Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 115.2 kadrūṃ vahantīṃ skandhena savyājapaṇanirjitām //
BhāMañj, 1, 152.1 nirjitena surendreṇa sakhyaṃ kṛtvā jagāda tam /
BhāMañj, 1, 601.1 sānujo bālakelīṣu nirjito 'tha suyodhanaḥ /
BhāMañj, 1, 905.2 nirjito 'haṃ tvayā vīra darpastyakto 'dhunā mayā //
BhāMañj, 1, 915.1 pareṇa brahmacaryeṇa nirjito 'haṃ tvayārjuna /
BhāMañj, 1, 1207.1 sundopasundāvasurau nirjitāmaramaṇḍalau /
BhāMañj, 5, 594.1 prasthitaṃ māṃ tato dṛṣṭvā nirjitāśeṣabhūmipam /
BhāMañj, 5, 632.2 nirjitya bhārgavaṃ yatnādyuddhe ślathamanoratham //
BhāMañj, 6, 398.1 ratnakuṇḍalakeyūrakirīṭadyutinirjitāḥ /
BhāMañj, 7, 164.1 śaktyā śaktimato yuddhe nirjitāste pradudruvuḥ /
BhāMañj, 7, 221.2 garjadbhirnirjitāḥ senā dudruvurdharmanandanam //
BhāMañj, 7, 427.2 mām anirjitya kaunteya bhettuṃ śakyā na vāhinī //
BhāMañj, 7, 530.1 sa tena nirjitaḥ pūrvaṃ somadatto 'timanyunā /
BhāMañj, 8, 57.1 ākhaṇḍalaḥ sānucaraḥ khāṇḍave yena nirjitaḥ /
BhāMañj, 8, 72.1 smartāsi vigaladdarpo nirjitaḥ savyasācinā /
BhāMañj, 13, 1441.1 tatsuto 'pi divodāsastaireva yudhi nirjitaḥ /
BhāMañj, 13, 1756.1 nirjitākhilagīrvāṇagandharvā dānavāḥ purā /
BhāMañj, 14, 170.2 ko 'nyathā tvāṃ raṇe śakto jetuṃ nirjitadhūrjaṭim //
BhāMañj, 18, 28.2 abhimanyuṃ ca rucirākāranirjitamanmatham //