇāhutiprayogeṇa sveṣṭe dhāmni niyojayet //
TĀ, 19, 22.1 śiṣyadehe niyojyaitadanudvignaḥ śataṃ japet /
Toḍalatantra
ToḍalT, Aṣṭamaḥ paṭalaḥ, 22.1 tenaiva pārthive liṅge binduśaktiṃ niyojayet /
Ānandakanda
ĀK, 1, 2, 105.2 evaṃ pañca ca bhūtāni svasvasthāne niyojayet //
ĀK, 1, 4, 157.2 dhānyābhrakaṃ drute gandhe samaṃ kṣiptvā niyojayet //
ĀK, 1, 11, 11.2 koṭivedhakaraṃ sūtaṃ karṣaṃ karṣaṃ niyojayet //
ĀK, 1, 24, 120.2 samāvartya tu taṃ sūtaṃ samahemnā niyojitam //
ĀK, 2, 7, 101.1 maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 23.2, 7.0 niyojita iti caurādiko ṇica na hetau //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 88.1 vaikrāntaṃ bhasmatāṃ yāti vajrasthāne niyojayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 14.0 vajrasthāne niyojayediti tadvaikrāntaṃ tasya kārye niyojayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 14.0 vajrasthāne niyojayediti tadvaikrāntaṃ tasya kārye niyojayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 8.3 tasmāt sarvatra maṇḍūraṃ rogaśāntau niyojayet /
Dhanurveda
DhanV, 1, 127.1 cakṣuṣī spandayennaiva dṛṣṭiṃ lakṣye niyojayet /
DhanV, 1, 127.2 muṣṭinācchāditaṃ lakṣyaṃ śarasyāgre niyojayet //
Gheraṇḍasaṃhitā
GherS, 7, 7.2 bindubrahmamayaṃ dṛṣṭvā manas tatra niyojayet //
Haribhaktivilāsa
HBhVil, 3, 258.1 snānamātraṃ tathā prātaḥsnānaṃ cātra niyojitam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 22.2 savye dakṣiṇagulphaṃ tu pṛṣṭhapārśve niyojayet //
HYP, Tṛtīya upadeshaḥ, 19.1 pārṣṇiṃ vāmasya pādasya yonisthāne niyojayet /
HYP, Tṛtīya upadeshaḥ, 20.2 niṣpīḍyaṃ vāyum ākuñcya manomadhye niyojayet //
Mugdhāvabodhinī
MuA zu RHT, 3, 24.1, 3.0 tadanu tatpaścāt rasagandhakapiṣṭīkaraṇānantaraṃ tatra rasagandhakapiṣṭyā gaganam abhrakaṃ samabhāganiyojitaṃ gandharasābhyāṃ tulyāṃśaṃ militaṃ kāryam ityarthaḥ //
MuA zu RHT, 4, 22.2, 2.0 ghanasatvaśulbamākṣikasamabhāganiyojitaṃ ghanasatvam abhrasatvaṃ śulbaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ samabhāgena tulyabhāgena niyojitaṃ prayuktaṃ tanmilitaṃ sat śulbābhraṃ kathitam //
MuA zu RHT, 4, 22.2, 2.0 ghanasatvaśulbamākṣikasamabhāganiyojitaṃ ghanasatvam abhrasatvaṃ śulbaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ samabhāgena tulyabhāgena niyojitaṃ prayuktaṃ tanmilitaṃ sat śulbābhraṃ kathitam //
MuA zu RHT, 16, 5.2, 5.0 jyotiṣmatīvibhītakakarañjakaṭutumbītailaṃ jyotiṣmatī kaṅguṇī vibhītakaḥ kalidrumaḥ karañjaḥ pratītaḥ kaṭutumbī kaṭukā yā tumbī etāsāṃ tailaṃ ekaṃ ato dviguṇito yo raktakaṣāyaḥ raktagaṇasya kvāthaḥ taṃ niyojya pūrvasaṃbandhāt //
MuA zu RHT, 16, 24.2, 2.0 vidhinā sāraṇavidhānena ḍamarukayantre uktalakṣaṇapātanakaraṇocite yantre sūto niyojitaḥ san sarati bījena milati //
MuA zu RHT, 16, 25.2, 1.0 kiṃ kṛtvā rasendro niyojitaḥ jñātvā tatkarmakauśalyaṃ rasendrakarmaprāvīṇyaṃ jñātveti //
MuA zu RHT, 17, 6.2, 2.0 nāgaḥ sīsakaḥ śilayā manohvayā nihato māritaḥ punaḥ vaṅgaṃ śuddhena doṣavarjitena tālena nihataṃ kramaśaḥ krameṇa pīte hemakarmaṇi śukle rūpyakarmaṇi etatkrāmaṇaṃ samuddiṣṭaṃ samyak prakāśitaṃ pītakarmaṇi nāgaḥ śuklakarmaṇi vaṅgaṃ ca niyojitavyam ityarthaḥ //
MuA zu RHT, 19, 42.2, 2.0 iti kiṃ hemaniyojitasūtaṃ dhārayet hemnā saha niyojito miśrito yaḥ sūtaḥ taṃ kāntamaṇiḥ kāntaścāsau maṇiśca vā kāntamaṇiḥ kāntasaṃjñako maṇiḥ ca punaḥ vividhaguṭikāḥ vividhāśca tā guṭikāśceti //
MuA zu RHT, 19, 42.2, 2.0 iti kiṃ hemaniyojitasūtaṃ dhārayet hemnā saha niyojito miśrito yaḥ sūtaḥ taṃ kāntamaṇiḥ kāntaścāsau maṇiśca vā kāntamaṇiḥ kāntasaṃjñako maṇiḥ ca punaḥ vividhaguṭikāḥ vividhāśca tā guṭikāśceti //
Rasakāmadhenu
RKDh, 1, 1, 118.1 pañcānāṃ tu samaṃ cūrṇaṃ śaṃkhatulyaṃ niyojayet /
RKDh, 1, 1, 261.2 magnaṃ tanmṛttikāpaṃke kācakūpyāṃ niyojayet //
RKDh, 1, 1, 263.2 khaṇḍamanyamadhastadvat kācakūpyāṃ niyojayet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 16.3, 6.3 bhāṇḍe kācaghaṭīṃ kṣiptvā mukhaṃ chidre niyojayet //
Rasārṇavakalpa
RAK, 1, 62.1 puṭaṃ caikādaśaṃ kṛtvā tālakena niyojayet /
RAK, 1, 458.1 karoti nirviṣaṃ kṣipraṃ nāsye pāṇau niyojayet /
RAK, 1, 472.1 evaṃvidhaṃ saptavāraṃ śodhitaṃ ca niyojitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 194, 31.1 prasīda pāhi māṃ bhaktyā samyaksarge niyojaya /
SkPur (Rkh), Revākhaṇḍa, 194, 32.2 tadāsthāyāśramaṃ puṇyaṃ māṃ śreyasi niyojaya //
Uḍḍāmareśvaratantra
UḍḍT, 8, 12.6 nirvyādhiyogeṣv amuṃ svamukhe niyojayet /
Yogaratnākara
YRā, Dh., 238.1 puṣpitamanojamandiramadhye sūto niyojito yuktyā /
YRā, Dh., 312.3 vaikrāntaṃ bhasmatāṃ yāti vajrasthāne niyojayet //