Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 2, 7, 1.0 asnā rakṣaḥ saṃsṛjatād ity āha tuṣair vai phalīkaraṇair devā haviryajñebhyo rakṣāṃsi nirabhajann asnā mahāyajñāt sa yad asnā rakṣaḥ saṃsṛjatād ity āha rakṣāṃsy eva tat svena bhāgadheyena yajñān niravadayate //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 11, 7.2 ihaiva san niravadaye tat etat tad agne anṛṇo bhavāmīti //
Gopathabrāhmaṇa
GB, 2, 2, 1, 3.0 ya etam aindrāgnaṃ paśuṃ ṣaṣṭhe ṣaṣṭhe māsa ālabhate tenaivendrāgnibhyāṃ grasitam ātmānaṃ niravadayate //
GB, 2, 4, 8, 5.0 ihaiva sanyamaṃ kusīdaṃ niravadāyānṛṇo bhūtvā svargaṃ lokam eti //
Jaiminīyabrāhmaṇa
JB, 1, 345, 3.0 tenaivainaṃ niravadayante //
Kāṭhakasaṃhitā
KS, 10, 4, 24.0 svenaiva bhāgadheyena varuṇaṃ niravadayate //
KS, 13, 5, 69.0 sa nirṛtim eva pūrvāṃ niravadāyāthaindreṇendriyaṃ vīryam ātmann adhatta //
KS, 13, 5, 75.0 nirṛtim eva pūrvāṃ niravadāyāthaindreṇendriyaṃ vīryam ātman dhatte //
KS, 20, 2, 5.0 yat tuṣā rūpeṇa caiva bhāgadheyena ca nirṛtiṃ niravadayate //
KS, 20, 2, 11.0 svāyām eva diśi nirṛtiṃ niravadayate //
KS, 20, 2, 14.0 yatraivāsyā nirṛtigṛhītaṃ nirṛtiṃ niravadayate //
KS, 20, 2, 16.0 parācīm eva nirṛtiṃ niravadayate //
KS, 20, 2, 19.0 yāvān evāsyātmā tasmān nirṛtiṃ niravadayate //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 5, 39.0 rudraṃ tena niravadayate //
MS, 1, 8, 8, 3.0 tayaivaināṃ saha niravadayate //
MS, 1, 10, 11, 4.1 anṛtam eva niravadāya ṛtaṃ satyam upaiti /
MS, 1, 10, 11, 13.0 garbhebhyas tena niravadayate //
MS, 1, 10, 13, 48.0 parogoṣṭham eva varuṇaṃ niravadayante //
MS, 1, 10, 16, 16.0 yad darvyā juhoti nirṛtigṛhītayaiva nirṛtiṃ niravadayate //
MS, 1, 10, 20, 24.0 paśubhyas tena niravadayate //
MS, 1, 10, 20, 28.0 gṛheṣv eva rudraṃ niravadayata eṣa te rudra bhāgas taṃ juṣasva saha svasrāmbikayā svāheti //
MS, 1, 10, 20, 32.0 tayaivainaṃ saha niravadayate //
MS, 1, 10, 20, 36.0 araṇya eva rudraṃ niravadayate //
MS, 1, 10, 20, 59.0 parogoṣṭham eva rudraṃ niravadayante //
MS, 4, 4, 2, 1.24 rudram evāsmāt tena niravadayate /
MS, 4, 4, 2, 1.27 mṛtyum evāsmāt tena niravadayate /
Pañcaviṃśabrāhmaṇa
PB, 9, 8, 3.0 api vā etasya yajñe yo dīkṣitaḥ pramīyate tam etena niravadayante //
Taittirīyasaṃhitā
TS, 1, 5, 2, 8.1 devān eva vīraṃ niravadāyāgnim punar ādhatte //
TS, 5, 1, 8, 3.1 amedhyair evāsyāmedhyaṃ niravadāya medhyaṃ kṛtvāharati //
TS, 5, 2, 4, 18.1 rūpeṇaiva nirṛtiṃ niravadayate //
TS, 5, 2, 4, 21.1 svāyām eva diśi nirṛtiṃ niravadayate //
TS, 5, 2, 4, 24.1 sva evāyatane nirṛtiṃ niravadayate //
TS, 5, 4, 3, 23.0 svāyām eva diśi rudraṃ niravadayate //
TS, 5, 4, 3, 25.0 antata eva rudraṃ niravadayate //
TS, 6, 3, 9, 2.3 rakṣasām bhāgo 'sīti sthavimato barhir aktvāpāsyaty asnaiva rakṣāṃsi niravadayate /
TS, 6, 6, 7, 1.3 yad uttarārdhe vā madhye vā juhuyāt devatābhyaḥ samadaṃ dadhyād dakṣiṇārdhe juhoty eṣā vai pitṝṇāṃ dik svāyām eva diśi pitṝn niravadayate /
Taittirīyāraṇyaka
TĀ, 5, 8, 9.4 sarvata eva rudraṃ niravadayate /
TĀ, 5, 8, 9.7 svāyām eva diśi rudraṃ niravadayate /
Kaṭhāraṇyaka
KaṭhĀ, 3, 3, 5.0 [... au1 letterausjhjh] udvāsanaṃ kariṣyan sarvābhyo devatābhya eva niravadayate //
KaṭhĀ, 3, 3, 7.0 yā te gharma divi śug yā jāgate chandasi yā saptadaśe stome yā havirdhāne tān ta etad avayaje tasyai svāhety amuṣyā evainam etaj jāgatācchandasas saptadaśāt stomāddhavirdhānāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 9.0 yā te gharmāntarikṣe śug yā traiṣṭubhe chandasi yā pañcadaśe stome yāgnīdhre tān ta etad avayaje tasyai svāhety antarikṣād evainam etat traiṣṭubhāc chandasaḥ pañcadaśāt stomād āgnīdhrāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 11.0 yā te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome yā sadasi tān ta etenāvayaje tasyai svāhety asyā evainam etad gāyatrāc chandasas trivṛtas stomāt sadasaś ca rudraṃ niravadayate //
KaṭhĀ, 3, 4, 80.0 indur dakṣaś śyena ṛtāvā hiraṇyapakṣas somapīthānu mehy edho 'sy edhiṣīmahīti rudram eva niravadayante //
KaṭhĀ, 3, 4, 263.0 prajābhyaś caivainam etat paśubhyaś ca rudraṃ niravadayate //