Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṛtusaṃhāra
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 27.1 darbhaṃ nirasyāpa upaspṛśyāthaināṃ dakṣiṇe haste gṛhṇāti mitro 'si iti //
BaudhGS, 1, 2, 36.1 tasmiṃścit kiṃcid āpatitaṃ syāt tad aṅguṣṭhena ca mahānāmnyā copasaṃgṛhyemāṃ diśaṃ nirasyati neṣṭāv ṛddhiṃ kṛntāmi yā te ghorā tanūḥ /
BaudhGS, 1, 3, 2.1 athādbhir abhyukṣya śakalaṃ nirasyāpa upaspṛśya yājñikāt kāṣṭhād agniṃ mathitvā śrotriyāgārād vāhṛtya vyāhṛtibhir nirupyopasamādhāyopatiṣṭhate //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 4.0 uru vātāyeti tṛṇaṃ vā kiṃśāru vā nirasyati //
BaudhŚS, 1, 5, 9.0 uru vātāyeti tṛṇaṃ vā kiṃśāru vā nirasyati //
BaudhŚS, 1, 6, 17.0 savyena tuṣān upahatyemāṃ diśaṃ nirasyati rakṣasāṃ bhāgo 'sīti //
BaudhŚS, 1, 8, 5.0 niṣ kravyādaṃ sedheti dakṣiṇāṅgāraṃ nirasyati //
BaudhŚS, 4, 6, 42.0 aviśākhayopasajyemāṃ diśaṃ nirasyati arātīyantam adharaṃ kṛṇomi yaṃ dviṣmas tasmin pratimuñcāmi pāśam iti //
BaudhŚS, 4, 6, 64.0 sthavimad ubhayato lohitenāṅktvemāṃ diśaṃ nirasyati rakṣasāṃ bhāgo 'sīdam ahaṃ rakṣo 'dhamaṃ tamo nayāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam enam adhamaṃ tamo nayāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 7.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgnim atikramya dakṣiṇato brahmāyatanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
BhārGS, 3, 18, 16.0 atha kṣāme nirṛtyai tveti vidagdham abhimantrya tvaṃ parācī tvam avācī tvaṃ rakṣāṃsi gaccheti dakṣiṇāparam uttarāparaṃ vā diśaṃ taṃ prati nirasyati //
Chāndogyopaniṣad
ChU, 2, 22, 5.2 sarva ūṣmāṇo 'grastā anirastā vivṛtā vaktavyāḥ prajāpater ātmānaṃ paridadānīti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 22.0 pūrvāhṇe dakṣiṇenāgnyāyatanāni gatvā yatrāgniṃ manthiṣyantaḥ syus taddakṣiṇato nirastaḥ parāvasur iti dakṣiṇā tṛṇaṃ nirasyed ā vasoḥ sadane sīdāmīty upaviśet //
DrāhŚS, 12, 1, 22.0 pūrvāhṇe dakṣiṇenāgnyāyatanāni gatvā yatrāgniṃ manthiṣyantaḥ syus taddakṣiṇato nirastaḥ parāvasur iti dakṣiṇā tṛṇaṃ nirasyed ā vasoḥ sadane sīdāmīty upaviśet //
Gobhilagṛhyasūtra
GobhGS, 1, 6, 14.0 teṣāṃ purastāt pratyaṅmukhas tiṣṭhan savyasya pāṇer aṅguṣṭhenopakaniṣṭhikayā cāṅgulyā brahmāsanāt tṛṇam abhisaṃgṛhya dakṣiṇāparam aṣṭamaṃ deśaṃ nirasyati nirastaḥ parāvasur iti //
GobhGS, 1, 6, 14.0 teṣāṃ purastāt pratyaṅmukhas tiṣṭhan savyasya pāṇer aṅguṣṭhenopakaniṣṭhikayā cāṅgulyā brahmāsanāt tṛṇam abhisaṃgṛhya dakṣiṇāparam aṣṭamaṃ deśaṃ nirasyati nirastaḥ parāvasur iti //
Gopathabrāhmaṇa
GB, 2, 1, 1, 1.0 atha yad brahmasadanāt tṛṇaṃ nirasyati śodhayaty evainaṃ tat //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 22.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgniṃ dakṣiṇātikramya brahmasadanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
HirGS, 1, 16, 20.1 athāsmā ubhayata ādīptam ulmukaṃ tāṃ diśaṃ prati nirasyati /
Jaiminigṛhyasūtra
JaimGS, 1, 4, 4.0 prastarāt tṛṇaṃ nirasyatyāyuṣe tveti //
Jaiminīyaśrautasūtra
JaimŚS, 2, 3.0 ahe daidhiṣavyod atas tiṣṭhānyasya sadane sīda yo 'smat pākataras tasya sadane sīda nirastaḥ parāvasur iti tṛṇaṃ nirasyati yat pratiśuṣkāgraṃ bhavati yad vā praticchinnāgram //
JaimŚS, 2, 3.0 ahe daidhiṣavyod atas tiṣṭhānyasya sadane sīda yo 'smat pākataras tasya sadane sīda nirastaḥ parāvasur iti tṛṇaṃ nirasyati yat pratiśuṣkāgraṃ bhavati yad vā praticchinnāgram //
JaimŚS, 8, 10.0 ahe daidhiṣavyod atas tiṣṭhānyasya sadane sīda yo 'smat pākataras tasya sadane sīda nirastaḥ parāvasur iti //
JaimŚS, 8, 11.0 tṛṇaṃ nirasyati yat pratiśuṣkāgraṃ bhavati yad vā praticchinnāgram //
Kauśikasūtra
KauśS, 1, 3, 6.0 nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇā tṛṇaṃ nirasyati //
KauśS, 1, 3, 6.0 nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇā tṛṇaṃ nirasyati //
KauśS, 1, 3, 6.0 nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇā tṛṇaṃ nirasyati //
KauśS, 2, 4, 12.0 śuni kilāsam aje palitaṃ tṛṇe jvaro yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasmin rājayakṣma iti dakṣiṇā tṛṇaṃ nirasyati gandhapravādābhir alaṃkurute //
KauśS, 11, 8, 30.0 ataḥ pitryupavītī yajñopavītī ye dasyava ity ubhayata ādīptam ulmukaṃ triḥ prasavyaṃ parihṛtya nirasyati //
KauśS, 14, 1, 38.1 nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇā tṛṇaṃ nirasyati //
KauśS, 14, 1, 38.1 nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇā tṛṇaṃ nirasyati //
KauśS, 14, 1, 38.1 nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇā tṛṇaṃ nirasyati //
Kauṣītakibrāhmaṇa
KauṣB, 6, 7, 6.0 atha yad brahmasadanāt tṛṇaṃ nirasyati //
Kātyāyanaśrautasūtra
KātyŚS, 6, 6, 10.0 nirastam ity apāsyati //
KātyŚS, 15, 5, 24.0 ākramya pādena sīsaṃ nirasyati pratyastam iti //
KātyŚS, 21, 3, 33.0 dakṣiṇā śākhāṃ nirasya pariśridbhiḥ pariśrayati pūrvavad aparimitābhiḥ //
KātyŚS, 21, 4, 4.0 anaḍuho vimucya vimucyantām iti dakṣiṇā sīraṃ nirasyāśvatthe va iti sarvauṣadhaṃ vapati //
KātyŚS, 21, 4, 28.0 advāreṇaupāsanaṃ nirasyati kravyādam iti //
Kāṭhakasaṃhitā
KS, 11, 6, 20.0 sa nirasto 'śayat //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 10, 1.10 nirasto valagaḥ /
MS, 1, 2, 10, 1.13 nirasto valagaḥ /
MS, 1, 2, 10, 1.16 nirasto valagaḥ /
MS, 1, 2, 10, 1.19 nirasto valagaḥ /
MS, 1, 2, 10, 1.22 nirasto valagaḥ //
MS, 1, 3, 12, 4.1 saṃjagmānau divā pṛthivyā śukrau śukraśociṣau tau devau śukrāmanthinā āyur yajñe dhattam āyur yajñapatau pumāṃsaṃ garbham ādhattaṃ gavīṇyoḥ prāṇān paśuṣu yacchataṃ śukrasyādhiṣṭhānam asi manthino 'dhiṣṭhānam asi nirastaḥ śaṇḍo nirasto markaḥ saha tena yaṃ dviṣmaḥ //
MS, 1, 3, 12, 4.1 saṃjagmānau divā pṛthivyā śukrau śukraśociṣau tau devau śukrāmanthinā āyur yajñe dhattam āyur yajñapatau pumāṃsaṃ garbham ādhattaṃ gavīṇyoḥ prāṇān paśuṣu yacchataṃ śukrasyādhiṣṭhānam asi manthino 'dhiṣṭhānam asi nirastaḥ śaṇḍo nirasto markaḥ saha tena yaṃ dviṣmaḥ //
MS, 1, 6, 4, 72.0 tan na nirastavai //
MS, 1, 6, 4, 73.0 yathānuhitaṃ nirasyed evaṃ tat //
MS, 1, 6, 4, 74.0 yan nirasyed anudhyāyī kṣodhukaḥ syāt //
MS, 1, 6, 4, 75.0 tan na nirastavai //
MS, 3, 7, 4, 2.1 śundha somam āpannaṃ nirasya /
Taittirīyāraṇyaka
TĀ, 5, 8, 9.5 udañcaṃ nirasyati /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 14, 2.0 tam ekaśūlayādāyārātīyantam adharaṃ kṛṇomītīmāṃ diśaṃ nirasyati //
VaikhŚS, 10, 14, 14.0 agram ādāya surakṣitaṃ nidadhāti mūlaṃ lohitenāktvā rakṣasām bhāgo 'sītīmāṃ diśaṃ nirasyed idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti tat savyena padātiṣṭhet //
VaikhŚS, 10, 17, 12.0 ūvadhyagohe śakṛt saṃpravidhyati lohitaṃ ca nirasyati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 16.2 nirastaṃ rakṣaḥ /
VSM, 7, 13.3 nirastaḥ śaṇḍaḥ /
VSM, 7, 18.3 nirasto markaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 7.1 savyena tṛṇaṃ pracchidya pratyagdakṣiṇā nirasyati nirastaḥ parāvasuḥ pāpmaneti //
VārŚS, 1, 1, 5, 7.1 savyena tṛṇaṃ pracchidya pratyagdakṣiṇā nirasyati nirastaḥ parāvasuḥ pāpmaneti //
VārŚS, 1, 3, 1, 2.1 niṣkravyādaṃ nudasvety anyataraṃ nirasyati //
VārŚS, 1, 3, 6, 3.1 devas taṃ savitā pratinudatu yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma ity upabhṛtaṃ pratīcīṃ bahirvedi nirasyati //
VārŚS, 1, 5, 2, 46.1 nirasya lepaṃ paristaraṇaiḥ srucaṃ prakṣālyotkaraṃ pradāya pūrayitvā prāgudīcīm utsiñcati sarpān pipīlikāḥ prīṇāti sarpebhyaḥ pipīlikābhyaś ca svāheti //
VārŚS, 1, 6, 5, 22.1 lohitāktaṃ pratyagdakṣiṇā nirasyati pṛthivyai tvā rakṣasāṃ bhāgo 'sīti //
Āpastambagṛhyasūtra
ĀpGS, 4, 5.1 aṅguṣṭhenopamadhyamayā cāṅgulyā darbhaṃ saṃgṛhyottareṇa yajuṣā tasyā bhruvor antaraṃ saṃmṛjya prācīnaṃ nirasyet //
ĀpGS, 9, 10.1 yakṣmagṛhītām anyāṃ vā brahmacaryayuktaḥ puṣkarasaṃvartamūlair uttarair yathāliṅgam aṅgāni saṃmṛśya pratīcīnaṃ nirasyet //
Āpastambaśrautasūtra
ĀpŚS, 7, 18, 14.1 atha madhyaṃ yata āchyati tad ubhayato lohitenāṅktvā rakṣasāṃ bhāgo 'sīty uttaram aparam avāntaradeśaṃ nirasyāthainat savyena padābhitiṣṭhatīdam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti //
ĀpŚS, 18, 15, 6.2 nirastaṃ namuceḥ śira iti savyena lohitāyasaṃ keśavāpāya //
ĀpŚS, 18, 15, 7.1 tau bahirvedi nirasyataḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.7 mahāvīram ādāyottiṣṭhatsūd u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhet praitu brahmaṇaspatir ity anuvrajed gandharva itthā padam asya rakṣatīti kharam avekṣya tam atikramya nāke suparṇam upa yat patantam iti samāpya praṇavenopaviśed anirasya tṛṇaṃ preṣito yajati /
Śatapathabrāhmaṇa
ŚBM, 1, 5, 1, 23.2 sa hotṛṣadanādekaṃ tṛṇaṃ nirasyati nirastaḥ parāvasuriti parāvasurha vai nāmāsurāṇāṃ hotā sa tamevaitaddhotṛṣadanānnirasyati //
ŚBM, 1, 5, 1, 23.2 sa hotṛṣadanādekaṃ tṛṇaṃ nirasyati nirastaḥ parāvasuriti parāvasurha vai nāmāsurāṇāṃ hotā sa tamevaitaddhotṛṣadanānnirasyati //
ŚBM, 1, 5, 1, 23.2 sa hotṛṣadanādekaṃ tṛṇaṃ nirasyati nirastaḥ parāvasuriti parāvasurha vai nāmāsurāṇāṃ hotā sa tamevaitaddhotṛṣadanānnirasyati //
Ṛgvedakhilāni
ṚVKh, 4, 5, 4.1 abhi vartasva kartāraṃ nirastāsmābhir ojasā /
ṚVKh, 4, 5, 16.2 anirastāto 'vratāsmābhiḥ kartur aṣṭāpadī gṛham //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 4.1 nirastaviṣayāsaṅgaṃ saṃniruddhaṃ mano hṛdi /
Buddhacarita
BCar, 5, 75.1 bahuśaḥ kila śatravo nirastāḥ samare tvāmadhiruhya pārthivena /
Carakasaṃhitā
Ca, Sū., 2, 28.1 śākairmāṃsaistilairmāṣaiḥ siddhā varco nirasyati /
Ca, Nid., 1, 20.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyād yam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Nid., 1, 23.0 tadyadā prakupitam āmāśayād ūṣmāṇam upasṛjyādyamāhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāya dravatvād agnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayat kevalaṃ śarīram anuprapadyate tadā jvaram abhinirvartayati //
Ca, Nid., 1, 26.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyādyam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnimupahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayan kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Śār., 1, 78.2 vaśī cetaḥ samādhatte vaśī sarvaṃ nirasyati //
Ca, Cik., 3, 130.1 rasākhyaṃ dhātumanvetya paktiṃ sthānānnirasya ca /
Mahābhārata
MBh, 1, 1, 95.1 nirasya viduraṃ droṇaṃ bhīṣmaṃ śāradvataṃ kṛpam /
MBh, 1, 27, 16.8 aiśvaryamadamattena sadācārān nirasyatā /
MBh, 1, 58, 13.1 kāmakrodhodbhavān doṣān nirasya ca narādhipāḥ /
MBh, 1, 58, 46.1 asyā bhūmer nirasituṃ bhāraṃ bhāgaiḥ pṛthak pṛthak /
MBh, 1, 74, 3.1 yaḥ samutpatitaṃ krodham akrodhena nirasyati /
MBh, 1, 74, 4.1 yaḥ samutpatitaṃ krodhaṃ kṣamayeha nirasyati /
MBh, 1, 195, 18.2 adharmeṇa nirastāśca tulye rājye viśeṣataḥ //
MBh, 3, 8, 9.2 nirasya samayaṃ bhūyaḥ paṇo 'smākaṃ bhaviṣyati //
MBh, 3, 119, 22.1 jite hi dharmasya sute sabhārye sabhrātṛke sānucare niraste /
MBh, 3, 139, 16.2 taṃ te pravarayāmāsur nirāsuś ca parāvasum //
MBh, 3, 169, 18.1 hatair nivātakavacair nirastaiḥ parvatopamaiḥ /
MBh, 3, 188, 80.2 na lapsyante nivāsaṃ ca nirastāḥ pathi śerate //
MBh, 3, 239, 17.3 manasopacitiṃ kṛtvā nirasya ca bahiṣkriyāḥ //
MBh, 4, 23, 11.1 atha muktā bhayāt kṛṣṇā sūtaputrānnirasya ca /
MBh, 5, 89, 17.1 anambūkṛtam agrastam anirastam asaṃkulam /
MBh, 5, 93, 55.1 dāhitaśca nirastaśca tvām evopāśritaḥ punaḥ /
MBh, 5, 166, 7.2 mayaikena nirastāni sasainyāni raṇājire //
MBh, 7, 31, 74.2 nirastajihvādaśanekṣaṇāḥ kṣitau kṣayaṃ gatāḥ pramathitavarmabhūṣaṇāḥ //
MBh, 7, 35, 38.1 nirastajihvānayanān niṣkīrṇāntrayakṛdghanān /
MBh, 7, 48, 45.2 nirastajihvādaśanāntralocanair dharā babhau ghoravirūpadarśanā //
MBh, 7, 112, 25.1 nirasyann iva dehebhyastanayānām asūṃstava /
MBh, 8, 12, 57.2 pārtheritair bāṇagaṇair nirastās tair eva sārdhaṃ nṛvarair nipetuḥ //
MBh, 8, 12, 62.1 tato 'rjuneṣūn iṣubhir nirasya drauṇiḥ śarair arjunavāsudevau /
MBh, 8, 14, 44.2 nirastajihvān mātaṅgāñ śayānān parvatopamān //
MBh, 8, 34, 24.2 nirasya bhīmasenaṃ tu tataḥ prāpsyasi phalgunam //
MBh, 8, 49, 96.1 hatā udīcyā nihatāḥ pratīcyāḥ prācyā nirastā dākṣiṇātyā viśastāḥ /
MBh, 8, 66, 27.1 sa citravarmeṣuvaro vidārya prāṇān nirasyann iva sādhu muktaḥ /
MBh, 8, 68, 21.2 prāṇān nirasyāśu mahīm atīyur mahoragā vāsam ivābhito 'straiḥ //
MBh, 12, 315, 49.1 sarvaprāṇabhṛtāṃ prāṇān yo 'ntakāle nirasyati /
MBh, 13, 107, 91.2 nirasya śeṣam eteṣāṃ na pradeyaṃ tu kasyacit //
MBh, 13, 112, 107.1 ye pāpāni narāḥ kṛtvā nirasyanti vrataiḥ sadā /
MBh, 13, 137, 23.2 nirasiṣyanti vā rāṣṭrāddhatotsāhaṃ mahābalāḥ //
MBh, 13, 143, 26.1 sa laṅghayan vai sarito jighāṃsan sa taṃ vajraṃ praharantaṃ nirāsa /
MBh, 15, 2, 4.3 viparītaśca me śatrur nirasyaśca bhavennaraḥ //
Manusmṛti
ManuS, 5, 63.1 nirasya tu pumān śukram upaspṛśyaiva śudhyati /
Rāmāyaṇa
Rām, Bā, 29, 16.2 nirastaṃ dṛśya mārīcaṃ rāmo lakṣmaṇam abravīt //
Rām, Ay, 18, 5.2 amitro 'pi nirasto 'pi yo 'sya doṣam udāharet //
Rām, Ay, 102, 20.2 jīvann eva sa pitrā tu nirastaḥ pāpakarmakṛt //
Rām, Ār, 29, 15.2 kāryākāryaṃ na jānanti te nirastaṣaḍindriyāḥ //
Rām, Ār, 34, 10.1 pitrā nirastaḥ kruddhena sabhāryaḥ kṣīṇajīvitaḥ /
Rām, Ār, 36, 17.1 rāmasya śaravegena nirasto bhrāntacetanaḥ /
Rām, Ār, 68, 11.2 bhrātrā nirastaḥ kruddhena vālinā śakrasūnunā //
Rām, Ki, 8, 43.2 sṛṣṭaś ca hi mayā bāṇo nirastaś ca ripus tava //
Rām, Ki, 9, 18.2 nirastasya ca saṃgrāme krośato niḥsvano guroḥ //
Rām, Ki, 11, 45.2 vīryotsekān nirastasya girikūṭanibho mahān //
Rām, Ki, 12, 33.2 nirastam iṣuṇaikena veṣṭamānaṃ mahītale //
Rām, Ki, 15, 9.2 niṣpatya ca nirastas te hanyamāno diśo gataḥ //
Rām, Ki, 15, 10.1 tvayā tasya nirastasya pīḍitasya viśeṣataḥ /
Rām, Su, 24, 13.2 yenaikena nirastāni sa māṃ kiṃ nābhipadyate //
Rām, Su, 33, 32.2 strīhetor vālinā bhrātrā nirastam urutejasā //
Rām, Yu, 6, 12.2 mantriṇo yatra nirastāstam āhur mantram uttamam //
Rām, Yu, 20, 19.2 yuddhe svalpena yatnena samāsādya nirasyate //
Rām, Yu, 22, 24.2 nirastahanukaḥ śete hanūmān rākṣasair hataḥ //
Rām, Yu, 25, 25.2 bhayānna śaktastvāṃ moktum anirastastu saṃyuge /
Rām, Yu, 37, 8.2 so 'syā bhartā saha bhrātrā nirasto raṇamūrdhani //
Rām, Yu, 54, 11.2 nirastāḥ patitā bhūmau tāmrapuṣpā iva drumāḥ //
Rām, Yu, 56, 18.2 yanmayā dhārmikaḥ śrīmān sa nirasto vibhīṣaṇaḥ //
Rām, Yu, 74, 19.2 bhrātrā viṣamaśīlena kathaṃ bhrātā nirasyate //
Rām, Yu, 90, 32.1 nirasyamāno rāmastu daśagrīveṇa rakṣasā /
Rām, Yu, 115, 5.2 sthānāni ca nirasyantāṃ nandigrāmād itaḥ param //
Saundarānanda
SaundĀ, 9, 36.1 yadā śarīre na vaśo 'sti kasyacinnirasyamāne vividhairupaplavaiḥ /
SaundĀ, 17, 10.2 ārtāyanaṃ kṣīṇabalo balasthaṃ nirasyamāno balināriṇeva //
SaundĀ, 18, 10.1 kṣayaṃ gataṃ janma nirastajanman saddharmacaryāmuṣito 'smi samyak /
Amarakośa
AKośa, 2, 554.2 nirastaḥ prahite bāṇe viṣākte digdhaliptakau //
Amaruśataka
AmaruŚ, 1, 91.2 manye tasya nirasyamānakiraṇasyaiṣā mukhenodgatā śvāsāmodasamākulālinikaravyājena dhūmāvaliḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 4.2 srotāṃsi paktisthānācca nirasya jvalanaṃ bahiḥ //
Bodhicaryāvatāra
BoCA, 4, 46.1 kvāsau yāyānmanaḥstho nirastaḥ sthitvā yasminmadvadhārthaṃ yateta /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 105.1 sūryakāntaśilākāntinirastatimirāṃ tataḥ /
BKŚS, 10, 150.1 āsīc ca mama dhīreyaṃ nirastakaruṇā ca yā /
BKŚS, 16, 71.2 vicārya pāyasagrāsaṃ dagdho 'smīti nirastavān //
BKŚS, 18, 286.2 sāgareṇa nirastā ca mandabhāgyāham eva sā //
BKŚS, 18, 354.2 saṃkṣiptā ca nirastā ca yāpitā yāminī mayā //
Daśakumāracarita
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 37.0 nirastadhairyastāṃ sa rājā niyataṃ saṃjighṛkṣet //
DKCar, 2, 7, 93.0 gajaskandhagataḥ sitachatrādisakalarājacihnarājitaś caṇḍataradaṇḍidaṇḍatāḍanatrastajanadattāntarālayā rājavīthyā yātastāṃ niśāṃ rasanayananirastanidrāratiranaiṣam //
Divyāvadāna
Divyāv, 2, 55.0 te yūyaṃ nirastavyāpārāḥ patnīṣvatyarthaṃ saṃraktā maṇḍanaparamā vyavasthitāḥ //
Divyāv, 2, 102.0 yadidānīṃ nirastavyāpārāstiṣṭhāmaḥ gṛhamavasādaṃ gamiṣyati //
Harivaṃśa
HV, 10, 24.1 hehayās tālajaṅghāś ca nirasyanti sma taṃ nṛpam /
Kirātārjunīya
Kir, 1, 28.2 tathāpi vaktuṃ vyavasāyayanti māṃ nirastanārīsamayā durādhayaḥ //
Kir, 1, 44.1 atha kṣamām eva nirastasādhanaś cirāya paryeṣi sukhasya sādhanam /
Kir, 3, 21.1 nirīkṣya saṃrambhanirastadhairyaṃ rādheyam ārādhitajāmadagnyam /
Kir, 5, 47.1 kaṣaṇakampanirastamahāhibhiḥ kṣaṇavimattamataṅgajavarjitaiḥ /
Kir, 8, 38.2 hṛte 'pi tasmin salilena śuklatāṃ nirāsa rāgo nayaneṣu na śriyam //
Kir, 9, 48.1 hrītaya agalitanīvi nirasyann antarīyam avalambitakāñci /
Kir, 10, 52.2 surapatitanaye 'parā nirāse manasijajaitraśaraṃ vilocanārdham //
Kir, 10, 58.1 karuṇam abhihitaṃ trapā nirastā tadabhimukhaṃ ca vimuktam aśru tābhiḥ /
Kir, 13, 31.2 asubhiḥ kṣaṇam īkṣitendrasūnur vihitāmarṣagurudhvanir nirāse //
Kir, 13, 61.2 kāraṇadvayam idaṃ nirasyataḥ prārthanādhikabale vipatphalā //
Kir, 14, 60.1 tapobalenaiṣa vidhāya bhūyasīs tanūr adṛśyāḥ svid iṣūn nirasyati /
Kir, 14, 63.2 balīyasā tad vidhineva pauruṣaṃ balaṃ nirastaṃ na rarāja jiṣṇunā //
Kir, 15, 28.2 yuṣmābhir unnatiṃ nītaṃ nirastam iha pauruṣam //
Kir, 16, 37.2 trāsān nirastāṃ bhujagendrasenā nabhaścarais tatpadavīṃ vivavre //
Kir, 17, 32.2 hantā purāṃ bhūri pṛṣatkavarṣaṃ nirāsa naidāgha ivāmbu meghaḥ //
Kir, 17, 46.2 nirastadhūmasya ca rātrivahner vinā tanutreṇa ruciṃ sa bheje //
Kātyāyanasmṛti
KātySmṛ, 1, 42.2 evaṃ tatra nirasyeta caritraṃ tu nṛpājñayā //
KātySmṛ, 1, 264.2 nirastā tu kriyā yatra pramāṇenaiva vādinā /
KātySmṛ, 1, 307.2 lekhyakriyā nirasyeta nirasyānyena na kvacit //
KātySmṛ, 1, 307.2 lekhyakriyā nirasyeta nirasyānyena na kvacit //
KātySmṛ, 1, 873.1 paraṃ nirasya yal labdhaṃ vidyāto dyūtapūrvakam /
Kūrmapurāṇa
KūPur, 2, 21, 46.2 brahmabhāvanirastāśca varjanīyāḥ prayatnataḥ //
Liṅgapurāṇa
LiPur, 2, 1, 61.1 rājñā nirastaḥ krūreṇa kaliṅgena mahīyasā /
LiPur, 2, 3, 16.1 brahmādayaḥ surāḥ sarve nirastāḥ sthānato 'cyutāḥ /
Matsyapurāṇa
MPur, 28, 4.1 yaḥ samutpatitaṃ kopaṃ kṣamayaiva nirasyati /
MPur, 47, 232.2 nirasyamānā devaiśca viviśuste rasātalam //
MPur, 154, 15.2 bhāve bhāve bhāvitaṃ tvā yunakti yuktaṃ yuktaṃ vyaktibhāvānnirasya /
MPur, 160, 9.2 kumārastaṃ nirasyātha vajreṇāmoghavarcasā //
Saṃvitsiddhi
SaṃSi, 1, 46.2 vyavasthitaṃ nirastatvād vādasyeha na sambhavaḥ //
SaṃSi, 1, 123.2 pūrvam eva nirasteti vyarthaste muktaye śramaḥ //
SaṃSi, 1, 124.2 yadvidyayā nirastatvān nādyāvidyeti codyate //
Suśrutasaṃhitā
Su, Cik., 2, 66.2 pādau nirastamuṣkasya jalena prokṣya cākṣiṇī //
Su, Cik., 15, 12.1 tataḥ striyamāśvāsya maṇḍalāgreṇāṅgulīśastreṇa vā śiro vidārya śiraḥkapālānyāhṛtya śaṅkunā gṛhītvorasi kakṣāyāṃ vāpaharet abhinnaśirasamakṣikūṭe gaṇḍe vā aṃsasaṃsaktasyāṃsadeśe bāhū chittvā dṛtimivātataṃ vātapūrṇodaraṃ vā vidārya nirasyāntrāṇi śithilībhūtamāharet jaghanasaktasya vā jaghanakapālānīti //
Su, Utt., 21, 7.2 kaphavātasamutthānaṃ karṇaśūlaṃ nirasyati //
Su, Utt., 39, 18.1 nirasya bahirūṣmāṇaṃ paktisthānācca kevalam /
Su, Utt., 59, 14.1 mūtraveganirastāsu tāsu śāmyati vedanā /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.61 etena viruddhayoḥ pramāṇayor viṣayavyavasthayāvirodhāpādanam arthāpatter viṣaya iti nirastam avacchinnānavacchinnayor virodhābhāvāt /
Viṣṇupurāṇa
ViPur, 2, 8, 19.3 te te nirastāstadbhāsā pratīpamupayānti vai //
ViPur, 2, 9, 16.2 tatsūryaraśmibhiḥ sadyaḥ samādāya nirasyate //
ViPur, 2, 12, 44.1 jñānaṃ viśuddhaṃ vimalaṃ viśokamaśeṣalobhādinirastasaṅgam /
ViPur, 3, 12, 40.1 doṣahetūnaśeṣāṃśca vaśyātmā yo nirasyati /
ViPur, 5, 7, 59.3 nirastātiśayaṃ yasya tasya stoṣyāmi kiṃ nvaham //
ViPur, 5, 19, 11.2 yuvayorhi kṛte vṛddhaḥ sa kaṃsena nirasyate //
ViPur, 6, 5, 59.1 nirastātiśayāhlādasukhabhāvaikalakṣaṇā /
Yājñavalkyasmṛti
YāSmṛ, 2, 19.1 chalaṃ nirasya bhūtena vyavahārān nayen nṛpaḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 12.2 nirastamālyābharaṇānulepanāḥ sthitā nirāśāḥ pramadāḥ pravāsinām //
ṚtuS, Caturthaḥ sargaḥ, 10.1 mārgaṃ samīkṣyātinirastanīraṃ pravāsakhinnaṃ patimudvahantyaḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 15.1 ṣoḍhā pākastu saṃgrahe nirastaḥ yathārasaṃ jaguḥ pākān ṣaṭ kecit tad asāṃpratam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 16, 2.2 cittaṃ nirastasarvāśam atyarthaṃ rocayiṣyati //
Aṣṭāvakragīta, 18, 53.2 nirastakalpanā dhīrā abaddhā muktabuddhayaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 1.4 dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi //
BhāgPur, 1, 10, 30.1 etāḥ paraṃ strītvam apāstapeśalaṃ nirastaśaucaṃ bata sādhu kurvate /
BhāgPur, 1, 15, 17.2 māṃ śrāntavāham arayo rathino bhuviṣṭhaṃ na prāharan yadanubhāvanirastacittāḥ //
BhāgPur, 2, 4, 14.2 nirastasāmyātiśayena rādhasā svadhāmani brahmaṇi raṃsyate namaḥ //
BhāgPur, 3, 9, 19.2 reme nirastaviṣayo 'py avaruddhadehas tasmai namo bhagavate puruṣottamāya //
BhāgPur, 3, 14, 27.2 nirastasāmyātiśayo 'pi yat svayaṃ piśācacaryām acarad gatiḥ satām //
BhāgPur, 3, 16, 22.2 nūnaṃ bhṛtaṃ tadabhighāti rajas tamaś ca sattvena no varadayā tanuvā nirasya //
BhāgPur, 4, 4, 13.2 serṣyaṃ mahāpūruṣapādapāṃsubhir nirastatejaḥsu tad eva śobhanam //
BhāgPur, 4, 10, 9.2 matvā nirastamātmānamāśaṃsankarma tasya tat //
BhāgPur, 8, 7, 31.2 jyotiḥ paraṃ yatra rajastamaśca sattvaṃ na yadbrahma nirastabhedam //
BhāgPur, 11, 1, 3.1 bhūbhārarājapṛtanā yadubhir nirasya guptaiḥ svabāhubhir acintayad aprameyaḥ /
BhāgPur, 11, 2, 54.1 bhagavata uruvikramāṅghriśākhānakhamaṇicandrikayā nirastatāpe /
BhāgPur, 11, 14, 2.2 nirasya sarvataḥ saṅgaṃ yena tvayy āviśen manaḥ //
Bhāratamañjarī
BhāMañj, 1, 145.1 nirasya rakṣābhujagau vidāryātha sa pañjaram /
BhāMañj, 1, 625.1 nirasto drupadeneti droṇo gatvā gajāhvayam /
BhāMañj, 5, 161.1 svayaṃ paṇīkṛtaprāṇamapi putraṃ nirasya saḥ /
BhāMañj, 6, 50.2 nirastākhilasaṃkalpaḥ sthitaprajño 'bhidhīyate //
BhāMañj, 6, 163.2 nirastamohaṃ vaimalyādatisūryendupāvakam //
BhāMañj, 6, 184.2 abhyāyayau tava sutaḥ svakurūnnirasya dhāvanti tulyaguṇameva nṛṇāṃ manāṃsi //
BhāMañj, 8, 157.1 rakṣanpratijñāmajñānaṃ nirasya krodhasaṃbhavam /
BhāMañj, 10, 90.1 bhīmaṃ nirasya garjantaṃ dharmarājaḥ suyodhanam /
BhāMañj, 13, 30.1 nirasto bhārgaveṇeti karṇaḥ prāpya suyodhanam /
BhāMañj, 13, 553.1 nirasya bahubhirvākyairmārjāramiti mūṣikaḥ /
BhāMañj, 13, 629.1 muhustena nirasto 'pi pāpasaṃsargabhīruṇā /
BhāMañj, 13, 742.1 adhunā lobhamunmūlya spṛhāṃ dūre nirasya ca /
BhāMañj, 13, 1140.1 nirasya prāṇamānaṃ ca viśvāhaṃkāramāśrayet /
Hitopadeśa
Hitop, 1, 70.10 nirastapādape deśe eraṇḍo 'pi drumāyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 18.0 śivas tv apratibaddhaniratiśayasarvārthadṛkkriyāśaktiḥ teṣāṃ yogyatām apekṣya anugrahe pravṛttaḥ pāśavrātam apohati nirasyati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 4.0 dṛkkriyātmakatvam eva svarūpaṃ caitanyasya tataś ca kartṛtvanirāsāt jñatvam api nirastaṃ saṃvedanasyāpi kriyātmanaḥ kartṛtvānapagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 38.0 ata eva bhavadudbhāvitaḥ pratītivirodho'pi nirastaḥ ajño janturanīśo'yamātmanaḥ sukhaduḥkhayoḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
Narmamālā
KṣNarm, 1, 128.1 nirasya mūladiviraṃ cauryāṇām acikitsakam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 4.0 jñātumeṣṭavyamityarthaḥ evaiṣāṃ madyaviṣavad ceti pratijñāṃ tu nirastam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 63.0 etena rāmānukāro naṭa ityapi nirastaḥ pravādaḥ //
Rājanighaṇṭu
RājNigh, Āmr, 27.1 mahājambūr uṣṇā samadhurakaṣāyā śramaharā nirasyaty āsyasthaṃ jhaṭiti jaḍimānaṃ svarakarī /
RājNigh, Pānīyādivarga, 158.1 yai rasyamānā hi nṛṇāṃ yathāsvaṃ doṣānnirasyantyapi durnirāsān /
Tantrāloka
TĀ, 1, 24.2 saṃbhāvanāṃ nirasyaitadabhāve mokṣamabravīt //
Ānandakanda
ĀK, 1, 16, 31.1 vṛddhatvaṃ harate balaṃ ca kurute mṛtyuṃ nirasyetparaṃ vyādhivrātam apākaroti kurute kāntiṃ nayatyārjavam /
Āryāsaptaśatī
Āsapt, 1, 21.1 kaṇṭhocito 'pi huṅkṛtimātranirastaḥ padāntike patitaḥ /
Āsapt, 2, 80.1 ārdram api stanajaghanān nirasya sutanu tvayaitad unmuktam /
Āsapt, 2, 351.2 jagati nidāghanirastaṃ śaityaṃ durgatrayaṃ śrayati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 14.0 tadevaṃ yaducyate prayojanābhidhāyivākyapravṛttāv api prayojanamabhidhātavyaṃ tathā cānavasthā iti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 16.0 granthādau maṅgalasevānirastāntarāyāṇāṃ granthakartṛśrotṝṇām avighneneṣṭalābho bhavatīti yuktaṃ maṅgalopādānam //
ĀVDīp zu Ca, Sū., 1, 1, 33.0 ataśca yaducyate akṛtatantrapratijñasyādhyāyapratijñā ūnakāyamāneti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 13, 1.0 pārthivādidravyāṇāṃ gurukharādiguṇayogād bheṣajatvam uktaṃ tena guṇaprabhāvādeva bheṣajaṃ syāditi śaṅkāṃ nirasyann āha na tu kevalam ityādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 15.0 yattu suśrute'mlapākanirāsārthaṃ dūṣaṇam ucyate pittaṃ hi vidagdham amlatām upaiti ityādinā tadanabhyupagamādeva nirastam //
ĀVDīp zu Ca, Sū., 26, 63.2, 17.0 etena yaducyate lavaṇe madhuro vipākaścedrasavīryābhyāṃ bādhitaḥ san svakāryakaro na bhavati tatkiṃ tenopadiṣṭeneti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Śār., 1, 78.2, 6.0 aparamapi vaśitvagamakaṃ karmāha vaśī sarvaṃ nirasyatīti //
ĀVDīp zu Ca, Śār., 1, 136.2, 2.0 dehaḥ sendriya iti anena nirindriyo dehaḥ keśalomādiko nirastaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 16.1, 7.0 nirastasakalopāyo nimajjati yathāsukham //
Śukasaptati
Śusa, 14, 2.9 nirastāśeṣasaṃskārā svadehe 'pi parāṅmukhī //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 43.1 nirasya carmakhaḍgaṃ ca pratijajñe tadā ca saḥ /
Haribhaktivilāsa
HBhVil, 1, 178.1 tato viśuddhaṃ vimalaṃ viśokam aśeṣalobhādinirastasaṅgam /
HBhVil, 3, 26.3 dadhnaś ca nirmanthanaśabdamiśrito nirasyate yena diśām amaṅgalam //
HBhVil, 5, 58.2 nirasyotsārayed divyān māntriko divyadṛṣṭitaḥ //
Haṃsadūta
Haṃsadūta, 1, 11.1 nirastapratyūhaṃ bhavatu bhavato vartmani śivaṃ samuttiṣṭha kṣipraṃ manasi mudamādhāya sadayam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 150, 18.2 anyaddūranirastacāpamadanakrodhānaloddīpitaṃ śambhorbhinnarasaṃ samādhisamaye netratrayaṃ pātu vaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 31.2 nirastāv anirastau vā yāsyāvaḥ paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 155, 31.2 nirastāv anirastau vā yāsyāvaḥ paramāṃ gatim //
Sātvatatantra
SātT, 2, 58.1 kāmena snehabhayarāgakuṭumbasaṃdhe yasmin mano nivasataḥ śamalaṃ nirasya /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 6.0 nirastaḥ parāvasur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tena saheti hotṛṣadanāt śuṣkaṃ tṛṇam ubhayataḥ praticchidya dakṣiṇāparam avāntaradeśaṃ nirasya //
ŚāṅkhŚS, 1, 6, 6.0 nirastaḥ parāvasur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tena saheti hotṛṣadanāt śuṣkaṃ tṛṇam ubhayataḥ praticchidya dakṣiṇāparam avāntaradeśaṃ nirasya //