Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasārṇava
Ratnadīpikā
Skandapurāṇa
Āryāsaptaśatī
Śivapurāṇa
Śyainikaśāstra
Abhinavacintāmaṇi
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 10.1 sūryam udayāstamaye na nirīkṣeta //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 39.1 na cāta ūrdhvaṃ nirīkṣate hrīkā hi pitaraḥ iti vijñāyate //
Gopathabrāhmaṇa
GB, 1, 2, 2, 25.0 taṃ ha snātaṃ kumārīm iva nirīkṣante //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 15, 8.0 abhyāgatam uttamaṃ kanyāpradaḥ saṃ sravantviti nirīkṣya yaśo 'sītyāvasathe viṣṭaraṃ kūrcaṃ pādyamarghyamācamanīyaṃ madhuparkaṃ ca saṃkalpayati //
Vasiṣṭhadharmasūtra
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
Buddhacarita
BCar, 1, 12.2 tathātidīpto 'pi nirīkṣyamāṇo jahāra cakṣūṃṣi yathā śaśāṅkaḥ //
BCar, 1, 28.1 divyādbhutaṃ janma nirīkṣya tasya dhīro 'pi rājā bahukṣobhametaḥ /
BCar, 1, 30.1 nirīkṣamāṇā bhayahetumeva dhyātuṃ na śekuḥ vanitāḥ pravṛddhāḥ /
BCar, 2, 31.2 taṃ tatra nāryo ramayāṃbabhūvur bhrūvañcitair ardhanirīkṣitaiśca //
BCar, 3, 7.1 atho narendraḥ sutamāgatāśruḥ śirasyupāghrāya ciraṃ nirīkṣya /
BCar, 4, 97.2 bhaye 'titīvre viṣayeṣu sajjase nirīkṣamāṇo maraṇādhvani prajāḥ //
BCar, 4, 102.1 tataḥ purodyānagatāṃ janaśriyaṃ nirīkṣya sāyaṃ pratisaṃhṛtāṃ punaḥ /
BCar, 7, 10.2 tamāśramaṃ so 'nucacāra dhīrastapāṃsi citrāṇi nirīkṣamāṇaḥ //
BCar, 7, 11.1 tapovikārāṃśca nirīkṣya saumyastapovane tatra tapodhanānām /
BCar, 8, 23.1 nirīkṣya tā bāṣpaparītalocanā nirāśrayaṃ chandakamaśvameva ca /
BCar, 8, 74.2 nirīkṣya dṛṣṭyā jalapūrṇayā hayaṃ mahītalastho vilalāpa pārthivaḥ //
BCar, 10, 7.2 taṃ devakalpaṃ naradevasūnuṃ nirīkṣamāṇā na tatarpa dṛṣṭiḥ //
BCar, 10, 11.2 sa eṣa śākyādhipatestanūjo nirīkṣyate pravrajito janena //
BCar, 12, 91.2 tapaḥpravṛttān vratino bhikṣūn pañca niraikṣata //
Lalitavistara
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
Mahābhārata
MBh, 1, 73, 34.6 anāvṛttāṃ nirīkṣyaiva hṛṣṭā svabhavanaṃ yayau //
MBh, 1, 93, 27.2 ṛṣestasya tapastīvraṃ na śaśāka nirīkṣitum /
MBh, 1, 122, 16.2 asya vīryaṃ nirīkṣadhvaṃ yad anyasya na vidyate //
MBh, 1, 126, 6.1 sa nirīkṣya mahābāhuḥ sarvato raṅgamaṇḍalam /
MBh, 1, 142, 17.1 rākṣasena tathā bhīmaṃ kliśyamānaṃ nirīkṣya tu /
MBh, 1, 142, 20.2 udāsīno nirīkṣasva na kāryaḥ saṃbhramastvayā /
MBh, 1, 178, 10.2 śanaiḥ śanaistāṃśca nirīkṣya rāmo janārdanaṃ prītamanā dadarśa //
MBh, 1, 179, 22.1 viddhaṃ tu lakṣyaṃ prasamīkṣya kṛṣṇā pārthaṃ ca śakrapratimaṃ nirīkṣya /
MBh, 1, 197, 29.28 abhedena nirīkṣasva na bhedaṃ cakṣuṣoḥ kuru /
MBh, 1, 203, 15.2 na yuktaṃ yatra vā dṛṣṭir na sajati nirīkṣatām //
MBh, 1, 219, 25.2 nirīkṣitum amogheṣuṃ kariṣyanti kuto raṇam //
MBh, 1, 219, 29.2 nirīkṣituṃ vai śaknoti kaścid yoddhuṃ kutaḥ punaḥ //
MBh, 2, 66, 12.2 gāṇḍīvaṃ muhur ādatte niḥśvasaṃśca nirīkṣate //
MBh, 3, 146, 28.2 bhayasyājñaiśca hariṇaiḥ kautūhalanirīkṣitaḥ //
MBh, 3, 146, 32.2 yakṣagandharvayoṣābhir adṛśyābhir nirīkṣitaḥ //
MBh, 3, 146, 52.1 tān audakān pakṣigaṇān nirīkṣya bharatarṣabhaḥ /
MBh, 3, 146, 71.1 nirīkṣantam avitrastaṃ locanair madhupiṅgalaiḥ /
MBh, 3, 148, 3.3 rūpam apratimaṃ vīra tad icchāmi nirīkṣitum //
MBh, 3, 173, 18.2 yathāgataṃ mārgam avekṣamāṇaḥ punar giriṃ caiva nirīkṣamāṇaḥ //
MBh, 3, 197, 4.2 bhṛśaṃ krodhābhibhūtena balākā sā nirīkṣitā //
MBh, 3, 249, 7.2 nirīkṣate tvāṃ vipulāyatāṃsaḥ suvismitaḥ parvatavāsanityaḥ //
MBh, 3, 264, 69.2 lakṣmaṇaśca mayā dṛṣṭo nirīkṣan sarvatodiśaḥ //
MBh, 3, 280, 32.1 nirīkṣamāṇā bhartāraṃ sarvāvastham aninditā /
MBh, 3, 281, 9.2 sthitaṃ satyavataḥ pārśve nirīkṣantaṃ tam eva ca //
MBh, 3, 281, 66.3 diśaḥ sarvā vanāntāṃś ca nirīkṣyovāca satyavān //
MBh, 3, 282, 22.2 putreṇa saṃgataṃ tvādya cakṣuṣmantaṃ nirīkṣya ca /
MBh, 3, 296, 5.3 āruhya vṛkṣaṃ mādreya nirīkṣasva diśo daśa //
MBh, 4, 5, 2.11 pārthā nirīkṣamāṇāśca tān drumān puṣpamālinaḥ /
MBh, 4, 8, 21.2 prasaktāstvāṃ nirīkṣante pumāṃsaṃ kaṃ na mohayeḥ //
MBh, 4, 12, 10.1 kṛṣṇāpi sarvān bhrātṝṃstānnirīkṣantī tapasvinī /
MBh, 5, 9, 5.2 ekena ca diśaḥ sarvāḥ pibann iva nirīkṣate //
MBh, 5, 9, 37.1 yena sarvā diśo rājan pibann iva nirīkṣate /
MBh, 5, 118, 18.1 vicāraśca samutpanno nirīkṣya nahuṣātmajam /
MBh, 6, BhaGī 1, 22.1 yāvadetānnirīkṣe 'haṃ yoddhukāmānavasthitān /
MBh, 6, 45, 57.2 na śekuḥ pāṇḍaveyasya yodhā bhīṣmaṃ nirīkṣitum //
MBh, 6, 81, 35.1 amūḍhacetāstvatha citraseno mahāgadām āpatantīṃ nirīkṣya /
MBh, 6, 102, 74.2 nirīkṣituṃ na śekuste bhīṣmam apratimaṃ raṇe /
MBh, 6, 103, 14.1 na caivainaṃ mahātmānam utsahāmo nirīkṣitum /
MBh, 6, 105, 34.1 na cainaṃ pāṇḍaveyānāṃ kecicchekur nirīkṣitum /
MBh, 6, 113, 29.1 na cainaṃ pārthivā rājañ śekuḥ kecin nirīkṣitum /
MBh, 7, 31, 77.1 tato bale bhṛśalulite parasparaṃ nirīkṣamāṇe rudhiraughasaṃplute /
MBh, 7, 48, 40.1 nirīkṣamāṇāstu vayaṃ pare cāyodhanaṃ śanaiḥ /
MBh, 7, 48, 52.2 nirīkṣamāṇāḥ śanakair jahur narāḥ samutthitāruṇḍakulopasaṃkulam //
MBh, 7, 55, 5.2 bhūtāni tvā nirīkṣante nūnaṃ candram ivoditam //
MBh, 7, 56, 26.1 śvo nirīkṣantu me vīryaṃ trayo lokā mahāhave /
MBh, 7, 107, 26.2 nirīkṣya tava putrāṇāṃ hāhākṛtam abhūd balam //
MBh, 7, 131, 100.2 nainaṃ nirīkṣituṃ kaścicchaknoti drauṇim āhave /
MBh, 7, 150, 84.2 nainaṃ nirīkṣitum api kaścicchaknoti pārthiva //
MBh, 7, 155, 26.1 madhyaṃgata ivādityo yo na śakyo nirīkṣitum /
MBh, 8, 26, 40.1 tato rathasthaḥ paravīrahantā bhīṣmadroṇāv āttavīryau nirīkṣya /
MBh, 8, 26, 57.1 dhanūṃṣi citrāṇi nirīkṣya śalya dhvajaṃ gadāṃ sāyakāṃś cograrūpān /
MBh, 8, 68, 13.1 etad vaco madrapater niśamya svaṃ cāpanītaṃ manasā nirīkṣya /
MBh, 8, 68, 33.2 nirīkṣamāṇā muhur arjunasya dhvajaṃ mahāntaṃ yaśasā jvalantam //
MBh, 9, 16, 38.2 netre ca dīpte sahasā vivṛtya madrādhipaṃ kruddhamanā niraikṣat //
MBh, 9, 16, 39.1 nirīkṣito vai naradeva rājñā pūtātmanā nirhṛtakalmaṣeṇa /
MBh, 9, 47, 11.1 ityukto bhagavān devaḥ smayann iva nirīkṣya tām /
MBh, 9, 54, 18.1 tāvanyonyaṃ nirīkṣetāṃ kruddhāviva mahādvipau /
MBh, 9, 54, 35.1 roṣāt prasphuramāṇoṣṭhau nirīkṣantau parasparam /
MBh, 9, 58, 12.1 punaśca rājñaḥ patitasya bhūmau sa tāṃ gadāṃ skandhagatāṃ nirīkṣya /
MBh, 10, 8, 29.1 striyastu rājan vitrastā bhāradvājaṃ nirīkṣya tam /
MBh, 10, 8, 42.2 nirīkṣyamāṇā anyonyaṃ drauṇiṃ dṛṣṭvā pravivyathuḥ //
MBh, 12, 1, 41.1 tadā naśyati me krodhaḥ pādau tasya nirīkṣya ha /
MBh, 12, 27, 20.1 tadāprabhṛti bībhatsuṃ na śaknomi nirīkṣitum /
MBh, 12, 136, 53.1 kūjaṃścapalanetro 'yaṃ kauśiko māṃ nirīkṣate /
MBh, 12, 207, 12.1 yoṣitāṃ na kathāḥ śrāvyā na nirīkṣyā nirambarāḥ /
MBh, 12, 209, 12.2 tat tat svapne 'pyuparate manodṛṣṭir nirīkṣate //
MBh, 12, 231, 17.2 aśarīraṃ śarīre sve nirīkṣeta nirindriyam //
MBh, 12, 234, 20.2 cakṣuṣā gurum avyagro nirīkṣeta jitendriyaḥ //
MBh, 12, 241, 13.1 lokamāturam asūyate janas tat tad eva ca nirīkṣya śocate /
MBh, 12, 272, 25.2 nirīkṣate tvāṃ bhagavāṃstyaja mohaṃ sureśvara //
MBh, 12, 309, 43.2 purā hiraṇmayānnagānnirīkṣase 'drimūrdhani //
MBh, 12, 313, 40.2 tathā buddhipradīpena śakya ātmā nirīkṣitum //
MBh, 12, 319, 25.2 kṛtāñjalipuṭāḥ sarvā nirīkṣante sma devatāḥ //
MBh, 12, 321, 21.1 kṛte daive ca pitrye ca tatastābhyāṃ nirīkṣitaḥ /
MBh, 12, 331, 29.1 babhūvāntargatamatir nirīkṣya puruṣottamau /
MBh, 12, 335, 63.1 nirīkṣya cāsurendrau tau tato yuddhe mano dadhe /
MBh, 13, 9, 17.1 yaṃ nirīkṣeta saṃkruddha āśayā pūrvajātayā /
MBh, 13, 15, 49.1 nirīkṣya bhagavān devīm umāṃ māṃ ca jagaddhitaḥ /
MBh, 13, 77, 19.1 sārdracarmaṇi bhuñjīta nirīkṣan vāruṇīṃ diśam /
MBh, 13, 134, 39.1 na candrasūryau na taruṃ puṃnāmno yā nirīkṣate /
MBh, 14, 16, 4.2 nirīkṣya tāṃ sabhāṃ ramyām idaṃ vacanam abravīt //
MBh, 14, 28, 5.1 nityasya caitasya bhavanti nityā nirīkṣamāṇasya bahūn svabhāvān /
MBh, 14, 46, 42.2 kṣīṇendriyamanobuddhir nirīkṣeta nirindriyaḥ //
MBh, 14, 93, 46.2 vātātapaviśīrṇāṅgīṃ tvāṃ vivarṇāṃ nirīkṣya vai /
MBh, 15, 24, 23.3 udaṅmukhā nirīkṣanta upavāsaparāyaṇāḥ //
MBh, 15, 44, 49.1 punaḥ punar nirīkṣantaḥ prajagmuste pradakṣiṇam /
Manusmṛti
ManuS, 4, 38.2 na codake nirīkṣeta svarūpam iti dhāraṇā //
Rāmāyaṇa
Rām, Bā, 37, 20.3 prakṣipya prahasan nityaṃ majjatas tān nirīkṣya vai //
Rām, Bā, 38, 4.2 vindhyaparvatam āsādya nirīkṣete parasparam //
Rām, Bā, 75, 18.1 ete suragaṇāḥ sarve nirīkṣante samāgatāḥ /
Rām, Ay, 46, 78.1 gataṃ tu gaṅgāparapāram āśu rāmaṃ sumantraḥ pratataṃ nirīkṣya /
Rām, Ay, 52, 26.2 tathaiva sītā rudatī tapasvinī nirīkṣate rājarathaṃ tathaiva mām //
Rām, Ay, 77, 19.1 nirīkṣyānugatāṃ senāṃ tāṃ ca gaṅgāṃ śivodakām /
Rām, Ay, 87, 27.1 vyavasthitā yā bharatena sā camūr nirīkṣamāṇāpi ca dhūmam agrataḥ /
Rām, Ay, 93, 24.1 nirīkṣya sa muhūrtaṃ tu dadarśa bharato gurum /
Rām, Ār, 6, 7.1 sa nirīkṣya tato vīraṃ rāmaṃ dharmabhṛtāṃ varam /
Rām, Ār, 42, 3.1 taṃ vañcayāno rājendram āpatantaṃ nirīkṣya vai /
Rām, Ār, 44, 36.2 nirīkṣamāṇā haritaṃ dadarśa tan mahad vanaṃ naiva tu rāmalakṣmaṇau //
Rām, Ār, 48, 1.2 niraikṣad rāvaṇaṃ kṣipraṃ vaidehīṃ ca dadarśa saḥ //
Rām, Ki, 1, 48.1 nirīkṣamāṇaḥ sahasā mahātmā sarvaṃ vanaṃ nirjharakandaraṃ ca /
Rām, Ki, 23, 16.2 vāryāmi tvāṃ nirīkṣantī tvayi pañcatvam āgate //
Rām, Ki, 34, 23.1 tava hi mukham idaṃ nirīkṣya kopāt kṣatajanibhe nayane nirīkṣamāṇāḥ /
Rām, Ki, 34, 23.1 tava hi mukham idaṃ nirīkṣya kopāt kṣatajanibhe nayane nirīkṣamāṇāḥ /
Rām, Ki, 42, 27.1 krauñcasya śikharaṃ cāpi nirīkṣya ca tatas tataḥ /
Rām, Ki, 55, 5.2 uvācaivaṃ vacaḥ pakṣī tān nirīkṣya plavaṃgamān //
Rām, Su, 2, 24.1 tasyāśca mahatīṃ guptiṃ sāgaraṃ ca nirīkṣya saḥ /
Rām, Su, 9, 34.1 nirīkṣamāṇaśca tatastāḥ striyaḥ sa mahākapiḥ /
Rām, Su, 13, 36.1 tasya saṃdidihe buddhir muhuḥ sītāṃ nirīkṣya tu /
Rām, Su, 14, 12.2 asyā hetor viśālākṣyāḥ purī ceyaṃ nirīkṣitā //
Rām, Su, 20, 18.2 kṣitau na patite kasmānmām anāryanirīkṣitaḥ //
Rām, Su, 29, 12.1 sā tiryag ūrdhvaṃ ca tathāpyadhastān nirīkṣamāṇā tam acintyabuddhim /
Rām, Su, 45, 38.2 suraiśca sendrair bhṛśajātavismayair hate kumāre sa kapir nirīkṣitaḥ //
Rām, Su, 56, 92.2 pratibuddhā nirīkṣante rākṣasyo vikṛtānanāḥ //
Rām, Su, 65, 9.1 nirīkṣamāṇaḥ sahasā vāyasaṃ samavaikṣathāḥ /
Rām, Yu, 36, 8.1 antarikṣaṃ nirīkṣanto diśaḥ sarvāśca vānarāḥ /
Rām, Yu, 40, 6.1 anyonyasya na lajjante na nirīkṣanti pṛṣṭhataḥ /
Rām, Yu, 40, 7.2 sugrīvaṃ vardhayāmāsa rāghavaṃ ca niraikṣata //
Rām, Yu, 57, 85.1 narāntakaḥ krodhavaśaṃ jagāma hataṃ turagaṃ patitaṃ nirīkṣya /
Rām, Yu, 67, 42.2 vadhāya raudrasya nṛśaṃsakarmaṇas tadā mahātmā tvaritaṃ nirīkṣate //
Rām, Yu, 68, 11.1 tāṃ nirīkṣya muhūrtaṃ tu maithilīm adhyavasya ca /
Rām, Yu, 70, 42.1 ayam anagha tavoditaḥ priyārthaṃ janakasutānidhanaṃ nirīkṣya ruṣṭaḥ /
Rām, Yu, 86, 5.1 nirīkṣya balam udvignam aṅgado rākṣasārditam /
Rām, Yu, 92, 30.1 sūtastu rathanetāsya tadavasthaṃ nirīkṣya tam /
Rām, Yu, 94, 29.1 tato nirīkṣyātmagatāni rāghavo raṇe nimittāni nimittakovidaḥ /
Rām, Utt, 28, 41.2 nirīkṣya tad balaṃ sarvaṃ daivatair vinipātitam //
Rām, Utt, 29, 20.1 tataḥ śakro nirīkṣyātha praviṣṭaṃ taṃ balaṃ svakam /
Rām, Utt, 40, 3.1 saumya rāma nirīkṣasva saumyena vadanena mām /
Rām, Utt, 45, 21.2 nirīkṣya lakṣmaṇo dīnaḥ praruroda mahāsvanam //
Rām, Utt, 47, 17.2 nirīkṣamāṇām udvignāṃ sītāṃ śokaḥ samāviśat //
Rām, Utt, 57, 15.1 nirīkṣamāṇaṃ taṃ dṛṣṭvā sahāyastasya rakṣasaḥ /
Rām, Utt, 62, 13.2 nirīkṣya paramaprītaḥ paraṃ harṣam upāgamat //
Rām, Utt, 62, 14.2 rāmapādau nirīkṣeyaṃ varṣe dvādaśame śubhe //
Rām, Utt, 74, 10.2 nirīkṣante mahātmāno lokanāthaṃ yathā vayam //
Rām, Utt, 75, 17.1 ime hi sarve viṣṇo tvāṃ nirīkṣante divaukasaḥ /
Rām, Utt, 79, 12.1 budhastu tāṃ nirīkṣyaiva kāmabāṇābhipīḍitaḥ /
Rām, Utt, 79, 13.1 ilāṃ nirīkṣamāṇaḥ sa trailokyābhyadhikāṃ śubhām /
Rām, Utt, 88, 8.1 tad adbhutam ivācintyaṃ nirīkṣante samāhitāḥ /
Rām, Utt, 88, 19.2 kecid rāmaṃ nirīkṣante kecit sītām acetanāḥ //
Rām, Utt, 93, 13.1 yaḥ śṛṇoti nirīkṣed vā sa vadhyastava rāghava /
Rām, Utt, 97, 16.1 sa teṣāṃ niścayaṃ jñātvā kṛtāntaṃ ca nirīkṣya ca /
Saundarānanda
SaundĀ, 4, 14.1 bhartustataḥ śmaśru nirīkṣamāṇā viśeṣakaṃ sāpi cakāra tādṛk /
SaundĀ, 7, 23.1 nirīkṣamāṇasya jalaṃ sapadmaṃ vanaṃ ca phullaṃ parapuṣṭajuṣṭam /
SaundĀ, 8, 22.1 iti manmathaśokakarṣitaṃ tamanudhyāya muhurnirīkṣya ca /
SaundĀ, 10, 48.1 etāḥ striyaḥ paśya divaukasastvaṃ nirīkṣya ca brūhi yathārthatattvam /
Agnipurāṇa
AgniPur, 12, 23.1 gopībhiranuraktābhiḥ krīḍitābhir nirīkṣitaḥ /
Amaruśataka
AmaruŚ, 1, 90.2 savrīḍair alasair nirantaraluṭhadbāṣpākulair locanaiḥ śvāsotkampakucaṃ nirīkṣya suciraṃ jīvāśayā vāritaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 15, 109.2 nirīkṣyāpanayed vālamalalepopalādikam //
AHS, Utt., 3, 7.2 vakravaktro vaman lālāṃ bhṛśam ūrdhvaṃ nirīkṣate //
AHS, Utt., 3, 14.1 ūrdhvaṃ nirīkṣya hasanaṃ madhye vinamanaṃ jvaraḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 18.1 iyaṃ hi vītarāgādīn munīn api nirīkṣitā /
BKŚS, 3, 82.1 saṃdehaś cen nirīkṣasva nabhaḥprasthāpitekṣaṇaḥ /
BKŚS, 5, 29.1 atha tatrāpsarāḥ kācit kāṃcid āha nirīkṣya mām /
BKŚS, 9, 97.2 rāgād apatrapātrāsaṃ vakragrīvānirīkṣitam //
BKŚS, 10, 82.2 dainyamlānamukhāmbhojās tā niraikṣanta pṛṣṭhataḥ //
BKŚS, 10, 109.1 cakṣur nirīkṣya tasyāṃ hi mūrchāmuṣitacetanaḥ /
BKŚS, 11, 71.1 tataḥ praviśya dayitā mām ardhākṣṇā niraikṣata /
BKŚS, 17, 141.1 atha gandharvadattāyā jātam aṅgaṃ nirīkṣya mām /
BKŚS, 18, 180.1 evamādiprakārās te tatprakāraṃ nirīkṣya mām /
BKŚS, 18, 613.1 ambām athārghajalapātrabhṛtaṃ nirīkṣya dūrād apāsarad asau janatā vihastā /
BKŚS, 24, 59.2 anyonyasya niraikṣanta vadanāni sadaḥsadaḥ //
Daśakumāracarita
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 4, 2.2 mama purobhāge dinamadhyasaṃkucitasarvāvayavāṃ kūrmākṛtiṃ mānuṣacchāyāṃ nirīkṣyonmukho gaganatalānmahārayeṇa patantaṃ puruṣaṃ kaṃcid antarāla eva dayopanatahṛdayo 'ham avalambya śanairavanitale nikṣipya dūrāpātavītasaṃjñaṃ taṃ śiśiropacāreṇa vibodhya śokātirekeṇodgatabāṣpalocanaṃ taṃ bhṛgupatanakāraṇamapṛccham //
DKCar, 1, 4, 10.4 bhavannāyakālokanakāraṇaṃ śubhaśakunaṃ nirīkṣya kathayiṣyāmi iti //
DKCar, 1, 4, 12.1 cakitabālakuraṅgalocanā sāpi kusumasāyakasāyakāyamānena kaṭākṣavīkṣaṇena māmasakṛnnirīkṣya mandamārutāndolitā latevākampata /
DKCar, 1, 5, 17.1 tatra tathāvidhāvasthāmanubhavantīṃ manmathānalasaṃtaptāṃ sukumārīṃ kumārīṃ nirīkṣya khinno vayasyagaṇaḥ kāñcanakalaśasaṃcitāni haricandanośīraghanasāramilitāni tadabhiṣekakalpitāni salilāni bisatantumayāni vāsāṃsi ca nalinīdalamayāni tālavṛntāni ca santāpaharaṇāni bahūni sampādya tasyāḥ śarīram aśiśirayat /
DKCar, 2, 7, 56.0 dhyānadhīraḥ sthānadarśitajñānasaṃnidhiścainaṃ nirīkṣya nicāyyākathayam tāta sthāna eṣa hi yatnaḥ //
Divyāvadāna
Divyāv, 2, 188.0 sa tat kāṣṭhaṃ nirīkṣitumārabdhaḥ //
Divyāv, 3, 86.0 tato 'pyasau janakāyaḥ svapathyadanamādāya bhuktvā yūpaṃ nirīkṣamāṇastiṣṭhati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 91.0 amātyāḥ kathayanti deva janakāyaḥ svapathyadanamādāya bhuktvā yūpaṃ nirīkṣamāṇastiṣṭhati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 8, 329.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñāṃ śrutvā paramavismayajāto 'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat taruṇaśca bhavān dharmakāmaśca //
Divyāv, 10, 55.1 sa ūrdhvamukho nirīkṣitumārabdhaḥ //
Divyāv, 11, 7.1 tato vṛṣa īdṛśamanāryaṃ vaco duruktaṃ śrutvā bhītastrastaḥ saṃvigna āhṛṣṭaromakūpa itaścāmutaśca saṃbhrānto nirīkṣate cintayati ca ko māṃ kṛcchrasaṃkaṭasambādhaprāptamatrāṇamaśaraṇamiṣṭena jīvitenācchādayediti //
Divyāv, 13, 130.1 sārthavāhastaṃ kolāhalaśabdaṃ śrutvā nirīkṣitumārabdhaḥ yāvat paśyati taṃ niṣkāsyamānam //
Divyāv, 13, 149.1 sā ciraṃ nirīkṣya hīnadīnavadanā kathayati dāraka tvaṃ bodhasya gṛhapateḥ śuśumāragirīyakasya putra iti sa kathayati evaṃ māṃ bhaginījanaḥ saṃjānīta iti //
Divyāv, 13, 274.1 vatsa svāgata vastrāntaṃ nirīkṣasva //
Divyāv, 13, 275.1 vastrāntaṃ nirīkṣitumārabdho yāvat paśyati dvau kārṣāpaṇau //
Divyāv, 13, 298.1 sa vṛddhānte sthitvā tāni puṣpāṇi dṛṣṭvā sutarāṃ nirīkṣitumārabdhaḥ //
Divyāv, 13, 385.1 iti tatrāśvatīrthikasya nāgasya krodhasyānubhāvenāyuṣmataḥ svāgatasya ṛddhyanubhāvena mahānavabhāsaḥ prādurbhūto yaṃ dṛṣṭvā śuśumāragirīyakā brāhmaṇagṛhapatayaḥ saṃbhrāntā itaścāmutaśca nirīkṣitumārabdhāḥ //
Divyāv, 13, 388.1 bhikṣavo 'pi tamudārāvabhāsaṃ tatrasthā eva nirīkṣitumārabdhāḥ //
Divyāv, 18, 351.1 sa ca śreṣṭhī taṃ caityaṃ kṛtvā nirīkṣya pādayor nipatya praṇidhānaṃ karoti //
Divyāv, 19, 103.2 prayānti nūnaṃ bahavo divaukaso nirīkṣituṃ śākyamunervikurvitam //
Divyāv, 19, 147.1 tataḥ samantato nirīkṣya kathayati bhagavan kiṃ bhavatu asya dārakasya nāmeti bhagavān āha mahārāja yasmādayaṃ dārako jyotirmadhyāllabdhastasmādbhavati dārakasya jyotiṣka iti nāmeti //
Divyāv, 19, 358.1 sa nirīkṣitumārabdho yāvat paśyatyātmīyaṃ snānaśāṭakam //
Divyāv, 19, 395.1 rājā jyotiṣkasya mukhaṃ nirīkṣya kathayati kumāra satyam deva satyam //
Harivaṃśa
HV, 2, 12.1 tasyābhimānam ṛddhiṃ ca mahimānaṃ nirīkṣya ca /
HV, 22, 20.1 nikṣiptaśastraḥ pṛthivīṃ nirīkṣya pṛthivīpatiḥ /
Kirātārjunīya
Kir, 2, 55.1 madhurair avaśāni lambhayann api tiryañci śamaṃ nirīkṣitaiḥ /
Kir, 3, 21.1 nirīkṣya saṃrambhanirastadhairyaṃ rādheyam ārādhitajāmadagnyam /
Kir, 4, 3.1 nirīkṣyamāṇā iva vismayākulaiḥ payobhir unmīlitapadmalocanaiḥ /
Kir, 4, 6.2 nirīkṣya reme sa samudrayoṣitāṃ taraṅgitakṣaumavipāṇḍu saikatam //
Kir, 4, 9.2 sutena pāṇḍoḥ kalamasya gopikāṃ nirīkṣya mene śaradaḥ kṛtārthatā //
Kir, 4, 17.2 nirīkṣituṃ nopararāma ballavīr abhipranṛttā iva vārayoṣitaḥ //
Kir, 8, 11.1 sakhījanaṃ premagurūkṛtādaraṃ nirīkṣamāṇā iva namramūrtayaḥ /
Kir, 8, 40.2 nirīkṣya rāmā bubudhe nabhaścarair alaṃkṛtaṃ tadvapuṣaiva maṇḍanam //
Kumārasaṃbhava
KumSaṃ, 7, 20.1 tasyāḥ sujātotpalapatrakānte prasādhikābhir nayane nirīkṣya /
Kātyāyanasmṛti
KātySmṛ, 1, 49.1 śāstravad yatnato rakṣyā tāṃ nirīkṣya vinirṇayet /
Kūrmapurāṇa
KūPur, 1, 9, 70.2 nirīkṣya viṣṇuṃ puruṣaṃ praṇamyāha vṛṣadhvajam //
KūPur, 1, 15, 179.2 nirīkṣya viṣṇuṃ hanane daityendrasya matiṃ dadhau //
KūPur, 1, 15, 209.1 nirīkṣya devamāgataṃ sa śaṅkaraḥ sahāndhakam /
KūPur, 1, 16, 29.1 nirīkṣya sarvānutpātān daityendro bhayavihvalaḥ /
KūPur, 2, 1, 32.1 nirīkṣya te jagannāthaṃ trinetraṃ candrabhūṣaṇam /
KūPur, 2, 1, 42.2 pradarśayan yogasiddhiṃ nirīkṣya vṛṣabhadhvajam //
KūPur, 2, 1, 52.2 nirīkṣya puṇḍarīkākṣaṃ svātmayogamanuttamam //
KūPur, 2, 13, 42.1 na jyotīṃṣi nirīkṣan vā na saṃdhyābhimukho 'pivā /
KūPur, 2, 31, 80.1 nirīkṣya divyabhavanaṃ śaṅkaro lokaśaṅkaraḥ /
KūPur, 2, 31, 89.1 nirīkṣya jagato hetumīśvaraṃ bhagavān hariḥ /
KūPur, 2, 31, 100.1 nirīkṣamāṇo novindaṃ vṛṣendrāṅkitaśāsanaḥ /
KūPur, 2, 35, 28.1 nirīkṣya devamīśvaraṃ prahṛṣṭamānaso haram /
KūPur, 2, 37, 157.1 nirīkṣitāste parameśapatnyā tadantare devamaśeṣahetum /
Laṅkāvatārasūtra
LAS, 1, 44.30 ūrṇākośācca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyācca śrīvatsātsarvaromakūpebhyo yugāntāgniriva dīpyamānaḥ tejasendradhanurudayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālairgaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsamahasat /
LAS, 2, 10.2 nirīkṣya pariṣadaṃ sarvām alapī sugatātmajam //
Liṅgapurāṇa
LiPur, 1, 30, 21.1 sasarja jīvitaṃ kṣaṇād bhavaṃ nirīkṣya vai bhayāt /
LiPur, 1, 30, 22.1 nanāda cordhvamuccadhīrnirīkṣya cāntakāntakam /
LiPur, 1, 30, 25.1 aho nirīkṣya cāntakaṃ mṛtaṃ tadā suvismitaḥ /
LiPur, 1, 36, 21.2 vijñāpayāmāsa nirīkṣya bhaktyā janārdanāya praṇipatya mūrdhnā //
LiPur, 1, 43, 9.1 ūcatuś ca mahātmānau māṃ nirīkṣya muhurmuhuḥ /
LiPur, 1, 43, 25.2 nirīkṣya gaṇapāṃścaiva devīṃ himavataḥ sutām //
LiPur, 1, 43, 38.2 payasā śaṅkhagaureṇa devadevaṃ nirīkṣya sā //
LiPur, 1, 62, 27.2 anirīkṣyaiva hṛṣṭātmā harernāma jajāpa saḥ //
LiPur, 1, 64, 70.2 tathyam etaditi taṃ nirīkṣya sā putra putra bhavamarcayeti ca //
LiPur, 1, 64, 104.2 nirīkṣya bhāryāṃ sadasi jagāma pitaraṃ vaśī //
LiPur, 1, 72, 99.1 atha nirīkṣya sureśvaramīśvaraṃ sagaṇamadrisutāsahitaṃ tadā /
LiPur, 1, 72, 118.1 bhayāddevaṃ nirīkṣyaiva devīṃ himavataḥ sutām /
LiPur, 1, 72, 167.1 śrutvā ca bhaktyā caturānanena stuto hasañśailasutāṃ nirīkṣya /
LiPur, 1, 92, 111.2 punarnirīkṣya yogeśaṃ dhyānayogaṃ ca kṛtsnaśaḥ //
LiPur, 1, 101, 42.2 kṛpayā parayā prāha kāmapatnīṃ nirīkṣya ca //
LiPur, 1, 105, 4.2 praṇamya cāha vākpatiḥ patiṃ nirīkṣya nirbhayaḥ //
LiPur, 2, 3, 63.2 svāṅgaṃ nirīkṣamāṇena paraṃ samprekṣatā tathā //
LiPur, 2, 18, 23.2 yadīkṣate ca bhagavānnirīkṣyamiti cājñayā //
LiPur, 2, 25, 85.1 punardarbhān gṛhītvā kīṭakādi nirīkṣyārghyeṇa saṃprokṣya darbhānagnau nidhāya ityavadyotanam //
Matsyapurāṇa
MPur, 43, 23.2 kārtavīryasya rājarṣermahimānaṃ nirīkṣya saḥ //
MPur, 137, 31.2 tridaśagaṇapatirhyuvāca śakraṃ tripuragataṃ sahasā nirīkṣya śatrum //
MPur, 149, 12.1 patitaṃ senayormadhye nirīkṣante parasparam /
MPur, 154, 270.3 tutoṣa doṣākarakhaṇḍadhārī uvāca caināṃ madhuraṃ nirīkṣya //
MPur, 154, 455.2 gaṇeśvarāś capalatayā na gamyatāṃ sureśvaraiḥ sthiramatibhir nirīkṣyate //
MPur, 159, 18.3 nirīkṣya netrairamalaiḥ sureśāñśatrūnhaniṣyāmi gatajvarāḥ stha //
MPur, 167, 31.2 suptaṃ nyagrodhaśākhāyāṃ bālamekaṃ niraikṣata //
Saṃvitsiddhi
SaṃSi, 1, 116.2 vastuno dūṣaṇatvena tvayā kvedaṃ nirīkṣitam //
Suśrutasaṃhitā
Su, Sū., 11, 18.1 tatra kṣārasādhyavyādhivyādhitam upaveśya nivātātape deśe 'saṃbādhe 'gropaharaṇīyoktena vidhānenopasaṃbhṛtasambhāraṃ tato 'sya tamavakāśaṃ nirīkṣyāvaghṛṣyāvalikhya pracchayitvā śalākayā kṣāraṃ pratisārayet dattvā vākśatamātramupekṣeta //
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Cik., 14, 17.1 baddhagude parisrāviṇi ca snigdhasvinnasyābhyaktasyādho nābher vāmataścaturaṅgulam apahāya romarājyā udaraṃ pāṭayitvā caturaṅgulapramāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramaśmānaṃ vālaṃ vāpohya malajātaṃ vā tato madhusarpirbhyāmabhyajyāntrāṇi yathāsthānaṃ sthāpayitvā bāhyaṃ vraṇamudarasya sīvyet /
Su, Cik., 24, 17.2 sukhaṃ laghu nirīkṣeta dṛḍhaṃ paśyati cakṣuṣā //
Su, Cik., 29, 12.30 na cātmānamādarśe 'psu vā nirīkṣeta rūpaśālitvāt tato 'nyaddaśarātraṃ krodhādīn pariharet evaṃ sarveṣām upayogavikalpaḥ /
Su, Ka., 3, 21.1 tato viṣādo devānāmabhavattaṃ nirīkṣya vai /
Su, Ka., 5, 73.1 digdhāḥ patākāśca nirīkṣya sadyo viṣābhibhūtā hyaviṣā bhavanti /
Viṣṇupurāṇa
ViPur, 1, 4, 11.1 nirīkṣya taṃ tadā devī pātālatalam āgatam /
ViPur, 1, 9, 23.2 nirīkṣya kas tribhuvane mama yo na gato bhayam //
ViPur, 1, 12, 97.1 tasyābhimānam ṛddhiṃ ca mahimānaṃ nirīkṣya ca /
ViPur, 2, 13, 57.3 kimāyāsasaho na tvaṃ pīvānasi nirīkṣyase //
ViPur, 3, 12, 39.1 nordhvaṃ na tiryagdūraṃ vā nirīkṣanparyaṭedbudhaḥ /
ViPur, 3, 18, 41.2 tasyāvalokanātsūryo nirīkṣyaḥ sādhubhiḥ sadā //
ViPur, 5, 11, 20.2 vrajaukovāsibhirharṣavismitākṣairnirīkṣitaḥ //
ViPur, 5, 18, 31.1 eṣa kṛṣṇarathasyoccaiścakrareṇurnirīkṣyatām /
ViPur, 5, 18, 32.2 ityevam atihārdena gopījananirīkṣitaḥ /
ViPur, 5, 20, 92.1 karmāṇi rudramarudaśviśatakratūnāṃ sādhyāni yāni na bhavanti nirīkṣitāni /
ViPur, 5, 30, 53.1 tato nirīkṣya govindo nāgarājopari sthitam /
Viṣṇusmṛti
ViSmṛ, 68, 37.1 na candrārkatārakā nirīkṣeta //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 14.2 dantacchadaṃ priyatamena nipītasāraṃ dantāgrabhinnam avakṛṣya nirīkṣate ca //
ṚtuS, Pañcamaḥ sargaḥ, 6.2 nirīkṣya bhartṝn suratābhilāṣiṇaḥ striyo'parādhānsamadā visasmaruḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 18.2 kurvantyaśokā hṛdayaṃ saśokaṃ nirīkṣyamāṇā navayauvanānām //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 12.1 nirīkṣya surasaṃsevyaṃ kevalojjvalarociṣam /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 42.2 nirīkṣya kṛṣṇāpakṛtaṃ guroḥ sutaṃ vāmasvabhāvā kṛpayā nanāma ca //
BhāgPur, 1, 9, 36.1 vyavahitapṛtanāmukhaṃ nirīkṣya svajanavadhādvimukhasya doṣabuddhyā /
BhāgPur, 1, 9, 39.2 bhagavati ratirastu me mumūrṣor yam iha nirīkṣya hatā gatāḥ svarūpam //
BhāgPur, 1, 11, 26.1 nityaṃ nirīkṣamāṇānāṃ yadapi dvārakaukasām /
BhāgPur, 2, 2, 26.1 atho anantasya mukhānalena dandahyamānaṃ sa nirīkṣya viśvam /
BhāgPur, 2, 3, 22.1 barhāyite te nayane narāṇāṃ liṅgāni viṣṇorna nirīkṣato ye /
BhāgPur, 3, 2, 13.1 yad dharmasūnor bata rājasūye nirīkṣya dṛksvastyayanaṃ trilokaḥ /
BhāgPur, 3, 15, 42.2 mahyaṃ bhavasya bhavatāṃ ca bhajantam aṅgaṃ nemur nirīkṣya na vitṛptadṛśo mudā kaiḥ //
BhāgPur, 3, 21, 34.1 nirīkṣatas tasya yayāv aśeṣasiddheśvarābhiṣṭutasiddhamārgaḥ /
BhāgPur, 4, 3, 24.1 tat te nirīkṣyo na pitāpi dehakṛd dakṣo mama dviṭ tadanuvratāś ca ye /
BhāgPur, 4, 26, 18.2 purañjanaḥ svamahiṣīṃ nirīkṣyāvadhutāṃ bhuvi /
BhāgPur, 11, 6, 40.1 tan nirīkṣyoddhavo rājan śrutvā bhagavatoditam /
BhāgPur, 11, 7, 25.2 kaviṃ nirīkṣya taruṇaṃ yaduḥ papraccha dharmavit //
Bhāratamañjarī
BhāMañj, 1, 676.2 lakṣmīnirīkṣitāḥ kṣipraṃ bhajante cakravartitām //
BhāMañj, 1, 813.2 nirīkṣamāṇastanayaṃ kanyāṃ cāgre dvijottamaḥ //
BhāMañj, 8, 146.2 ātmānaṃ vā vratabhraṃśabhayātkhaḍgaṃ nirīkṣase //
BhāMañj, 10, 62.2 upaviśya nirīkṣantāṃ bhavanto yudhyamānayoḥ //
BhāMañj, 13, 386.1 na bhāṣate vepate ca lakṣitaḥ kṣmāṃ nirīkṣate /
BhāMañj, 13, 1220.2 pitāmaha śarairyastvāṃ ghātayitvā nirīkṣate //
BhāMañj, 13, 1461.2 veśyāyoṣāṃ nirīkṣante saspṛhaṃ kulayoṣitaḥ //
Garuḍapurāṇa
GarPur, 1, 48, 73.1 ācāryo 'tha nirīkṣyāpi nīrājyamabhimantritam /
GarPur, 1, 71, 15.1 yacca manasaḥ prasādaṃ vidadhāti nirīkṣyamatimātram /
GarPur, 1, 76, 4.1 nirīkṣya palāyante yaṃ tamaraṇyanivāsinaḥ samīpe'pi /
Gītagovinda
GītGov, 11, 21.2 dvāre nikuñjanilayasya harim nirīkṣya vrīḍāvatīm atha sakhī nijagāda rādhām //
Hitopadeśa
Hitop, 3, 24.10 tato yāvad asau pāntha utthāyordhvaṃ nirīkṣate tāvat tenāvalokito haṃsaḥ kāṇḍena hato vyāpāditaḥ /
Hitop, 4, 60.9 tad ākarṇya brāhmaṇaś chāgaṃ bhūmau nidhāya muhur nirīkṣya punaḥ skandhe kṛtvā dolāyamānamatiś calitaḥ /
Hitop, 4, 103.8 tatas tam upakārakaṃ nakulaṃ nirīkṣya bhāvitacetāḥ sa brāhmaṇaḥ paraṃ viṣādam agamat /
Kathāsaritsāgara
KSS, 1, 2, 19.1 saṃgataṃ tena pāpena nirīkṣyainaṃ dhanādhipaḥ /
KSS, 6, 2, 21.1 sā dhanyā strī tavānena cakṣuṣā yā nirīkṣyate /
Kālikāpurāṇa
KālPur, 53, 32.2 pañcānanāṃ puraḥsaṃsthaṃ nirīkṣantīṃ suvāhanām //
KālPur, 55, 8.1 nirīkṣya sādhakaḥ paścādimaṃ mantramudīrayet /
Narmamālā
KṣNarm, 3, 73.2 so 'yaṃ nirīkṣate dūrānmṛṣṭaṃ bhojyamivāturaḥ //
Rasaprakāśasudhākara
RPSudh, 2, 35.2 rasaśāstrāṇi bahudhā nirīkṣya pravadāmyaham //
RPSudh, 4, 118.2 anyāni śāstrāṇi suvistarāṇi nirīkṣya yatnātkṛtameva samyak //
Rasaratnasamuccaya
RRS, 1, 18.2 ahanyapi nirīkṣante yakṣāstārāṅkitaṃ nabhaḥ //
RRS, 11, 13.1 rasārṇavādiśāstrāṇi nirīkṣya kathitaṃ mayā /
Rasārṇava
RArṇ, 2, 102.1 tato nirīkṣya taddīpaṃ sarvāstatra kumārikāḥ /
Ratnadīpikā
Ratnadīpikā, 1, 3.2 guṇo nirīkṣyate teṣu śodhanaṃ cātra kathyate //
Skandapurāṇa
SkPur, 5, 39.1 tato brahmā diśaḥ sarvā nirīkṣya mukhapaṅkajaiḥ /
SkPur, 10, 16.2 nirīkṣya prābravīddakṣaścakṣuṣā nirdahanniva //
SkPur, 13, 80.2 nirīkṣitā sādaramutsukābhirniśvāsadhūmraṃ pathikāṅganābhiḥ //
SkPur, 16, 12.2 evamuktvā tu taṃ devaḥ prahasya ca nirīkṣya ca /
SkPur, 22, 3.2 nirīkṣya gaṇapānsarvāndevyā saha tadā prabhuḥ //
SkPur, 22, 21.3 payasā śaṅkhagaureṇa devī devaṃ nirīkṣatī //
Āryāsaptaśatī
Āsapt, 2, 64.2 cātaka iva navam abhraṃ nirīkṣamāṇo na tṛpyāmi //
Āsapt, 2, 305.1 nipatati caraṇe koṇe praviśya niśi yan nirīkṣate kas tat /
Āsapt, 2, 610.1 sunirīkṣitaniścalakaravallabhadhārājalokṣitā na tathā /
Āsapt, 2, 612.2 hanta nirīkṣya navoḍhāṃ manye vayam apiryā jātāḥ //
Āsapt, 2, 656.1 svasadananikaṭe nalinīm abhinavajātacchadāṃ nirīkṣyaiva /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 11.1 papraccha ko'yaṃ bhagavan virūpas tādṛgvidhaṃ tacca nirīkṣya bhūtam /
Śyainikaśāstra
Śyainikaśāstra, 2, 8.1 kriyamāṇā tatprapañco nāṭakādau nirīkṣyatām /
Abhinavacintāmaṇi
ACint, 1, 117.1 karatalajalamadhye sthāpayitvā muhūrtaṃ punar api yadi paśyed daṇḍamātraṃ nirīkṣya /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 72.1 tatra devān nirīkṣyaiva śaṅkitaḥ krodhamūrchitaḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 55.1 vyāttavaktro nirīkṣeta nāsāgraṃ susamāhitaḥ /
HYP, Dvitīya upadeśaḥ, 31.2 nirīkṣen niścaladṛśā sūkṣmalakṣyaṃ samāhitaḥ //
Kokilasaṃdeśa
KokSam, 2, 38.1 prāptālambā parijanakaraiḥ prāpya vā citraśālāṃ mugdhā svasyāścaraṇapatitaṃ veti taṃ māṃ nirīkṣya /
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 5.2 praṇipatya bhavet pūto vipraiś cakṣurnirīkṣitaḥ //
Rasārṇavakalpa
RAK, 1, 418.1 tarūpari samāruhya diśo daśa nirīkṣate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 7.2 nirīkṣya sarvalokeśa yena saṃbhavate jagat //
SkPur (Rkh), Revākhaṇḍa, 28, 22.1 nirīkṣya suciraṃ kālaṃ kopasaṃraktalocanaḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 23.2 nirīkṣya ca diśaḥ sarvā idaṃ vacanamabravīt //
SkPur (Rkh), Revākhaṇḍa, 42, 30.1 tataḥ krūrasabhācāraḥ krūraṃ dṛṣṭvā nirīkṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 49.1 aparasparayoḥ sarve nirīkṣantaḥ punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 51.2 parasparaṃ nirīkṣanto vadanti ca punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 24.2 bhayabhīto nirīkṣeta grīvāṃ bhajya punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 39.2 trasto nirīkṣate yāvaddiśaḥ sarvā nareśvara //
SkPur (Rkh), Revākhaṇḍa, 85, 61.2 āścaryamatulaṃ dṛṣṭvā nirīkṣya ca parasparam //
SkPur (Rkh), Revākhaṇḍa, 97, 181.2 vāyubhūtaṃ nirīkṣante hyāgacchantaṃ svagotrajam //
SkPur (Rkh), Revākhaṇḍa, 103, 42.1 anasūyā japaṃ tyaktvā nirīkṣya tānmuhurmuhuḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 58.1 anasūyā nirīkṣyaitaddevānāṃ darśanaṃ param /
SkPur (Rkh), Revākhaṇḍa, 103, 147.1 yāvannirīkṣate bhāryā bhartāraṃ duḥkhapīḍitam /
SkPur (Rkh), Revākhaṇḍa, 122, 22.1 tato nirīkṣate cordhvam adhaścaiva diśo daśa /
SkPur (Rkh), Revākhaṇḍa, 122, 25.1 dṛṣṭvā taṃ tu samāyāntaṃ nirīkṣyātmānamātmanā /
SkPur (Rkh), Revākhaṇḍa, 146, 68.2 vāyubhūtā nirīkṣante āgacchantaṃ svagotrajam //
SkPur (Rkh), Revākhaṇḍa, 155, 45.2 nirīkṣitā purāṇoktā karmajā gatirāgatiḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 11.2 nirīkṣitaṃ viśeṣeṇa sāṃvaureṇa mahātmanā //
SkPur (Rkh), Revākhaṇḍa, 171, 54.2 kopāt saṃraktanayanā nirīkṣantī munīṃs tadā //
SkPur (Rkh), Revākhaṇḍa, 171, 56.2 svargāpavargadharmaśca bhavadbhir na nirīkṣitam //