Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Brahmabindūpaniṣat
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kātyāyanasmṛti
Kāvyālaṃkāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 3, 36, 3.0 tā agninā parigatā niruddhāḥ śocantyaḥ dīdhyatyo 'tiṣṭhaṃs tā adbhir abhyaṣiñcat tasmād upariṣṭāj jātavedasyasyāpohiṣṭhīyam śaṃsati //
AB, 7, 19, 3.0 taṃ kṣatram ananvāpya nyavartatāyudhebhyo ha smāsya vijamānaḥ parāṅ evaity athainam brahmānvait tam āpnot tam āptvā parastān nirudhyātiṣṭhat sa āptaḥ parastān niruddhas tiṣṭhañ jñātvā svāny āyudhāni brahmopāvartata tasmāddhāpy etarhi yajño brahmaṇy eva brāhmaṇeṣu pratiṣṭhitaḥ //
AB, 7, 19, 3.0 taṃ kṣatram ananvāpya nyavartatāyudhebhyo ha smāsya vijamānaḥ parāṅ evaity athainam brahmānvait tam āpnot tam āptvā parastān nirudhyātiṣṭhat sa āptaḥ parastān niruddhas tiṣṭhañ jñātvā svāny āyudhāni brahmopāvartata tasmāddhāpy etarhi yajño brahmaṇy eva brāhmaṇeṣu pratiṣṭhitaḥ //
Atharvaveda (Paippalāda)
AVP, 12, 13, 1.1 dāsapatnīr ahigopā atiṣṭhan niruddhā āpaḥ paṇineva gāvaḥ /
Atharvaveda (Śaunaka)
AVŚ, 5, 17, 12.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 5, 17, 13.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 5, 17, 14.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 5, 17, 15.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 5, 17, 16.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 5, 17, 17.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 12, 4, 36.2 athāhur nārakaṃ lokaṃ nirundhānasya yācitām //
Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 4.2 sravantīṣv aniruddhāsu trayo varṇā dvijātayaḥ /
BaudhDhS, 2, 5, 5.1 niruddhāsu na kurvīrann aṃśabhāk tatra setukṛt //
BaudhDhS, 2, 5, 7.3 niruddhāsu tu mṛtpiṇḍān kūpāt trīn abghaṭāṃs tatheti //
BaudhDhS, 2, 13, 13.1 prāṇāgnihotramantrāṃs tu niruddhe bhojane japet /
Gopathabrāhmaṇa
GB, 1, 1, 30, 2.0 ātmānaṃ nirudhya saṃgamamātrīṃ bhūtārthacintāṃ cintayet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 33, 4.2 tad etan niruddhaṃ yan manaḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 28, 4.3 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ nirundhyāt svāhā /
Kāṭhakasaṃhitā
KS, 11, 6, 60.0 niruddhasya padam ādadīta //
KS, 13, 5, 8.0 dyāvāpṛthivyāṃ dhenuṃ paryāriṇīm ālabheta niruddho jyoṅniruddhaḥ //
KS, 13, 5, 8.0 dyāvāpṛthivyāṃ dhenuṃ paryāriṇīm ālabheta niruddho jyoṅniruddhaḥ //
KS, 13, 5, 9.0 dyāvāpṛthivyor vā eṣa nirbhakto yo niruddho jyoṅniruddhaḥ //
KS, 13, 5, 9.0 dyāvāpṛthivyor vā eṣa nirbhakto yo niruddho jyoṅniruddhaḥ //
KS, 13, 5, 12.0 paryārī vā eṣa yo niruddho jyoṅniruddhaḥ //
KS, 13, 5, 12.0 paryārī vā eṣa yo niruddho jyoṅniruddhaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 1, 31.0 niruddhasya rājñaḥ padam ādadīta //
MS, 2, 2, 1, 46.0 nirṛtigṛhīto vā eṣa yo niruddhaḥ //
MS, 2, 2, 9, 2.0 niruddhaṃ yājayet //
MS, 2, 2, 9, 3.0 antaṃ vā eṣa gato yo niruddhaḥ //
MS, 2, 2, 11, 2.0 niruddhaṃ yājayet //
MS, 2, 2, 11, 4.0 parāvataṃ vā eṣa gato yo niruddhaḥ //
MS, 2, 2, 11, 7.0 niruddhaṃ yājayet //
MS, 2, 2, 11, 9.0 atirikto niruddhaḥ //
Pañcaviṃśabrāhmaṇa
PB, 9, 1, 9.0 vītahavyaḥ śrāyaso jyog niruddha etat sāmāpaśyat so 'vagacchat pratyatiṣṭhad avagacchati pratitiṣṭhaty etena tuṣṭuvānaḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 3, 8.2 dvitīyavān niruṇadhā iti dvitīyavānhi vīryavān //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
Ṛgveda
ṚV, 1, 32, 11.1 dāsapatnīr ahigopā atiṣṭhan niruddhā āpaḥ paṇineva gāvaḥ /
ṚV, 1, 53, 4.1 ebhir dyubhiḥ sumanā ebhir indubhir nirundhāno amatiṃ gobhir aśvinā /
ṚV, 1, 122, 7.2 śrutarathe priyarathe dadhānāḥ sadyaḥ puṣṭiṃ nirundhānāso agman //
ṚV, 7, 6, 5.2 sa nirudhyā nahuṣo yahvo agnir viśaś cakre balihṛtaḥ sahobhiḥ //
ṚV, 10, 28, 10.2 niruddhaś cin mahiṣas tarṣyāvān godhā tasmā ayathaṃ karṣad etat //
Arthaśāstra
ArthaŚ, 4, 7, 2.1 niṣkīrṇamūtrapurīṣaṃ vātapūrṇakoṣṭhatvakkaṃ śūnapādapāṇim unmīlitākṣaṃ savyañjanakaṇṭhaṃ pīḍananiruddhocchvāsahataṃ vidyāt //
Aṣṭasāhasrikā
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
ASāh, 3, 6.19 yato yata evotpatsyante tatra tatraiva nirotsyante antardhāsyanti na vivardhiṣyante na sthāsyanti /
ASāh, 6, 3.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yena maitreya cittenānumodya yatpariṇāmayati taccittaṃ kṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam /
ASāh, 6, 7.7 taccittaṃ samanvāhriyamāṇam eva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 8.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 9.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 10.3 tasya kathaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacetpariṇāmayan evaṃ samanvāharati te dharmāḥ kṣīṇā niruddhā vigatā vipariṇatāḥ sa ca dharmo 'kṣayo yatra pariṇāmyate ityevaṃ pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.16 yaccātītaṃ tatkṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam yadapyanāgataṃ tadapyasaṃprāptam pratyutpannasya sthitirnopalabhyate yacca nopalabhyate tannaiva nimittaṃ na viṣayaḥ /
ASāh, 6, 10.25 tatkasya hetoḥ niruddhā hi te ātmabhāvāḥ niruddhā hi te saṃskārāḥ śāntā viviktā virahitā upalabdhinaḥ /
ASāh, 6, 10.25 tatkasya hetoḥ niruddhā hi te ātmabhāvāḥ niruddhā hi te saṃskārāḥ śāntā viviktā virahitā upalabdhinaḥ /
ASāh, 6, 16.4 nātra kaściddharma utpanno nāpi kaściddharma utpatsyate nāpi kaściddharma utpadyate nāpi kaściddharmo niruddho nāpi kaściddharmo nirutsyate nāpi kaściddharmo nirudhyate /
ASāh, 6, 16.4 nātra kaściddharma utpanno nāpi kaściddharma utpatsyate nāpi kaściddharma utpadyate nāpi kaściddharmo niruddho nāpi kaściddharmo nirutsyate nāpi kaściddharmo nirudhyate /
ASāh, 6, 16.4 nātra kaściddharma utpanno nāpi kaściddharma utpatsyate nāpi kaściddharma utpadyate nāpi kaściddharmo niruddho nāpi kaściddharmo nirutsyate nāpi kaściddharmo nirudhyate /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 5.1 tāvad eva niroddhavyaṃ yāvaddhṛdi gataṃ kṣayam /
Carakasaṃhitā
Ca, Sū., 17, 49.2 sannirundhyāttadā kuryāt satandrāgauravaṃ jvaram //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Śār., 2, 8.1 asṛṅniruddhaṃ pavanena nāryā garbhaṃ vyavasyantyabudhāḥ kadācit /
Ca, Cik., 23, 127.2 niruddharaktaḥ kūrmābho vātavyādhikaro mataḥ //
Mahābhārata
MBh, 1, 2, 99.1 girivraje niruddhānāṃ rājñāṃ kṛṣṇena mokṣaṇam /
MBh, 1, 189, 32.1 ye te pūrvaṃ śakrarūpā niruddhās tasyāṃ daryāṃ parvatasyottarasya /
MBh, 1, 192, 7.157 tair niruddho na saṃtrāsaṃ jagāma samitiṃjayaḥ /
MBh, 1, 192, 7.158 pañcabhir dviradair mattair niruddha iva kesarī /
MBh, 2, 62, 36.2 gauraveṇa niruddhaśca nigrahād arjunasya ca //
MBh, 3, 196, 6.2 nirudhya cendriyagrāmaṃ manaḥ saṃrudhya cānagha /
MBh, 5, 56, 50.2 etāṃścāpi nirotsyāmi veleva makarālayam //
MBh, 6, BhaGī 6, 20.1 yatroparamate cittaṃ niruddhaṃ yogasevayā /
MBh, 6, BhaGī 8, 12.1 sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca /
MBh, 7, 43, 1.2 saindhavena niruddheṣu jayagṛddhiṣu pāṇḍuṣu /
MBh, 7, 105, 21.2 nirotsyāmi ca pāñcālān sahitān pāṇḍusṛñjayaiḥ //
MBh, 7, 158, 40.1 niruddhāśca vayaṃ sarve saindhavena durātmanā /
MBh, 8, 17, 72.1 niruddhe tatra mārge tu śarasaṃghaiḥ samantataḥ /
MBh, 8, 18, 42.1 niruddhaḥ pārṣatas tena gautamena balīyasā /
MBh, 8, 43, 7.1 paśya sātvatabhīmābhyāṃ niruddhādhiṣṭhitaḥ prabhuḥ /
MBh, 8, 45, 61.2 jñātuṃ prayāhy āśu tam adya bhīma sthāsyāmy ahaṃ śatrugaṇān nirudhya //
MBh, 8, 57, 52.1 nirundhatābhidravatācyutārjunau śrameṇa saṃyojayatāśu sarvataḥ /
MBh, 9, 18, 35.1 mayi sthite ca samare niruddheṣu ca pāṇḍuṣu /
MBh, 12, 51, 6.2 sapta mārgā niruddhāste vāyor amitatejasaḥ //
MBh, 12, 87, 15.2 niroddhavyāḥ sadā rājñā kṣīriṇaśca mahīruhāḥ //
MBh, 12, 159, 58.2 bhāryāyāṃ vyabhicāriṇyāṃ niruddhāyāṃ viśeṣataḥ /
MBh, 12, 175, 26.2 niruddham etad ākāśam aprameyaṃ surair api //
MBh, 13, 97, 15.3 sūryatejoniruddhāhaṃ vṛkṣacchāyām upāśritā //
MBh, 13, 115, 12.2 prajñāyante yathā bhāvāstathā cittaṃ nirudhyate //
MBh, 14, 20, 24.3 tatraiva ca nirudhyante pralaye bhūtabhāvane //
MBh, 14, 32, 25.2 sattvaneminiruddhasya cakrasyaikaḥ pravartakaḥ //
Manusmṛti
ManuS, 11, 177.1 vipraduṣṭāṃ striyaṃ bhartā nirundhyād ekaveśmani /
Mūlamadhyamakārikāḥ
MMadhKār, 1, 9.2 nānantaram ato yuktaṃ niruddhe pratyayaśca kaḥ //
MMadhKār, 7, 21.1 nirudhyamānasyotpattir na bhāvasyopapadyate /
MMadhKār, 7, 23.1 sthitir nirudhyamānasya na bhāvasyopapadyate /
MMadhKār, 7, 26.1 nirudhyate nāniruddhaṃ na niruddhaṃ nirudhyate /
MMadhKār, 7, 26.1 nirudhyate nāniruddhaṃ na niruddhaṃ nirudhyate /
MMadhKār, 7, 26.1 nirudhyate nāniruddhaṃ na niruddhaṃ nirudhyate /
MMadhKār, 7, 26.2 tathā nirudhyamānaṃ ca kim ajātaṃ nirudhyate //
MMadhKār, 7, 26.2 tathā nirudhyamānaṃ ca kim ajātaṃ nirudhyate //
MMadhKār, 7, 28.1 tayaivāvasthayāvasthā na hi saiva nirudhyate /
MMadhKār, 7, 28.2 anyayāvasthayāvasthā na cānyaiva nirudhyate //
MMadhKār, 18, 4.2 nirudhyata upādānaṃ tatkṣayājjanmanaḥ kṣayaḥ //
MMadhKār, 18, 5.2 te prapañcāt prapañcastu śūnyatāyāṃ nirudhyate //
Rāmāyaṇa
Rām, Ay, 32, 9.2 mukhaṃ cāpy agamacchoṣaṃ svaraś cāpi nyarudhyata //
Rām, Ār, 10, 83.1 mārgaṃ niroddhuṃ satataṃ bhāskarasyācalottamaḥ /
Rām, Su, 1, 185.2 nirundhantam ivākāśaṃ cakāra matimānmatim //
Rām, Su, 24, 14.1 niruddhā rāvaṇenāham alpavīryeṇa rakṣasā /
Rām, Su, 53, 3.2 nirundhanti mahātmāno dīptam agnim ivāmbhasā //
Rām, Yu, 14, 8.2 niruddhatoyaṃ saumitre plavadbhiḥ paśya sarvataḥ //
Rām, Yu, 77, 14.1 hantukāmasya me bāṣpaṃ cakṣuścaiva nirudhyate /
Amaruśataka
AmaruŚ, 1, 21.2 tayā pakṣmaprāntavrajapuṭaniruddhena sahasā prasādo bāṣpena stanataṭaviśīrṇena kathitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 4, 17.2 marmasu chidyamāneṣu paridevī niruddhavāk //
AHS, Nidānasthāna, 11, 50.2 niruṇaddhyārtavaṃ yonyāṃ pratimāsam avasthitam //
AHS, Cikitsitasthāna, 3, 111.2 ākrāmatyanilaṃ pītam ūṣmāṇaṃ niruṇaddhi ca //
AHS, Kalpasiddhisthāna, 3, 11.2 sodāvartasya cotkleśya doṣānmārgānnirudhya taiḥ //
AHS, Utt., 22, 111.1 prāṇānilapathasaṃsthāḥ śvasitam api nirundhate pramādavataḥ /
Bodhicaryāvatāra
BoCA, 6, 28.2 viṣayavyāpṛtatvāc ca niroddhumapi nehate //
Daśakumāracarita
DKCar, 2, 1, 17.1 tadanubhāvaniruddhanigrahecchāstu sadya eva te tamarthaṃ caṇḍavarmaṇe nivedayāṃcakruḥ //
DKCar, 2, 1, 35.1 sā ca duṣṭakanyā sahānujena kīrtisāreṇa nigaḍitacaraṇā cārake niroddhavyā iti //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 8, 215.0 sa khalvasyāḥ sānāthyaśaṃsī svapnaḥ iti maddarśanarāgabaddhasādhvasāṃ mañjuvādinīṃ praṇamayya bhūyo 'pi sā harṣagarbhamabrūta taccenmithyā so 'yaṃ yuṣmadīyo bālakapālī śvo mayā niroddhavyaḥ iti //
Divyāvadāna
Divyāv, 8, 190.0 sa ekasminnāvarte saptakṛtvo bhrāmayitvā nirudhyate //
Divyāv, 8, 192.0 sa tasminnapyāvarte saptakṛtvo bhrāmayitvā nirudhyate //
Divyāv, 8, 193.0 evaṃ dvitīye tṛtīye caturthe pañcame ṣaṣṭhe āvarte saptakṛtvo bhrāmayitvā nirudhyate yojanaṃ gatvā unmajjate //
Harivaṃśa
HV, 2, 54.2 punaś caiva nirudhyante vidvāṃs tatra na muhyati //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 3, 38.2 niruddhabāṣpodayasannakaṇṭham uvāca kṛcchrād iti rājaputrī //
Kir, 4, 28.1 vipāṇḍu saṃvyānam ivāniloddhataṃ nirundhatīḥ saptapalāśajaṃ rajaḥ /
Kir, 9, 20.1 dyāṃ nirundhad atinīlaghanābhaṃ dhvāntam udyatakareṇa purastāt /
Kir, 14, 32.2 gaṇair avicchedaniruddham ābabhau vanaṃ nirucchvāsam ivākulākulam //
Kir, 15, 24.1 nirbhinnapātitāśvīyaniruddharathavartmani /
Kir, 16, 26.1 prasaktadāvānaladhūmadhūmrā nirundhatī dhāma sahasraraśmeḥ /
Kir, 16, 45.1 manaḥśilābhaṅganibhena paścān nirudhyamānaṃ nikareṇa bhāsām /
Kātyāyanasmṛti
KātySmṛ, 1, 114.2 niruddho daṇḍitaś caiva saṃśayasthāś ca na kvacit //
KātySmṛ, 1, 583.2 sa cārake niroddhavyaḥ sthāpyo vāvedya rakṣiṇaḥ //
KātySmṛ, 1, 584.1 na cārake niroddhavya āryaḥ prātyayikaḥ śuciḥ /
Kāvyālaṃkāra
KāvyAl, 4, 9.1 niruddhārthaṃ mataṃ vyarthaṃ viruddhaṃ tūpadiśyate /
Laṅkāvatārasūtra
LAS, 2, 101.13 svajātilakṣaṇe punarnirudhyamāne ālayavijñānanirodhaḥ syāt /
LAS, 2, 101.14 ālayavijñāne punarnirudhyamāne nirviśiṣṭastīrthakarocchedavāde nāyaṃ vādaḥ syāt /
LAS, 2, 101.29 tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti nāpi dagdhabījamaṅkurakṛtyaṃ karoti evameva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante svacittadṛśyavikalpadarśanāhetutvānnāsti nairantaryapravṛttiḥ /
LAS, 2, 101.29 tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti nāpi dagdhabījamaṅkurakṛtyaṃ karoti evameva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante svacittadṛśyavikalpadarśanāhetutvānnāsti nairantaryapravṛttiḥ /
LAS, 2, 101.29 tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti nāpi dagdhabījamaṅkurakṛtyaṃ karoti evameva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante svacittadṛśyavikalpadarśanāhetutvānnāsti nairantaryapravṛttiḥ /
LAS, 2, 101.49 te cāniruddhaireva vijñānaiḥ samāpadyante vāsanābījānirodhādaniruddhāḥ viṣayapravṛttagrahaṇavaikalyānniruddhāḥ /
LAS, 2, 143.43 na hyatrotpadyate kiṃcitpratyayairna nirudhyate /
LAS, 2, 143.44 utpadyante nirudhyante pratyayā eva kalpitāḥ //
Liṅgapurāṇa
LiPur, 1, 8, 6.1 jñānena nirdahetpāpaṃ nirudhya viṣayān sadā /
LiPur, 1, 8, 6.2 niruddhendriyavṛttestu yogasiddhirbhaviṣyati //
LiPur, 1, 9, 10.1 daurmanasyaṃ niroddhavyaṃ vairāgyeṇa pareṇa tu /
LiPur, 1, 9, 52.2 niroddhavyāḥ prayatnena vairāgyeṇa pareṇa tu //
LiPur, 1, 9, 55.2 nirudhyaiva tyajetsarvaṃ prasīdati maheśvaraḥ //
LiPur, 1, 9, 57.1 anirudhya viceṣṭedyaḥ so'pyevaṃ hi sukhī bhavet /
LiPur, 1, 27, 30.2 sānnidhyaṃ rudragāyatryā aghoreṇa nirudhya ca //
LiPur, 1, 29, 19.2 nirudhya mārgaṃ rudrasya naipuṇāni pracakrire //
LiPur, 1, 82, 34.2 baddho hṛtpuṇḍarīkākhye staṃbhe vṛttiṃ nirudhya ca //
LiPur, 1, 97, 27.1 gaṅgā niruddhā bāhubhyāṃ līlārthaṃ himavadgirau /
LiPur, 2, 1, 31.2 niruddhamārgā viprāste gāne vṛtte tu duḥkhitāḥ //
Matsyapurāṇa
MPur, 117, 11.1 niruddhapavanairdeśair nīlaśādvalamaṇḍitaiḥ /
MPur, 121, 32.2 tatastasyā niruddhāyā bhavena sahasā ruṣā //
MPur, 135, 27.2 niruddhā gajarājāno yathā kesariyūthapaiḥ //
MPur, 138, 25.2 devāriṇastasya purasya dvāraṃ tābhyāṃ tu tatpaścimato niruddham //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 25.0 tatra garbhe tāvad yadāyaṃ puruṣo māturudare nyastagātraḥ khaṇḍaśakaṭastha iva pumān niyamaśramam anubhavamāno 'vakāśarahitaḥ ākuñcanaprasāraṇādiṣv aparyāptāvakāśaḥ sarvakriyāsu niruddha ityevam advārake andhatamasi mūḍho bandhanastha iva pumān avaśyaṃ samanubhavati //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 83.1 tṛtīyacaturthayor anyatarasmin brahmaṇi prayatnaniruddhaṃ cittaṃ sampūrṇākṣarānubodhena tadarthānubodhena vā punaḥ punaḥ saṃcārayed iti //
Suśrutasaṃhitā
Su, Sū., 6, 34.2 nātigarjatsravanmeghaniruddhārkagrahaṃ nabhaḥ //
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 27, 22.1 bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇaddhi lālāsrāvaṃ phenāgamanaṃ saṃjñānāśaṃ cāpādayati tamabhyajya saṃsvedya śirovirecanaṃ tasmai tīkṣṇaṃ dadyādrasaṃ ca vātaghnaṃ vidadhyād iti //
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Nid., 3, 9.1 pittayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt //
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Nid., 7, 18.1 nirudhyate cāsya gude purīṣaṃ nireti kṛcchrād api cālpamalpam /
Su, Nid., 8, 4.2 tatra ūrdhvabāhuśiraḥpādo yo yonimukhaṃ niruṇaddhi kīla iva sa kīlo niḥsṛtahastapādaśirāḥ kāyasaṅgī pratikhuro yo nirgacchatyekaśirobhujaḥ sa bījako yastu parigha iva yonimukhamāvṛtya tiṣṭhati sa parigha iti caturvidho bhavatītyeke bhāṣante /
Su, Nid., 13, 56.2 niruṇaddhi mahatsrotaḥ sūkṣmadvāraṃ karoti ca //
Su, Cik., 4, 9.1 niruddhe 'sthani vā vāyau pāṇimanthena dārite /
Su, Ka., 3, 27.1 śleṣmaṇāvṛtamārgatvāducchvāso 'sya nirudhyate /
Su, Utt., 56, 7.2 niruddho mārutaścāpi kukṣau viparidhāvati //
Su, Utt., 58, 9.2 niruṇaddhi mukhaṃ tasya basterbastigato 'nilaḥ //
Tantrākhyāyikā
TAkhy, 1, 415.1 anyedyuś cāpayāte 'nāgatavidhātari matsyabandhair antaḥsroto nirudhya prakṣiptaṃ saṃvartajālam //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 16.2, 1.0 yadā ca sā pratyakṣabuddhirbhavatīdaṃ me pratyakṣamiti tadā na so'rtho dṛśyate manovijñānenaiva paricchedāccakṣurvijñānasya ca tadā niruddhatvāditi //
ViṃVṛtti zu ViṃKār, 1, 16.2, 3.0 viśeṣeṇa tu kṣaṇikasya viṣayasya tad idānīṃ niruddhameva tadrūpaṃ rasādikaṃ vā //
Viṣṇupurāṇa
ViPur, 1, 15, 82.2 punaś caiva nirudhyante vidvāṃs tatra na muhyati //
ViPur, 5, 30, 14.2 anātmanyātmavijñānaṃ yayā mūḍho nirudhyate //
ViPur, 6, 5, 41.1 niruddhakaṇṭho doṣaughair udānaśvāsapīḍitaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 4.1 kṣiptaṃ mūḍhaṃ vikṣiptaṃ ekāgraṃ niruddham iti cittabhūmayaḥ //
YSBhā zu YS, 1, 2.1, 1.10 atas tasyāṃ viraktaṃ cittaṃ tām api khyātiṃ niruṇaddhi tadavasthaṃ cittaṃ saṃskāropagaṃ bhavati sa nirbījaḥ samādhiḥ na tatra kiṃcit samprajñāyata iti asaṃprajñātaḥ /
YSBhā zu YS, 1, 4.1, 2.1 tāḥ punar niroddhavyā bahutve sati cittasya //
YSBhā zu YS, 1, 10.1, 1.9 sā ca samādhāv itarapratyayavan niroddhavyā iti //
YSBhā zu YS, 1, 11.1, 13.1 etāḥ sarvā vṛttayo niroddhavyāḥ //
YSBhā zu YS, 1, 31.1, 1.9 athaite vikṣepāḥ samādhipratipakṣās tābhyām evābhyāsavairāgyābhyāṃ niroddhavyāḥ tatrābhyāsasya viṣayam upasaṃharann idam āha //
YSBhā zu YS, 2, 23.1, 11.1 athāvidyā svacittena saha niruddhā svacittasyotpattibījam //
YSBhā zu YS, 2, 54.1, 1.1 svaviṣayasaṃprayogābhāve cittasvarūpānukāra iveti cittanirodhe cittavan niruddhānīndriyāṇi netarendriyajayavad upāyāntaram apekṣante //
YSBhā zu YS, 2, 54.1, 2.1 yathā madhukararājaṃ makṣikā utpatantam anūtpatanti niviśamānam anuniviśante tathendriyāṇi cittanirodhe niruddhānīty eṣa pratyāhāraḥ //
YSBhā zu YS, 2, 55.1, 7.1 tataśca paramā tviyaṃ vaśyatā yac cittanirodhe niruddhānīndriyāṇi netarendriyajayavat prayatnakṛtam upāyāntaram apekṣante yogina iti //
YSBhā zu YS, 3, 45.1, 14.1 taddharmānabhighātaśca pṛthvī mūrtyā na niruṇaddhi yoginaḥ śarīrādikriyāṃ śilām apy anuviśatīti nāpaḥ snigdhāḥ kledayanti nāgnir uṣṇo dahati na vāyuḥ praṇāmī vahati //
YSBhā zu YS, 4, 16.1, 1.1 ekacittatantraṃ ced vastu syāt tadā citte vyagre niruddhe vāsvarūpam eva tenāparāmṛṣṭam anyasyāviṣayībhūtam apramāṇakam agṛhītam asvabhāvakaṃ kenacit tadānīṃ kiṃ tat syāt /
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 2.1 niruddhavātāyanamandirodaraṃ hutāśano bhānumato gabhastayaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 14.1 nyarundhann udgaladbāṣpam autkaṇṭhyāddevakīsute /
BhāgPur, 1, 11, 33.2 niruddham apyāsravadambu netrayor vilajjatīnāṃ bhṛguvarya vaiklavāt //
BhāgPur, 2, 2, 21.1 tasmādbhruvorantaram unnayeta niruddhasaptāyatano 'napekṣaḥ /
BhāgPur, 2, 9, 37.3 paśyatastasya tadrūpam ātmano nyaruṇaddhariḥ //
BhāgPur, 3, 17, 17.1 divispṛśau hemakirīṭakoṭibhir niruddhakāṣṭhau sphuradaṅgadābhujau /
BhāgPur, 3, 23, 50.2 uvāca lalitāṃ vācaṃ nirudhyāśrukalāṃ śanaiḥ //
BhāgPur, 4, 8, 80.1 tasminnabhidhyāyati viśvam ātmano dvāraṃ nirudhyāsum ananyayā dhiyā /
BhāgPur, 4, 17, 33.2 tasmai samunnaddhaniruddhaśaktaye namaḥ parasmai puruṣāya vedhase //
BhāgPur, 11, 2, 38.2 tat karmasaṃkalpavikalpakaṃ mano budho nirundhyād abhayaṃ tataḥ syāt //
Bhāratamañjarī
BhāMañj, 1, 1364.1 niruddhagatayaḥ petuḥ sarve vahnau vanecarāḥ /
BhāMañj, 1, 1371.1 niruddhā śarajālena muhūrtātsavyasācinā /
BhāMañj, 5, 239.1 kimanyadarjunaśarairniruddhe vyomamaṇḍale /
BhāMañj, 6, 228.2 niruddhāḥ śarajālena nādṛśyanta diśo daśa //
BhāMañj, 6, 246.2 arjunena niruddhāsu ripūṇāṃ śastravṛṣṭiṣu //
BhāMañj, 6, 267.1 niruddhaśarasaṃcāro yatnena śatamanyujaḥ /
BhāMañj, 7, 173.2 tenaikena niruddheṣu prasabhaṃ pāṇḍusūnuṣu //
Garuḍapurāṇa
GarPur, 1, 70, 2.2 laṅkādhipenārdhapathe sametya svarbhānuneva prasabhaṃ niruddhaḥ //
GarPur, 1, 150, 18.1 marmasu chidyamāneṣu paridevī niruddhavāk /
GarPur, 1, 158, 6.1 sapicchaṃ saniruddhaṃ ca sarvaiḥ sarvātmakaṃ malaiḥ /
GarPur, 1, 158, 27.2 na nireti niruddhaṃ vā mūtrātītaṃ tadalparuk //
GarPur, 1, 160, 50.2 nirudhyātyārtavaṃ yonyāṃ pratimāsaṃ vyavasthitam //
Gṛhastharatnākara
GṛRĀ, Gāndharvalakṣaṇa, 11.2 sakāmāṃ kāmayamānaḥ sadṛśīṃ yo nirundhyāt sa gāndharvaḥ //
Hitopadeśa
Hitop, 1, 151.2 nijasaukhyaṃ nirundhāno yo dhanārjanam icchati /
Kathāsaritsāgara
KSS, 1, 1, 46.2 niruddhe nandinā dvāre haro vaktuṃ pracakrame //
KSS, 1, 4, 36.2 yāvatkiṃcidgatā tāvanniruddhā sā purodhasā //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 6.1 sad apy abhāsamānatvāt tan niruddhaṃ pratīyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 1.1 jagato janmavaj jantucakrasya bhogopayogiparikarasahitasya paunaḥpunyena tattadvividhayoniṣu udbhāvanaṃ janma sthitis tadicchāniruddhasya sarvalokasya svagocare niyogaḥ sthāpanaṃ dhvaṃsa ādānaṃ jagadyonāv upasaṃhāraḥ tirobhāvo yathānurūpād bhogād apracyāvaḥ saṃrakṣaṇākhyayāny atroktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 6.1 etac ca na māyādibhiḥ karmabhir vā nirvartayituṃ śakyam ācaitanyāt nāpi puruṣeṇāsya malaniruddhaśaktitvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 1.0 ityante bhogasādhanaṃ tanukaraṇabhuvanādi upasaṃhṛtya kāraṇe māyākhye līnaṃ kṛtvā tac ca māyākhyaṃ kāraṇam antarnihitātmavrātamadhiṣṭhāya saṃsāriṇāṃ bhavādhvabhramaṇaśrāntānāṃ viśramārtham avatiṣṭhate niruddhavyāpārāṃs tāṃs tān karotītyarthaḥ //
Rasahṛdayatantra
RHT, 4, 3.2 tena niruddhaprasaro niyamyate badhyate ca sukham //
RHT, 16, 18.1 niruddhatāṃ ca kṛtvā sūtaṃ prakṣipya tailasaṃyuktam /
RHT, 16, 23.1 mūṣāṃ nirudhya vidhinā dhmātā koṣṭhe drutaṃ bījam /
Rasamañjarī
RMañj, 2, 34.1 dvābhyāṃ caturguṇaṃ deyaṃ dravaṃ mūṣāṃ nirudhya ca /
RMañj, 5, 5.2 adhordhvaṃ gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca //
RMañj, 6, 8.2 mṛdbhāṇḍe ca nirudhyātha samyaggajapuṭe pacet //
RMañj, 6, 29.1 varāṭakāṃśca sampūrya ṭaṅkaṇena nirudhya ca /
RMañj, 6, 304.2 pūrvadrāvairdinaikaṃ tu kācakupyāṃ nirudhya ca //
Rasaprakāśasudhākara
RPSudh, 5, 95.1 nimbūrasena saṃpiṣṭvā mūṣāmadhye nirudhya ca /
RPSudh, 5, 126.2 nirudhya śoṣayitvātha mūṣāṃ mūṣopari nyaset //
RPSudh, 8, 7.2 tāmrabhājanamukhaṃ nirudhya vai taṃ pacetsikatayaṃtramadhyataḥ //
Rasaratnasamuccaya
RRS, 2, 34.2 śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca //
RRS, 2, 94.2 piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca //
RRS, 2, 125.2 nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ //
RRS, 2, 128.1 nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca /
RRS, 2, 151.1 liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca /
RRS, 2, 156.1 vṛntākamūṣikāmadhye nirudhya guṭikākṛtim /
RRS, 3, 81.1 samyaṅnirudhya śikhinaṃ jvālayetkramavardhitam /
RRS, 4, 38.2 śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca //
RRS, 5, 34.2 ūrdhvādho gandhakaṃ dattvā mūṣāmadhye nirudhya ca //
RRS, 5, 57.2 samyaṅ nirudhya bhāṇḍe tamagniṃ jvālaya yāmakam /
RRS, 5, 221.2 nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham //
RRS, 5, 229.1 nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam /
RRS, 9, 25.1 tatrauṣadhaṃ vinikṣipya nirundhyādbhāṇḍakānanam /
RRS, 9, 40.2 niruddhaṃ vipacetprāgvan nālikāyantram īritam //
RRS, 9, 54.1 nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca /
RRS, 9, 54.2 mallapālikayormadhye mṛdā samyaṅ nirudhya ca //
RRS, 9, 56.1 sthālikopari vinyasya sthālīṃ samyaṅ nirudhya ca /
RRS, 9, 66.1 sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca /
RRS, 12, 132.2 dṛḍhaṃ nirudhya tat pātramagnāvāropayet tataḥ //
RRS, 14, 33.1 carācarāsye sampūrya ṭaṅkaṇena nirudhya ca /
RRS, 16, 27.2 nirudhya cūrṇalipte'tha bhāṇḍe dadyātpuṭaṃ tataḥ //
Rasaratnākara
RRĀ, R.kh., 2, 33.1 kṣiptvā nirudhya mūṣāyāṃ bhūdharākhye puṭe pacet /
RRĀ, R.kh., 4, 12.2 śuṣkaṃ nirudhya mūṣāyāṃ tatastuṣāgninā pacet //
RRĀ, R.kh., 7, 31.1 pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet /
RRĀ, R.kh., 7, 51.2 pūrvavadgrāhayet sattvaṃ chidramūṣāṃ nirudhya ca //
RRĀ, R.kh., 8, 18.1 adho vai gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca /
RRĀ, R.kh., 8, 24.1 nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam /
RRĀ, R.kh., 8, 83.2 golayitvā nirudhyātha ṣaṭpuṭe mārayellaghu //
RRĀ, Ras.kh., 2, 83.2 dinaikaṃ taṃ nirudhyātha bhūdhare pāvayed dinam //
RRĀ, Ras.kh., 2, 89.1 kāsamardarasaiḥ piṣṭaṃ tulyaṃ dattvā nirudhya ca /
RRĀ, Ras.kh., 3, 15.1 ṭaṅkaṇaṃ śvetakācaṃ ca dattvā pṛṣṭhe nirudhya ca /
RRĀ, Ras.kh., 3, 22.1 kṣiptvā tasyāṃ nirudhyātha yāmamātraṃ dṛḍhaṃ dhamet /
RRĀ, Ras.kh., 3, 137.1 tadgolaṃ nigaḍenaiva liptvā tadvan nirudhya ca /
RRĀ, Ras.kh., 3, 164.2 veṣṭitāni nirudhyātha nikhanec culligarbhataḥ //
RRĀ, Ras.kh., 4, 55.2 pakvadhātrīphalaiḥ pūryaṃ tatkāṣṭhena nirudhya ca //
RRĀ, Ras.kh., 6, 43.2 kṛtvā piṣṭīṃ nirudhyātha rambhākandodare punaḥ //
RRĀ, Ras.kh., 7, 4.1 piṇḍaṃ garbhe nirudhyātha mukhaṃ sūtreṇa sīvayet /
RRĀ, V.kh., 3, 41.2 vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet //
RRĀ, V.kh., 3, 43.1 kṛtvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca /
RRĀ, V.kh., 4, 27.1 ācchādya tena kalkena śarāveṇa nirudhya ca /
RRĀ, V.kh., 6, 34.1 vidhāya lepakalkena tato mūṣāṃ nirudhya ca /
RRĀ, V.kh., 6, 105.1 dattvā nirudhya mūṣāyāṃ svedayenmṛduvahninā /
RRĀ, V.kh., 9, 102.2 samuddhṛtyātha taddrāvairdinaṃ mardyaṃ nirudhya ca //
RRĀ, V.kh., 12, 38.1 arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca /
RRĀ, V.kh., 12, 44.1 arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca /
RRĀ, V.kh., 12, 50.3 mardyaṃ mardyaṃ nirudhyātha kapotākhye puṭe pacet //
RRĀ, V.kh., 13, 39.2 śuṣke drave nirudhyātha samyak mṛllavaṇairmukham //
RRĀ, V.kh., 14, 100.2 pādāṃśaṃ tālakaṃ dattvā amlaiḥ piṣṭvā nirudhya ca //
RRĀ, V.kh., 16, 94.1 pūrvamūṣāṃ nirudhyātha chāyāśuṣkaṃ dhameddhaṭhāt /
RRĀ, V.kh., 17, 13.2 tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca //
RRĀ, V.kh., 17, 23.1 tatastaṃ vaṭakaṃ kṛtvā chidramūṣāṃ nirudhya ca /
RRĀ, V.kh., 18, 155.1 taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca /
RRĀ, V.kh., 19, 27.1 udaraṃ sīvayetsūtreṇaiva bhāṇḍe nirudhya tat /
RRĀ, V.kh., 19, 43.1 kṛtvātha khaṇḍaśaḥ kṣiptvā kācakūpyāṃ nirudhya ca /
RRĀ, V.kh., 20, 11.1 mṛṇmaye saṃpuṭe taṃ ca nirundhyāllohasaṃpuṭe /
RRĀ, V.kh., 20, 100.1 tāmrapatrāṇi tatpaścāt ḍhaṅkaṇena nirudhya ca /
Rasendracintāmaṇi
RCint, 2, 8.0 hastaikamātrapramāṇavasudhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyuccamukhīṃ maṣībhājanaprāyāṃ kharparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛṇmayīṃ vā ghaṭīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram //
RCint, 3, 91.2 tena niruddhaprasaro niyamyate badhyate ca sukham //
RCint, 6, 25.2 ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca //
Rasendracūḍāmaṇi
RCūM, 4, 46.2 mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ //
RCūM, 4, 64.2 nirudhya vajramūṣāyāṃ saṃdhibandhaṃ vidhāya ca //
RCūM, 5, 37.1 tatraināṃ lambayenmūrdhni nirudhya ca viśoṣya ca /
RCūM, 5, 44.1 khārīṃ mallāntarasthālīṃ nirundhyādatiyatnataḥ /
RCūM, 5, 44.2 sthālyāṃ mṛdo'thavā khāryāṃ kṣiptvā vastu nirudhya ca //
RCūM, 5, 49.2 nikṣipya gandhakaṃ tatra mallenāsyaṃ nirudhya ca //
RCūM, 5, 50.1 mallapālikayormadhye mṛdā samyaṅnirudhya ca /
RCūM, 5, 51.2 sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca //
RCūM, 5, 53.1 yatra sthālyupari sthālīṃ nyubjāṃ dattvā nirudhya ca /
RCūM, 5, 65.1 nirudhya mūṣayor vaktraṃ vālukāyantrake kṣipet /
RCūM, 5, 66.2 sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca //
RCūM, 5, 74.2 bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam //
RCūM, 5, 94.2 niruddhaṃ vipacetprājño nālikāyantramīritam //
RCūM, 10, 45.1 śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca /
RCūM, 10, 76.2 nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ //
RCūM, 10, 77.1 nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca /
RCūM, 10, 89.2 piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca //
RCūM, 10, 119.1 liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca /
RCūM, 11, 37.1 samyaṅnirudhya śikhinaṃ jvālayet kramavardhitam /
RCūM, 12, 33.1 śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca /
RCūM, 14, 34.2 ūrdhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca //
RCūM, 14, 60.2 tāmrapatrāṇi saṃsthāpya sthālīmadhye nirudhya ca //
RCūM, 14, 187.2 nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham //
RCūM, 14, 195.1 nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam /
RCūM, 14, 199.2 āḍhakapramitaṃ kumbhe vinidhāya nirudhya ca //
RCūM, 16, 4.2 kṛttapakṣo niruddhādhvā rajyate badhyate rasaḥ //
RCūM, 16, 43.3 nirudhya jāraṇāṃ kuryāt dravyasya vārttikaḥ //
RCūM, 16, 75.1 ūrdhvādhaḥpatane'śakto niruddhādhvā na kuchaviḥ /
Rasendrasārasaṃgraha
RSS, 1, 176.2 cūrṇaṃ dattvā nirudhyātha kūṣmāṇḍaiśca prapūrayet //
RSS, 1, 177.1 punarmukhaṃ nirudhyātha caturyāmaṃ kramāgninā /
RSS, 1, 255.2 ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca //
Rasādhyāya
RAdhy, 1, 48.1 utthāpayen nirudhyātha pātrasampuṭamadhyagam /
Rājanighaṇṭu
RājNigh, 12, 36.2 madagandho nirunddhe 'yaṃ vraṇaraktāmayakrimīn //
RājNigh, 13, 110.2 sarvasiddhikaro nīlo niruddho dehasiddhidaḥ //
RājNigh, Rogādivarga, 86.1 kaṣāyanāmā niruṇaddhi śophaṃ varṇaṃ tanor dīpanapācanaśca /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 52.0 nanu jāgarādidaśasv īdṛśaḥ svabhāvo nānubhūyate yadi cāyamuktayuktibhirna kenacit nirudhyate tat jāgarādyavasthā svayameva nirotsyate iti śaṅkāta uktamapyartham apratipadyamānaṃ pratibodhayann upadiśati //
SpandaKārNir zu SpandaKār, 1, 2.2, 52.0 nanu jāgarādidaśasv īdṛśaḥ svabhāvo nānubhūyate yadi cāyamuktayuktibhirna kenacit nirudhyate tat jāgarādyavasthā svayameva nirotsyate iti śaṅkāta uktamapyartham apratipadyamānaṃ pratibodhayann upadiśati //
SpandaKārNir zu SpandaKār, 1, 25.2, 3.2 yasya svasvabhāvābhivyaktir na samyak vṛttā sa svapnādinā muhyamāno 'prabuddho niruddhaḥ syāt /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 1.1 bhāve tyakte niruddhā cinnaiva bhāvāntaraṃ vrajet /
Tantrāloka
TĀ, 7, 53.1 nirudhya mānasīrvṛttīścakre viśrāntimāgataḥ /
TĀ, 8, 424.2 bindvardhendunirodhyaḥ parasauśivamindhikādipurasauṣumne //
Ānandakanda
ĀK, 1, 4, 33.2 nirudhya bhūdhare yantre vipacettaṃ punaḥ priye //
ĀK, 1, 4, 73.2 nirundhyātsvacchavastreṇa rasasya daśamāṃśakam //
ĀK, 1, 4, 76.1 veṇau kṣiptvā nirudhyāsyaṃ pacedgomūtrapūrite /
ĀK, 1, 4, 104.2 nirudhya saṃpuṭe pacyātkapotākhye puṭe punaḥ //
ĀK, 1, 4, 236.1 nirudhya ca dhamettīvramevaṃ kuryātpunaḥ punaḥ /
ĀK, 1, 4, 295.2 niruddhe pannage hemni nirvyūḍhe śatasaṃguṇaiḥ //
ĀK, 1, 4, 478.2 nirudhya ca dhamet tīvram evaṃ kuryāt punaḥ punaḥ //
ĀK, 1, 9, 11.2 kākamācīdravaṃ dattvā nirudhyaināṃ kramāgninā //
ĀK, 1, 12, 87.1 nirudhya vaktraṃ samṛdā gomayena ca lepayet /
ĀK, 1, 23, 45.1 nirudhya taṃ mṛdupuṭe tridhā pācyaṃ punaḥ priye /
ĀK, 1, 23, 48.2 kṣiptvā nirudhya ca dhamedbhasmībhavati pāradaḥ //
ĀK, 1, 23, 156.2 nirudhya bhūdhare yantre pācayejjārayetkramāt //
ĀK, 1, 23, 161.1 kṣiptvā nirudhya mūṣāsyaṃ pacedbhūdharayantrake /
ĀK, 1, 23, 168.1 tatkandamajjayā vaktraṃ nirudhya ca mṛdā bahiḥ /
ĀK, 1, 23, 173.1 nirudhya saṃpuṭaṃ samyak pacet bhūdharayantrake /
ĀK, 1, 23, 192.1 tulyaṃ dattvā nirudhyātha saṃpuṭe lohaje dṛḍham /
ĀK, 1, 23, 197.1 mṛṇmaye saṃpuṭe taṃ ca nirundhyāllohasaṃpuṭe /
ĀK, 1, 23, 205.2 pūrayitvā rasairmūṣāṃ nirundhyāt tanmukhaṃ dṛḍham //
ĀK, 1, 23, 223.2 śuṣkaṃ nirudhya mūṣāyāṃ pacedatha tuṣāgninā //
ĀK, 1, 23, 272.2 dvipadīrajasā sārdhaṃ niruddhaḥ pannago bhavet //
ĀK, 1, 25, 44.2 mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ //
ĀK, 1, 25, 62.2 nirudhya vajramūṣāyāṃ sandhibandhaṃ vidhāya ca //
ĀK, 1, 26, 37.1 yantreṇālambayenmūrdhni nirudhya ca viśoṣya ca /
ĀK, 1, 26, 44.1 khorīmallaṃ tataḥ sthālīṃ nirundhyād atiyatnataḥ /
ĀK, 1, 26, 44.2 sthālyāṃ mallena vā khoryāṃ kṣiptvā vastu nirudhya ca //
ĀK, 1, 26, 49.2 nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca //
ĀK, 1, 26, 50.1 mallapālikayormadhye mṛdā samyaṅnirudhya ca /
ĀK, 1, 26, 51.2 sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca //
ĀK, 1, 26, 53.1 yantraṃ sthālyupari sthālīṃ nyubjāṃ dattvā nirudhyate /
ĀK, 1, 26, 63.2 nirudhya mūṣayorvaktraṃ vālukāyantrake kṣipet //
ĀK, 1, 26, 65.1 sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca /
ĀK, 1, 26, 73.1 bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam /
ĀK, 1, 26, 91.1 niruddhaṃ vipacedetannālikāyantramīritam /
ĀK, 2, 1, 68.2 śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham //
ĀK, 2, 1, 85.1 śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham /
ĀK, 2, 2, 27.1 ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca /
ĀK, 2, 2, 38.2 nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam //
ĀK, 2, 3, 21.1 ruddhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca /
ĀK, 2, 4, 47.1 ūrdhvaṃ dattvā nirudhyātha dhmāte grāhyaṃ suśītalam /
ĀK, 2, 4, 50.2 tāmrapatrāṇi saṃchādya sthālīmadhye nirudhya ca //
ĀK, 2, 6, 31.1 lolayitvā nirudhyātha ṣaṭpuṭair mriyate laghu /
ĀK, 2, 8, 106.1 vajraṃ nirudhya mūṣāṃ tu śuṣkāṃ tīvrāgninā dhamet /
ĀK, 2, 8, 107.2 piṣṭvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca //
Āryāsaptaśatī
Āsapt, 2, 209.1 gehinyā hriyamāṇaṃ nirudhyamānaṃ navoḍhayā purataḥ /
Āsapt, 2, 344.2 yadi māṃ rajanijvara iva sakhi sa na niruṇaddhi gehapatiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 94.2, 15.0 evaṃ manyate yadā cikitsā sukhahetuḥ sevyate tadā duḥkhahetusevābhāvād duḥkhaṃ notpadyate utpannaṃ ca duḥkhaṃ rogarūpaṃ kṣaṇabhaṅgitvena svayameva naśyati sukhahetusānnidhyāt sukham ārogyam utpadyate tena cikitsayā anāgataṃ duḥkhaṃ hetupratibandhānnirudhyate sukhaṃ ca janyate iti siddhāntaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.4 sandhiṃ nirudhya yatnena veṣṭayet karpaṭaṃ mṛdā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 41.2, 2.0 nāgavallī tāmbūlavallī tasyāḥ patrarasena ghṛṣṭo marditaḥ pāradaḥ karkoṭīkandagarbhitaḥ san mṛṇmūṣāsampuṭe nirudhya mudrayitvā gajapuṭe pacet //
Bhāvaprakāśa
BhPr, 7, 3, 38.2 sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā //
Gorakṣaśataka
GorŚ, 1, 70.2 vrajaty ūrdhvaṃ hṛtaḥ śaktyā niruddho yonimudrayā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 15.0 bhasmīkṛtasvarṇaṃ tolakaṃ mṛtapāradaṃ tolakaṃ mṛtamauktikaṃ tolakaṃ kāñjikena nimbūkena vā golaṃ kṛtvā mūṣābhyantare nirudhya lavaṇena pūrya haṇḍikāyāṃ madhye sthāpayitvā vahniṃ jvālayet //
Haribhaktivilāsa
HBhVil, 3, 83.1 ata eva jarāsandhaniruddhanṛpavargaiḥ prārthitaṃ daśamaskandhe /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 24.2 gudaṃ nirudhya gulphābhyāṃ vyutkrameṇa samāhitaḥ //
Janmamaraṇavicāra
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 15, 1.0 darbhāvāsanānantaraṃ prāṇānasyā āsthāpayati prāṇānniruṇaddhi //
Mugdhāvabodhinī
MuA zu RHT, 2, 18.2, 7.2 dvāraṃ nirudhya yatnena vastramadhye nibandhayet //
MuA zu RHT, 4, 3.2, 3.0 kimbhūtaḥ san niyamanaṃ bandhanaṃ ca pnoti niruddhaprasaraḥ san niruddha ārundhittaḥ prasaraḥ prasaraṇaṃ prakṛṣṭena gamanaṃ yasya tādṛśaḥ san //
MuA zu RHT, 4, 3.2, 3.0 kimbhūtaḥ san niyamanaṃ bandhanaṃ ca pnoti niruddhaprasaraḥ san niruddha ārundhittaḥ prasaraḥ prasaraṇaṃ prakṛṣṭena gamanaṃ yasya tādṛśaḥ san //
MuA zu RHT, 16, 18.2, 3.0 taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgulāyāṃ sūtaṃ tailasaṃyuktaṃ sāraṇatailasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ //
MuA zu RHT, 16, 23.2, 3.0 mūṣāṃ nirudhya randhraṃ dūrīkṛtya vidhinā koṣṭhe koṣṭhīyantre sā mūṣā dhmātā kāryā drutaṃ dravarūpaṃ kṛtaṃ bījaṃ jñātvā parivartya ca mūṣāyāṃ bījasya parivartanaṃ kṛtvā tato bījaṃ sūtarājaṃ badhnātīti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 42.1 niśi bandhaniruddheṣu sarpavyāghrahateṣu ca /
Rasakāmadhenu
RKDh, 1, 1, 29.3 sphītakena nirudhyātha poṭalīṃ kārayed bhṛśam //
RKDh, 1, 1, 53.1 sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca /
RKDh, 1, 1, 93.2 nirudhya mūṣayorvaktraṃ vālukāyantragaṃ pacet //
RKDh, 1, 1, 96.1 nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca /
RKDh, 1, 1, 96.2 mallapālikayormadhye mṛdā samyaṅnirudhya ca //
RKDh, 1, 1, 147.1 tatrauṣadhaṃ vinikṣipya nirundhyād bhāṇḍakānanam /
RKDh, 1, 1, 148.2 sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā /
RKDh, 1, 2, 41.1 tathā cānyad yantraṃ rasendracintāmaṇau hastaikapramāṇamātrabhūgarbhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyucchūnamukhīṃ maṣībhājanaprāyāṃ karparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛnmayīṃ vā vidhāya karīṣairupari puṭo deya ityanyadyantram /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 40.2, 2.0 lauhamayanālamadhye pāradam āpūrya chidrarodhaṃ kṛtvā ca lavaṇapūritabhāṇḍāntaḥ nālaṃ taṃ nirundhyāttato maṇikayā bhāṇḍavaktram ācchādya ālipya ca sandhiṃ tāvat pacet yāvat śarāvoparisthaṃ tṛṇaṃ na dahet iti //
RRSBoṬ zu RRS, 10, 28.2, 4.0 madhyasthitapuṭanadravyā samyaṅniruddhānanā golākṛtimūṣā golamūṣā bodhyā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 16.3, 8.1 bhāṇḍaṃ vālukayāpūrya tasya dvāraṃ nirudhya ca /
RRSṬīkā zu RRS, 9, 66.2, 2.0 sthālyāṃ mṛnmayapātryāṃ tāmralohādi nikṣipya mallena niruddhamukhaṃ kṛtvā tadbheṣajaṃ sthālikādhaḥsthavahninā pacyate ityetat sthālīyantraṃ prasiddham //
Rasataraṅgiṇī
RTar, 4, 2.2 sphītakena nirudhyātha poṭṭalīṃ kārayed bhṛśam //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 172.1 sa sarvadharmān anutpannān aniruddhān abaddhānamuktān atamo'ndhakārān na prakāśān paśyati //
SDhPS, 7, 190.1 avidyānirodhāt saṃskāranirodhaḥ saṃskāranirodhād vijñānanirodho vijñānanirodhānnāmarūpanirodho nāmarūpanirodhāt ṣaḍāyatananirodhaḥ ṣaḍāyatananirodhāt sparśanirodhaḥ sparśanirodhād vedanānirodho vedanānirodhāttṛṣṇānirodhas tṛṣṇānirodhādupādānanirodha upādānanirodhād bhavanirodho bhavanirodhājjātinirodho jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 22.2 dhyātvā taṃ paramaṃ mantram ātmānaṃ ca nirudhya saḥ //