Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 2, 188.0 sa tat kāṣṭhaṃ nirīkṣitumārabdhaḥ //
Divyāv, 3, 86.0 tato 'pyasau janakāyaḥ svapathyadanamādāya bhuktvā yūpaṃ nirīkṣamāṇastiṣṭhati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 91.0 amātyāḥ kathayanti deva janakāyaḥ svapathyadanamādāya bhuktvā yūpaṃ nirīkṣamāṇastiṣṭhati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 8, 329.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñāṃ śrutvā paramavismayajāto 'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat taruṇaśca bhavān dharmakāmaśca //
Divyāv, 10, 55.1 sa ūrdhvamukho nirīkṣitumārabdhaḥ //
Divyāv, 11, 7.1 tato vṛṣa īdṛśamanāryaṃ vaco duruktaṃ śrutvā bhītastrastaḥ saṃvigna āhṛṣṭaromakūpa itaścāmutaśca saṃbhrānto nirīkṣate cintayati ca ko māṃ kṛcchrasaṃkaṭasambādhaprāptamatrāṇamaśaraṇamiṣṭena jīvitenācchādayediti //
Divyāv, 13, 130.1 sārthavāhastaṃ kolāhalaśabdaṃ śrutvā nirīkṣitumārabdhaḥ yāvat paśyati taṃ niṣkāsyamānam //
Divyāv, 13, 149.1 sā ciraṃ nirīkṣya hīnadīnavadanā kathayati dāraka tvaṃ bodhasya gṛhapateḥ śuśumāragirīyakasya putra iti sa kathayati evaṃ māṃ bhaginījanaḥ saṃjānīta iti //
Divyāv, 13, 274.1 vatsa svāgata vastrāntaṃ nirīkṣasva //
Divyāv, 13, 275.1 vastrāntaṃ nirīkṣitumārabdho yāvat paśyati dvau kārṣāpaṇau //
Divyāv, 13, 298.1 sa vṛddhānte sthitvā tāni puṣpāṇi dṛṣṭvā sutarāṃ nirīkṣitumārabdhaḥ //
Divyāv, 13, 385.1 iti tatrāśvatīrthikasya nāgasya krodhasyānubhāvenāyuṣmataḥ svāgatasya ṛddhyanubhāvena mahānavabhāsaḥ prādurbhūto yaṃ dṛṣṭvā śuśumāragirīyakā brāhmaṇagṛhapatayaḥ saṃbhrāntā itaścāmutaśca nirīkṣitumārabdhāḥ //
Divyāv, 13, 388.1 bhikṣavo 'pi tamudārāvabhāsaṃ tatrasthā eva nirīkṣitumārabdhāḥ //
Divyāv, 18, 351.1 sa ca śreṣṭhī taṃ caityaṃ kṛtvā nirīkṣya pādayor nipatya praṇidhānaṃ karoti //
Divyāv, 19, 103.2 prayānti nūnaṃ bahavo divaukaso nirīkṣituṃ śākyamunervikurvitam //
Divyāv, 19, 147.1 tataḥ samantato nirīkṣya kathayati bhagavan kiṃ bhavatu asya dārakasya nāmeti bhagavān āha mahārāja yasmādayaṃ dārako jyotirmadhyāllabdhastasmādbhavati dārakasya jyotiṣka iti nāmeti //
Divyāv, 19, 358.1 sa nirīkṣitumārabdho yāvat paśyatyātmīyaṃ snānaśāṭakam //
Divyāv, 19, 395.1 rājā jyotiṣkasya mukhaṃ nirīkṣya kathayati kumāra satyam deva satyam //