Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 1, 1.4 dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi //
BhāgPur, 1, 10, 30.1 etāḥ paraṃ strītvam apāstapeśalaṃ nirastaśaucaṃ bata sādhu kurvate /
BhāgPur, 1, 15, 17.2 māṃ śrāntavāham arayo rathino bhuviṣṭhaṃ na prāharan yadanubhāvanirastacittāḥ //
BhāgPur, 2, 4, 14.2 nirastasāmyātiśayena rādhasā svadhāmani brahmaṇi raṃsyate namaḥ //
BhāgPur, 3, 9, 19.2 reme nirastaviṣayo 'py avaruddhadehas tasmai namo bhagavate puruṣottamāya //
BhāgPur, 3, 14, 27.2 nirastasāmyātiśayo 'pi yat svayaṃ piśācacaryām acarad gatiḥ satām //
BhāgPur, 3, 16, 22.2 nūnaṃ bhṛtaṃ tadabhighāti rajas tamaś ca sattvena no varadayā tanuvā nirasya //
BhāgPur, 4, 4, 13.2 serṣyaṃ mahāpūruṣapādapāṃsubhir nirastatejaḥsu tad eva śobhanam //
BhāgPur, 4, 10, 9.2 matvā nirastamātmānamāśaṃsankarma tasya tat //
BhāgPur, 8, 7, 31.2 jyotiḥ paraṃ yatra rajastamaśca sattvaṃ na yadbrahma nirastabhedam //
BhāgPur, 11, 1, 3.1 bhūbhārarājapṛtanā yadubhir nirasya guptaiḥ svabāhubhir acintayad aprameyaḥ /
BhāgPur, 11, 2, 54.1 bhagavata uruvikramāṅghriśākhānakhamaṇicandrikayā nirastatāpe /
BhāgPur, 11, 14, 2.2 nirasya sarvataḥ saṅgaṃ yena tvayy āviśen manaḥ //