Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasikapriyā
Smaradīpikā
Āryāsaptaśatī
Śukasaptati
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 13, 72.1 dravati saparipakṣe nirjite puṣpaketau jayati jitatamaske nīrajaske maharṣau /
Carakasaṃhitā
Ca, Cik., 4, 82.1 kaṣāyayogairvividhairyathoktairdīpte 'nale śleṣmaṇi nirjite ca /
Mahābhārata
MBh, 1, 1, 105.5 yadāśrauṣaṃ draupadīṃ raṅgamadhye lakṣyaṃ bhittvā nirjitām arjunena /
MBh, 1, 1, 111.4 devair ajeyā nirjitā arjunena tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 117.1 yadāśrauṣaṃ nirjitasyādhanasya pravrājitasya svajanāt pracyutasya /
MBh, 1, 2, 37.1 kṣatradharmeṇa nirjitya tato vaivāhikaṃ smṛtam /
MBh, 1, 2, 71.6 kṣātradharmeṇa nirjitya tato vaivāhikaṃ smṛtam /
MBh, 1, 2, 86.1 aṅgāraparṇaṃ nirjitya gaṅgākūle 'rjunastadā /
MBh, 1, 2, 106.2 śrutvā śakuninā dyūte nikṛtyā nirjitāṃśca tān /
MBh, 1, 2, 132.1 gograhe yatra pārthena nirjitāḥ kuravo yudhi /
MBh, 1, 2, 232.12 svadharmanirjitaṃ sthānaṃ svarge prāpya sa dharmarāṭ /
MBh, 1, 16, 36.15 etasminn antare daityā devān nirjitya kṛtsnaśaḥ /
MBh, 1, 58, 26.1 ādityair hi tadā daityā bahuśo nirjitā yudhi /
MBh, 1, 88, 12.36 tapasā nirjitāṃllokān pratigṛhṇīṣva māmakān /
MBh, 1, 88, 22.1 sarvām imāṃ pṛthivīṃ nirjigāya prasthe baddhvā hyadadaṃ brāhmaṇebhyaḥ /
MBh, 1, 96, 53.34 nirjitāsīha bhīṣmeṇa māṃ vinirjitya rājasu /
MBh, 1, 96, 53.35 anyena nirjitāṃ bhadre visṛṣṭāṃ tena cālayāt /
MBh, 1, 96, 53.40 yāṃ yaḥ svayaṃvare kanyāṃ nirjayecchauryasaṃpadā /
MBh, 1, 96, 53.42 atastvam eva bhartā me tvayāhaṃ nirjitā yataḥ /
MBh, 1, 96, 53.43 tasmād vahasva māṃ bhīṣma nirjitāṃ saṃsadi tvayā /
MBh, 1, 105, 15.1 tena te nirjitāḥ sarve pṛthivyāṃ sarvapārthivāḥ /
MBh, 1, 115, 28.32 yena sāgaraparyantā dhanuṣā nirjitā mahī /
MBh, 1, 115, 28.59 dvādaśābdān athaikaṃ ca vibhramadyūtanirjitāḥ /
MBh, 1, 130, 1.14 nirjitya pararāṣṭrāṇi pāṇḍur mahyaṃ nyavedayat /
MBh, 1, 137, 16.47 yena prācyāstu sauvīrā dākṣiṇātyāśca nirjitāḥ /
MBh, 1, 154, 21.5 nirjitāḥ saṃnyavartanta tathānye kṣatriyarṣabhāḥ //
MBh, 1, 154, 22.1 tataḥ pāṇḍusutāḥ pañca nirjitya drupadaṃ yudhi /
MBh, 1, 164, 5.2 tapasā nirjitau śaśvad ajeyāvamarair api /
MBh, 1, 164, 5.5 yathā kāmaśca krodhaśca nirjitāvajitau naraiḥ /
MBh, 1, 165, 40.18 nirjito 'si mahārāja durātman gādhinandana /
MBh, 1, 179, 13.3 jāmadagnyena rāmeṇa nirjitāḥ kṣatriyā bhuvi /
MBh, 1, 181, 20.4 nirjito 'smīti vā brūhi tato vraja yathāsukham /
MBh, 1, 187, 9.3 yābhyāṃ tava sutā rājan nirjitā rājasaṃsadi //
MBh, 1, 187, 24.4 nirjitā caiva pārthena ratnabhūtā ca te sutā //
MBh, 1, 191, 10.1 patibhir nirjitām urvīṃ vikrameṇa mahābalaiḥ /
MBh, 1, 202, 7.1 tāvindralokaṃ nirjitya yakṣarakṣogaṇāṃstathā /
MBh, 1, 213, 11.1 yadi nirjitya vaḥ pārtho balād gacchet svakaṃ puram /
MBh, 1, 220, 8.1 sa lokān aphalān dṛṣṭvā tapasā nirjitān api /
MBh, 2, 13, 63.4 ārādhya hi mahādevaṃ nirjitāstena pārthivāḥ /
MBh, 2, 13, 64.1 sa hi nirjitya nirjitya pārthivān pṛtanāgatān /
MBh, 2, 13, 64.1 sa hi nirjitya nirjitya pārthivān pṛtanāgatān /
MBh, 2, 21, 7.2 bhīma yotsye tvayā sārdhaṃ śreyasā nirjitaṃ varam //
MBh, 2, 25, 4.1 tāṃstu sāntvena nirjitya mānasaṃ sara uttamam /
MBh, 2, 26, 9.1 sa taṃ nirjitya kaunteyo nātitīvreṇa karmaṇā /
MBh, 2, 27, 18.1 sa karṇaṃ yudhi nirjitya vaśe kṛtvā ca bhārata /
MBh, 2, 27, 21.2 nirjityājau mahārāja vaṅgarājam upādravat //
MBh, 2, 27, 22.1 samudrasenaṃ nirjitya candrasenaṃ ca pārthivam /
MBh, 2, 28, 54.1 evaṃ nirjitya tarasā sāntvena vijayena ca /
MBh, 2, 29, 19.2 vijigye vāsudevena nirjitāṃ bharatarṣabhaḥ //
MBh, 2, 66, 18.1 te vā dvādaśa varṣāṇi vayaṃ vā dyūtanirjitāḥ /
MBh, 2, 67, 9.1 vayaṃ dvādaśa varṣāṇi yuṣmābhir dyūtanirjitāḥ /
MBh, 2, 68, 6.2 te nirjitā hṛtadhanā vanam eṣyanti pāṇḍavāḥ //
MBh, 2, 71, 36.1 dharmataḥ pāṇḍuputrā vai vanaṃ gacchanti nirjitāḥ /
MBh, 2, 72, 1.2 vanaṃ gateṣu pārtheṣu nirjiteṣu durodare /
MBh, 3, 9, 2.2 nikṛtyā nirjitāś caiva duryodhanavaśānugaiḥ //
MBh, 3, 12, 3.1 itaḥ prayātā rājendra pāṇḍavā dyūtanirjitāḥ /
MBh, 3, 12, 23.2 yudhi nirjitya puruṣān āhāraṃ nityam ācaran //
MBh, 3, 12, 24.2 yudhi nirjitya vaḥ sarvān bhakṣayiṣye gatajvaraḥ //
MBh, 3, 13, 27.2 bhīmasenaś ca śaibyaś ca śatadhanvā ca nirjitaḥ //
MBh, 3, 13, 28.2 avākṣīr mahiṣīṃ bhojyāṃ raṇe nirjitya rukmiṇam //
MBh, 3, 31, 17.2 rājyaṃ vasūnyāyudhāni bhrātṝn māṃ cāsi nirjitaḥ //
MBh, 3, 34, 58.2 nikṛtyā nirjitā devair asurāḥ pāṇḍavarṣabha //
MBh, 3, 37, 17.1 anirjitya raṇe sarvān etān puruṣasattamān /
MBh, 3, 42, 21.2 tayā nipātitā yuddhe svakarmaphalanirjitām /
MBh, 3, 46, 38.2 haris trailokyanāthaḥ sa kiṃ nu tasya na nirjitam //
MBh, 3, 48, 12.1 śrutvā hi nirjitān dyūte pāṇḍavān madhusūdanaḥ /
MBh, 3, 61, 44.1 samyag goptā vidarbhāṇāṃ nirjitārigaṇaḥ prabhuḥ /
MBh, 3, 62, 28.2 dyūte sa nirjitaś caiva vanam eko 'bhyupeyivān //
MBh, 3, 74, 19.1 mama ca vyavasāyena tapasā caiva nirjitaḥ /
MBh, 3, 77, 21.1 na tat tvayā kṛtaṃ karma yenāhaṃ nirjitaḥ purā /
MBh, 3, 115, 8.1 sa bhavān kathayatvetad yathā rāmeṇa nirjitāḥ /
MBh, 3, 126, 36.2 nirjitā śāsanād eva saratnākarapattanā //
MBh, 3, 128, 17.3 punaś ca lebhe lokān svān karmaṇā nirjitāñśubhān /
MBh, 3, 170, 69.1 vasudhāṃ cāpi kaunteya tvadbāhubalanirjitām /
MBh, 3, 228, 8.1 chadmanā nirjitās te hi karśitāś ca mahāvane /
MBh, 3, 236, 10.2 vijigīṣūn raṇānmuktān nirjitārīn mahārathān //
MBh, 3, 264, 27.1 asakṛt tvaṃ mayā mūḍha nirjito jīvitapriyaḥ /
MBh, 3, 285, 17.2 saṃgrāme yadi nirjetuṃ karṇa kāmayase 'rjunam //
MBh, 4, 1, 2.40 nirjitya tarasā śatrūn punar lokāñjugopa ha /
MBh, 4, 36, 22.2 na hi śakṣyāmyanirjitya gāḥ prayātuṃ puraṃ prati //
MBh, 4, 45, 10.2 indraprasthaṃ tvayā kasmin saṃgrāme nirjitaṃ purā //
MBh, 4, 63, 10.2 trigartānnirjitāñśrutvā na sthāsyanti kadācana //
MBh, 4, 63, 20.2 diṣṭyā te nirjitā gāvaḥ kuravaśca parājitāḥ /
MBh, 4, 64, 19.2 na mayā nirjitā gāvo na mayā nirjitāḥ pare /
MBh, 4, 64, 19.2 na mayā nirjitā gāvo na mayā nirjitāḥ pare /
MBh, 4, 64, 21.1 tena tā nirjitā gāvastena te kuravo jitāḥ /
MBh, 5, 10, 18.1 na ca śaknoṣi nirjetuṃ vāsavaṃ bhūrivikramam /
MBh, 5, 21, 10.1 duryodhanārthe śakunir dyūte nirjitavān purā /
MBh, 5, 39, 67.1 yasya dānajitaṃ mitram amitrā yudhi nirjitāḥ /
MBh, 5, 47, 85.2 mithyāglahe nirjitā vai nṛśaṃsaiḥ saṃvatsarān dvādaśa pāṇḍuputrāḥ //
MBh, 5, 54, 44.2 kasmād aśaktā nirjetum iti hetur na vidyate //
MBh, 5, 62, 29.1 ekena ratham āsthāya pṛthivī yena nirjitā /
MBh, 5, 88, 93.2 etāni pārthā nirjitya nityaṃ vīrāḥ sukhe ratāḥ //
MBh, 5, 121, 3.1 acalaṃ sthānam āruhya dauhitraphalanirjitam /
MBh, 5, 121, 9.2 sthānaṃ ca pratipanno 'si karmaṇā svena nirjitam /
MBh, 5, 121, 12.2 bhagavan vettha lokāṃśca śāśvatānmama nirjitān //
MBh, 5, 122, 43.1 pāṇḍavair nirjitāṃ bhūmiṃ bhuñjāno rājasattama /
MBh, 5, 128, 48.1 varuṇo nirjito rājā pāvakaścāmitaujasā /
MBh, 5, 131, 4.2 nirjitaṃ sindhurājena śayānaṃ dīnacetasam /
MBh, 5, 136, 6.2 virāṭanagare pūrvaṃ sarve sma yudhi nirjitāḥ //
MBh, 5, 155, 8.2 nirjitya narakaṃ bhaumam āhṛtya maṇikuṇḍale //
MBh, 5, 155, 15.1 yatraiva kṛṣṇena raṇe nirjitaḥ paravīrahā /
MBh, 5, 164, 16.2 hanyād ācāryakaṃ dīptaṃ saṃsmṛtya guṇanirjitam //
MBh, 5, 166, 6.2 nirjityaikarathenaiva yat kanyāstarasā hṛtāḥ //
MBh, 5, 171, 2.1 imāḥ kāśipateḥ kanyā mayā nirjitya pārthivān /
MBh, 5, 172, 6.1 tvaṃ hi nirjitya bhīṣmeṇa nītā prītimatī tadā /
MBh, 5, 172, 6.2 parāmṛśya mahāyuddhe nirjitya pṛthivīpatīn /
MBh, 5, 175, 19.1 nirjitya pṛthivīpālān atha bhīṣmo gajāhvayam /
MBh, 5, 176, 11.1 tena tvaṃ nirjitā bhadre yasmānnītāsi bhāmini /
MBh, 5, 177, 10.2 nirjito 'smīti vā brūyāt kuryād vā vacanaṃ tava //
MBh, 5, 178, 32.2 lapsyase nirjitāṃl lokāñ śastrapūto mahāraṇe //
MBh, 5, 178, 36.2 nirjitāḥ kṣatriyā loke mayaikeneti tacchṛṇu //
MBh, 5, 187, 4.2 nirjito hyasmi bhīṣmeṇa mahāstrāṇi pramuñcatā //
MBh, 6, 15, 43.2 ambārtham udyataḥ saṃkhye bhīṣmeṇa yudhi nirjitaḥ //
MBh, 6, 61, 24.2 dṛṣṭvā bhrātṝn raṇe sarvānnirjitān sumahārathān //
MBh, 6, 79, 54.1 nirjitya mātulaṃ saṃkhye mādrīputrau mahārathau /
MBh, 6, 91, 6.2 ghaṭotkacaṃ samāśritya pāṇḍavair yudhi nirjitaḥ //
MBh, 6, 94, 9.1 droṇaṃ ca yudhi saṃrabdhaṃ māṃ ca nirjitya saṃyuge /
MBh, 6, 103, 66.1 nirjite mayi yuddhe tu dhruvaṃ jeṣyatha kauravān /
MBh, 6, 112, 121.3 samprādravanta samare nirjitāḥ savyasācinā //
MBh, 6, 114, 52.3 māṃ caiva śaktā nirjetuṃ kimu martyāḥ sudurbalāḥ //
MBh, 6, 114, 106.2 kartavyaṃ nābhijānīmo nirjitāḥ savyasācinā //
MBh, 7, 9, 16.1 roṣanirjitajīmūto mano 'bhiprāyaśīghragaḥ /
MBh, 7, 10, 10.2 nirjitya pṛthivīpālān avahat puṣkarekṣaṇaḥ //
MBh, 7, 11, 11.1 athavā bharataśreṣṭha nirjitya yudhi pāṇḍavān /
MBh, 7, 11, 17.1 satyapratijñe tvānīte punardyūtena nirjite /
MBh, 7, 14, 36.1 nirjitya dhārtarāṣṭrāṃstu pāṇḍaveyā mahārathāḥ /
MBh, 7, 32, 2.1 sarve vidhvastakavacāstāvakā yudhi nirjitāḥ /
MBh, 7, 41, 11.2 draupadīharaṇe yat tad bhīmasenena nirjitaḥ /
MBh, 7, 69, 49.1 gāndhāre yudhi vikramya nirjitāḥ surasattamāḥ /
MBh, 7, 83, 38.1 tasmiṃstu nirjite rājan rākṣasendre mahātmanā /
MBh, 7, 89, 25.1 te ca prāpyaiva saṃgrāme nirjitāḥ savyasācinā /
MBh, 7, 95, 6.2 nirjitya durdharaṃ droṇaṃ sapadānugam āhave //
MBh, 7, 95, 17.1 tvayā subahavo yuddhe nirjitāḥ śatrusūdana /
MBh, 7, 97, 8.1 nirjitya samare droṇaṃ kṛtinaṃ yuddhadurmadam /
MBh, 7, 102, 20.2 vanavāsānnivṛttāḥ sma na ca yuddheṣu nirjitāḥ //
MBh, 7, 102, 80.2 mām anirjitya samare śatrumadhye mahābala //
MBh, 7, 102, 104.1 tāṃstu nirjitya samare bhīmaseno mahābalaḥ /
MBh, 7, 103, 37.2 nirjitā rathinaikena diṣṭyā pārthaḥ sa jīvati //
MBh, 7, 104, 29.1 nirjitya tu raṇe karṇaṃ bhīmasenaḥ pratāpavān /
MBh, 7, 104, 30.2 karṇaṃ ca nirjitaṃ matvā bhīmasenena bhārata //
MBh, 7, 106, 2.1 pūrvaṃ hi nirjitaḥ karṇo bhīmasenena saṃyuge /
MBh, 7, 108, 6.1 śrutvā tu nirjitaṃ karṇam asakṛd bhīmakarmaṇā /
MBh, 7, 109, 1.2 sa tathā virathaḥ karṇaḥ punar bhīmena nirjitaḥ /
MBh, 7, 110, 5.1 tatra taṃ nirjitaṃ dṛṣṭvā bhujaṃgam iva nirviṣam /
MBh, 7, 110, 17.1 tannūnam abhisaṃcintya dṛṣṭvā karṇaṃ ca nirjitam /
MBh, 7, 110, 19.1 sa nūnaṃ virathaṃ dṛṣṭvā karṇaṃ bhīmena nirjitam /
MBh, 7, 119, 10.2 nirjitya pārthivān sarvān ratham āropayacchiniḥ //
MBh, 7, 122, 72.2 nirjitā dhanuṣaikena śataśaḥ kṣatriyarṣabhāḥ /
MBh, 7, 124, 29.3 diṣṭyā ca nirjitāḥ saṃkhye pṛthivyāṃ sarvapārthivāḥ //
MBh, 7, 125, 3.1 nirjitya hi raṇe pārthaḥ sarvānmama mahārathān /
MBh, 7, 125, 5.2 sa karṇo nirjitaḥ saṃkhye hataścaiva jayadrathaḥ //
MBh, 7, 125, 6.2 sa karṇo nirjitaḥ saṃkhye saindhavaśca nipātitaḥ //
MBh, 7, 125, 7.2 tṛṇavat tam ahaṃ manye sa karṇo nirjito yudhi //
MBh, 7, 133, 15.2 sarvatra nirjitaścāsi pāṇḍavaiḥ sūtanandana //
MBh, 7, 133, 17.2 pārthena nirjitā yuddhe tvaṃ ca karṇa sahānujaḥ //
MBh, 7, 134, 31.1 dṛṣṭvaitāṃ nirjitāṃ senāṃ raṇe karṇena dhīmatā /
MBh, 7, 134, 52.1 rādheyaṃ nirjitaṃ dṛṣṭvā tāvakā bharatarṣabha /
MBh, 7, 139, 21.2 nirjayet tridaśān yuddhe kimu pārthān sasomakān //
MBh, 7, 140, 41.1 kṛtavarmā tu nirjitya dharmaputraṃ yudhiṣṭhiram /
MBh, 7, 143, 26.1 tāṃstu nirjitya samare karṇaputro vyarocata /
MBh, 7, 144, 13.2 nirjitya ca raṇe śatrūnnakulaḥ śatrutāpanaḥ /
MBh, 7, 160, 18.2 surair avadhyāḥ saṃgrāme tena vīreṇa nirjitāḥ //
MBh, 7, 169, 28.1 tvayā punar anāryeṇa pūrvaṃ pārthena nirjitaḥ /
MBh, 7, 171, 29.2 nirjitāścārayo hyete śastrotsargānmṛtopamāḥ //
MBh, 8, 4, 12.1 akṣauhiṇīr daśaikāṃ ca nirjitya niśitaiḥ śaraiḥ /
MBh, 8, 4, 73.2 saṃgrāmanirjitāṃl lokān gamito droṇasāyakaiḥ //
MBh, 8, 5, 70.1 sahadevaṃ ca nirjitya śaraiḥ saṃnataparvabhiḥ /
MBh, 8, 18, 11.1 taṃ nirjitya raṇe rājann ulūkas tvarito yayau /
MBh, 8, 22, 22.2 aśrauṣaṃ nihatān putrān nityam eva ca nirjitān //
MBh, 8, 22, 39.2 triḥsaptakṛtvaḥ pṛthivī dhanuṣā tena nirjitā //
MBh, 8, 24, 3.3 nirjitāś ca tadā daityā daivatair iti naḥ śrutam //
MBh, 8, 24, 4.1 nirjiteṣu ca daityeṣu tārakasya sutās trayaḥ /
MBh, 8, 26, 39.3 nirjitān pāṇḍavāṃś caiva menire tava kauravāḥ //
MBh, 8, 28, 57.1 yatra vyastāḥ samastāś ca nirjitāḥ stha kirīṭinā /
MBh, 8, 28, 58.1 bhrātaraṃ ca hataṃ dṛṣṭvā nirjitaḥ savyasācinā /
MBh, 8, 46, 46.1 yaḥ sūtaputraḥ prahasan durātmā purābravīn nirjitāṃ saubalena /
MBh, 8, 49, 65.1 tasmin hate kuravo nirjitāḥ syur evaṃbuddhiḥ pārthivo dharmaputraḥ /
MBh, 8, 51, 20.2 na śakyā yudhi nirjetuṃ tvad anyena paraṃtapa //
MBh, 8, 55, 68.1 saubale nirjite rājan bhīmasenena dhanvinā /
MBh, 9, 18, 4.2 madhyāhne pratyapāyāma nirjitā dharmasūnunā //
MBh, 9, 30, 49.2 na hi me nirjitasyāsti jīvite 'dya spṛhā vibho //
MBh, 9, 30, 58.3 māṃ tu nirjitya saṃgrāme pālayemāṃ vasuṃdharām //
MBh, 9, 48, 12.1 tatra nirjitya saṃgrāme mānuṣān daivatāṃstathā /
MBh, 9, 57, 5.1 māyayā nirjitā devair asurā iti naḥ śrutam /
MBh, 9, 57, 5.2 virocanaśca śakreṇa māyayā nirjitaḥ sakhe /
MBh, 9, 57, 15.2 api vo nirjitaṃ rājyaṃ na hareta suyodhanaḥ //
MBh, 10, 4, 17.2 anirjitya raṇe pāṇḍūn vyapayāsyāva karhicit //
MBh, 10, 4, 29.1 yaścāyaṃ mitrapakṣo me mayi jīvati nirjitaḥ /
MBh, 10, 10, 14.2 nirjitair apramattair hi vijitā jitakāśinaḥ //
MBh, 11, 10, 7.1 dhruvaṃ samprāpya lokāṃste nirmalāñ śastranirjitān /
MBh, 11, 18, 21.1 uktā hyanena pāñcālī sabhāyāṃ dyūtanirjitā /
MBh, 12, 1, 30.1 so 'haṃ nirjitya samare vijayaṃ sahakeśavam /
MBh, 12, 17, 5.3 jayodaraṃ pṛthivyā te śreyo nirjitayā jitam //
MBh, 12, 25, 23.2 asahāyasya dhīrasya nirjitasya yudhiṣṭhira //
MBh, 12, 34, 30.2 nirjitāśca mahīpālā vikrameṇa tvayānagha //
MBh, 12, 124, 59.1 śīlena hi tvayā lokāḥ sarve dharmajña nirjitāḥ /
MBh, 12, 256, 19.3 svaṃ svaṃ sthānam upāgamya svakarmaphalanirjitam //
MBh, 12, 270, 14.1 nirjitenāsahāyena hṛtarājyena bhārata /
MBh, 12, 272, 5.2 vṛtrastu rājaśārdūla yathā śakreṇa nirjitaḥ //
MBh, 12, 283, 1.2 pratigrahāgatā vipre kṣatriye śastranirjitāḥ /
MBh, 13, 2, 3.1 kena mṛtyur gṛhasthena dharmam āśritya nirjitaḥ /
MBh, 13, 2, 4.3 yathā mṛtyur gṛhasthena dharmam āśritya nirjitaḥ //
MBh, 13, 2, 85.2 nirjitaśca tvayā mṛtyur aiśvaryaṃ ca tavottamam //
MBh, 13, 61, 63.1 dadāti yaḥ samudrāntāṃ pṛthivīṃ śastranirjitām /
MBh, 13, 70, 35.2 antarjātāḥ sukrayajñānalabdhāḥ prāṇakrītā nirjitāścaudakāśca //
MBh, 13, 72, 39.1 antarjātāḥ sukrayajñānalabdhāḥ prāṇakrītā nirjitāścaukajāśca /
MBh, 13, 74, 27.3 sarve yānti parāṃllokān svakarmaphalanirjitān //
MBh, 13, 140, 2.1 asurair nirjitā devā nirutsāhāśca te kṛtāḥ /
MBh, 14, 5, 7.1 vāsavo 'pyasurān sarvānnirjitya ca nihatya ca /
MBh, 14, 29, 2.2 yena sāgaraparyantā dhanuṣā nirjitā mahī //
MBh, 14, 32, 17.2 tasmānme nirjitā bhūmir vaśe tiṣṭhati nityadā //
MBh, 14, 32, 18.2 āpo me nirjitāstasmād vaśe tiṣṭhanti nityadā //
MBh, 14, 32, 19.2 tasmānme nirjitaṃ jyotir vaśe tiṣṭhati nityadā //
MBh, 14, 32, 20.2 tasmānme nirjito vāyur vaśe tiṣṭhati nityadā //
MBh, 14, 32, 21.2 tasmānme nirjitāḥ śabdā vaśe tiṣṭhanti nityadā //
MBh, 14, 32, 22.2 mano me nirjitaṃ tasmād vaśe tiṣṭhati nityadā //
MBh, 14, 42, 56.1 yasyaite nirjitā loke triguṇāḥ pañca dhātavaḥ /
MBh, 14, 61, 15.1 vibudhānāṃ gato lokān akṣayān ātmanirjitān /
MBh, 14, 66, 7.2 te śrutvā kiṃ nu vakṣyanti droṇaputrāstranirjitāḥ //
MBh, 14, 70, 20.2 parākrameṇa buddhyā ca tvayeyaṃ nirjitā mahī //
MBh, 14, 72, 19.1 pāṇḍavaiḥ pṛthivīm aśvo nirjitām astratejasā /
MBh, 14, 93, 24.1 satyaṃ ratiśca dharmaśca svargaśca guṇanirjitaḥ /
MBh, 15, 17, 10.1 bhavatā nirjitaṃ vittaṃ dātum icchati kauravaḥ /
MBh, 15, 22, 25.1 yadā rājyam idaṃ kunti bhoktavyaṃ putranirjitam /
MBh, 15, 23, 19.1 nāhaṃ rājyaphalaṃ putra kāmaye putranirjitam /
MBh, 17, 3, 31.1 sthāne 'smin vasa rājendra karmabhir nirjite śubhaiḥ /
Manusmṛti
ManuS, 8, 154.2 sa dattvā nirjitāṃ vṛddhiṃ karaṇaṃ parivartayet //
Rāmāyaṇa
Rām, Bā, 28, 3.2 nirjitya daivatagaṇān sendrāṃś ca samarudgaṇān /
Rām, Bā, 67, 8.2 yadṛcchayāgatair vīrair nirjitā tava putrakaiḥ //
Rām, Bā, 68, 9.2 putrayor ubhayoḥ prītiṃ lapsyase vīryanirjitām //
Rām, Bā, 68, 11.1 diṣṭyā me nirjitā vighnā diṣṭyā me pūjitaṃ kulam /
Rām, Bā, 75, 16.1 lokās tv apratimā rāma nirjitās tapasā mayā /
Rām, Ār, 18, 9.2 yena tvaṃ durvinītena vane vikramya nirjitā //
Rām, Ār, 46, 4.2 dvaṃdvam āsāditaḥ krodhād raṇe vikramya nirjitaḥ //
Rām, Ār, 70, 7.2 kaccit te nirjitā vighnāḥ kaccit te vardhate tapaḥ //
Rām, Su, 6, 16.2 adṛśya tāṃ janakasutāṃ supūjitāṃ suduḥkhitāṃ patiguṇaveganirjitām //
Rām, Su, 21, 10.1 yena devāstrayastriṃśad devarājaśca nirjitaḥ /
Rām, Su, 21, 14.2 nirjitāḥ samare yena sa te pārśvam upāgataḥ //
Rām, Su, 45, 32.1 tatastalenābhihato mahārathaḥ sa tasya piṅgādhipamantrinirjitaḥ /
Rām, Yu, 7, 4.2 nirjitaḥ samare roṣāl lokapālo mahābalaḥ //
Rām, Yu, 7, 8.1 nirjitāste mahābāho nāgā gatvā rasātalam /
Rām, Yu, 7, 11.2 nirjitāste mahābāho caturvidhabalānugāḥ //
Rām, Yu, 17, 3.1 tvaṃ tu saumya paritrasto haribhir nirjito bhṛśam /
Rām, Yu, 26, 29.2 patanti grathitāścāpi nirjitāḥ kalahaiṣiṇaḥ //
Rām, Yu, 38, 27.2 senā rakṣati kākutsthau māyayā nirjitau raṇe //
Rām, Yu, 39, 5.2 śayānaṃ yo 'dya paśyāmi bhrātaraṃ yudhi nirjitam //
Rām, Yu, 48, 5.2 yat samāno mahendreṇa mānuṣeṇāsmi nirjitaḥ //
Rām, Yu, 50, 18.2 tvayā devāḥ prativyūhya nirjitāścāsurā yudhi /
Rām, Yu, 52, 13.1 ye purā nirjitāstena janasthāne mahaujasaḥ /
Rām, Yu, 55, 104.2 anena nirjitā devā dānavāśca mayā purā //
Rām, Yu, 57, 12.2 sarve samaram āsādya na śrūyante sma nirjitāḥ //
Rām, Yu, 80, 36.2 lokapālā hi catvāraḥ kruddhenānena nirjitāḥ /
Rām, Yu, 99, 5.1 sa tvaṃ mānuṣamātreṇa rāmeṇa yudhi nirjitaḥ /
Rām, Yu, 99, 9.2 smaradbhir iva tad vairam indriyair eva nirjitaḥ //
Rām, Yu, 103, 2.1 eṣāsi nirjitā bhadre śatruṃ jitvā mayā raṇe /
Rām, Yu, 103, 14.1 nirjitā jīvalokasya tapasā bhāvitātmanā /
Rām, Yu, 103, 21.1 tadarthaṃ nirjitā me tvaṃ yaśaḥ pratyāhṛtaṃ mayā /
Rām, Yu, 110, 5.1 sahaibhir arditā laṅkā nirjitā rākṣaseśvara /
Rām, Utt, 13, 29.2 tapasā nirjitatvāddhi sakhā bhava mamānagha //
Rām, Utt, 15, 29.1 tato nirjitya taṃ rāma dhanadaṃ rākṣasādhipaḥ /
Rām, Utt, 15, 31.1 tat tu rājā samāruhya kāmagaṃ vīryanirjitam /
Rām, Utt, 18, 6.2 prāha yuddhaṃ prayaccheti nirjito 'smīti vā vada //
Rām, Utt, 18, 9.2 bhrātaraṃ yena nirjitya vimānam idam āhṛtam //
Rām, Utt, 18, 17.1 tatastaṃ nirjitaṃ matvā ghoṣayāmāsa vai śukaḥ /
Rām, Utt, 19, 3.1 nirjitāḥ smeti vā brūta eṣo hi mama niścayaḥ /
Rām, Utt, 19, 4.2 nirjitāḥ smetyabhāṣanta jñātvā varabalaṃ ripoḥ //
Rām, Utt, 19, 5.2 ete sarve 'bruvaṃstāta nirjitāḥ smeti pārthivāḥ //
Rām, Utt, 19, 7.2 nirjito 'smīti vā brūhi mamaitad iha śāsanam //
Rām, Utt, 19, 21.1 na hyahaṃ nirjito rakṣastvayā cātmapraśaṃsinā /
Rām, Utt, 23, 22.2 vada vā na bhayaṃ te 'sti nirjito 'smīti sāñjaliḥ //
Rām, Utt, 29, 38.2 yad amarasamavikrama tvayā tridaśapatistridaśāśca nirjitāḥ //
Rām, Utt, 30, 42.2 nirjitastena devendraḥ prāṇino 'nye ca kiṃ punaḥ //
Rām, Utt, 31, 3.2 bahiṣkṛtā varāstraiśca bahavo nirjitā nṛpāḥ //
Rām, Utt, 40, 5.1 nirjitastvaṃ narendreṇa rāghaveṇa mahātmanā /
Rām, Utt, 40, 7.1 sa tvaṃ rāmeṇa laṅkāyāṃ nirjitaḥ paramātmanā /
Rām, Utt, 61, 4.1 śatrughno na tadā jāto yadānye nirjitāstvayā /
Rām, Utt, 75, 12.1 tapasyatā mahābāho lokā vṛtreṇa nirjitāḥ /
Saundarānanda
SaundĀ, 7, 25.2 sattvena sargeṇa ca tena hīnaḥ strīnirjitaḥ kiṃ bata mānuṣo 'ham //
SaundĀ, 18, 28.1 nirjitya māraṃ yudhi durnivāramadyāsi loke raṇaśīrṣaśūraḥ /
Amarakośa
AKośa, 2, 451.1 ye nirjitendriyagrāmā yatino yatayaśca te /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 63.2 kaphaprasekaṃ taṃ vidvān snigdhoṣṇaireva nirjayet //
AHS, Utt., 36, 28.1 jalāplutā ratikṣīṇā bhītā nakulanirjitāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 89.2 tadā yuddhena nirjitya prāptitaś cakravartinam //
BKŚS, 3, 92.2 vardhamānakamālāṃ vā nirjito 'yaṃ sarāsabhām //
BKŚS, 20, 188.2 nirjitaḥ sa durātmeti hṛṣṭā mām apy aharṣayat //
BKŚS, 20, 323.1 utpatya ca mayā dṛṣṭā nirjitā bhrātṛśātravā /
Daśakumāracarita
DKCar, 1, 1, 48.1 taṃ praṇamya tena kṛtātithyastasmai kathitakathyastadāśrame dūrīkṛtaśrame kaṃcana kālamuṣitvā nijarājyābhilāṣī mitabhāṣī somakulāvataṃso rājahaṃso munim abhāṣata bhagavan mānasāraḥ prabalena daivabalena māṃ nirjitya madbhogyaṃ rājyamanubhavati /
DKCar, 1, 4, 18.3 tadākārasaṃpadāśāśṛṅkhalitahṛdayo yaḥ saṃbandhayogyaḥ sāhasiko ratimandire taṃ yakṣaṃ nirjitya tayā ekasakhīsametayā mṛgākṣyā saṃlāpāmṛtasukhamanubhūya kuśalī nirgamiṣyati tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādīti purajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt kathanīyam /
DKCar, 1, 5, 4.1 bālacandrikayā niḥśaṅkam ita āgamyatām iti hastasaṃjñayā samāhūto nijatejonirjitapuruhūto rājavāhanaḥ kṛśodaryā avantisundaryā antikaṃ samājagāma //
Harivaṃśa
HV, 15, 63.1 tato 'rjunena tarasā nirjitya drupadaṃ raṇe /
HV, 28, 28.1 vāsudevas tu nirjitya jāmbavantaṃ mahābalam /
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 2, 5.1 pratyagranirjitasyāstam upagatavato vasantasāmantasya bālāpatyeṣviva payaḥpāyiṣu navodyāneṣu darśitasneho mṛdurabhūt //
Kirātārjunīya
Kir, 9, 38.2 nirjigāya mukham indum akhaṇḍaṃ khaṇḍapatratilakākṛti kāntyā //
Kir, 13, 40.2 īpsitasya na bhaved upāśrayaḥ kasya nirjitarajastamoguṇaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 50.2 abhyasyanti taṭāghātaṃ nirjitairāvatā gajāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 23.1 nyāyenākramya yallabdhaṃ ripuṃ nirjitya pārthivaiḥ /
Kūrmapurāṇa
KūPur, 1, 15, 54.2 yuyudhe sarvayatnena narasiṃhena nirjitaḥ //
KūPur, 1, 15, 87.1 kṛtvā tu sumahad yuddhaṃ viṣṇunā tena nirjitaḥ /
KūPur, 1, 16, 13.2 jagāma nirjito viṣṇuṃ devaṃ śaraṇamacyutam //
KūPur, 2, 33, 84.2 vivāde vāpi nirjitya praṇipatya prasādayet //
Liṅgapurāṇa
LiPur, 1, 30, 36.2 mayāpi nirjito mṛtyurmahādevasya kīrtanāt //
LiPur, 1, 36, 68.1 niśamya vacanaṃ tasya brahmaṇastena nirjitaḥ /
LiPur, 1, 96, 50.2 nirjitastvaṃ dadhīcena saṃgrāme samarudgaṇaḥ //
LiPur, 1, 97, 4.1 nirjitāḥ samare sarve brahmā ca bhagavānajaḥ /
LiPur, 1, 97, 6.1 jalandhareśayostena nirjito madhusūdanaḥ /
LiPur, 1, 97, 23.2 tapasā kiṃ tvayā rudra nirjito bhagavānapi //
Matsyapurāṇa
MPur, 24, 45.1 na yajñabhāgo rājyaṃ me nirjitaśca bṛhaspate /
MPur, 42, 23.1 sarvām imāṃ pṛthivīṃ nirjigāya ṛddhāṃ mahīmadadāṃ brāhmaṇebhyaḥ /
MPur, 43, 38.1 nirjitya baddhvā cānīya māhiṣmatyāṃ babandha ca /
MPur, 43, 51.1 yena sāgaraparyantā dhanuṣā nirjitā mahī /
MPur, 47, 48.1 prahlādo nirjito yuddhe indreṇāmṛtamanthane /
MPur, 92, 19.2 lakṣmīvad divyarūpeṇa nirjitāmarasundarī //
MPur, 129, 4.1 nirjitaḥ sa tu saṃgrāme tatāpa paramaṃ tapaḥ /
MPur, 129, 17.1 nirjitāstāḍitāścaiva hatāścāpyāyudhairapi /
MPur, 150, 143.2 kiṃ prayātāśca tiṣṭhadhvaṃ samare'maranirjitāḥ //
MPur, 150, 219.2 ayaṃ vai devasarvasvaṃ jite'sminnirjitāḥ surāḥ //
MPur, 154, 23.1 vāyo bhavān vicetaskas tvaṃ snigdhairiva nirjitaḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 71.1 tvām ārtāḥ śaraṇaṃ viṣṇo prayātā daityanirjitāḥ /
ViPur, 4, 13, 51.1 nirjitaś ca bhagavatā jāmbavān praṇipatya vyājahāra //
ViPur, 5, 4, 5.2 kiṃ vānyairamaraiḥ sarvairmadbāhubalanirjitaiḥ //
ViPur, 5, 7, 6.2 yo mayā nirjitastyaktvā duṣṭo naṣṭaḥ payonidhim //
ViPur, 5, 22, 9.2 jīvamāne gate kṛṣṇastaṃ nāmanyata nirjitam //
ViPur, 5, 26, 8.2 nirjitāśca samāgamya rāmādyairyadupuṃgavaiḥ //
ViPur, 5, 26, 10.2 nirjitaḥ pātitaścorvyāṃ līlayaiva sa cakriṇā //
ViPur, 5, 26, 11.1 nirjitya rukmiṇaṃ samyagupayeme sa rukmiṇīm /
ViPur, 5, 33, 8.2 yudhyamāno yathāśakti yadā vīryeṇa nirjitaḥ //
ViPur, 5, 35, 5.2 bhīṣmadroṇādayaścainaṃ babandhuryudhi nirjitam //
ViPur, 5, 38, 41.2 tenātīvāsi vicchāyo nyūnair vā yudhi nirjitaḥ //
ViPur, 5, 38, 49.2 vinā tenādya kṛṣṇena gopālair asmi nirjitaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 292.1 guruṃ huṃkṛtya tvaṃkṛtya vipraṃ nirjitya vādataḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 17.1 dhyāyataścaraṇāmbhojaṃ bhāvanirjitacetasā /
BhāgPur, 1, 10, 23.1 sa vā ayaṃ yat padam atra sūrayo jitendriyā nirjitamātariśvanaḥ /
BhāgPur, 1, 14, 37.2 nirjitya saṃkhye tridaśāṃstadāśiṣo haranti vajrāyudhavallabhocitāḥ //
BhāgPur, 11, 10, 22.2 tenāpi nirjitaṃ sthānaṃ yathā gacchati tac chṛṇu //
BhāgPur, 11, 14, 33.2 viparyayeṇāpi śanair abhyasen nirjitendriyaḥ //
Bhāratamañjarī
BhāMañj, 1, 115.2 kadrūṃ vahantīṃ skandhena savyājapaṇanirjitām //
BhāMañj, 1, 152.1 nirjitena surendreṇa sakhyaṃ kṛtvā jagāda tam /
BhāMañj, 1, 601.1 sānujo bālakelīṣu nirjito 'tha suyodhanaḥ /
BhāMañj, 1, 905.2 nirjito 'haṃ tvayā vīra darpastyakto 'dhunā mayā //
BhāMañj, 1, 915.1 pareṇa brahmacaryeṇa nirjito 'haṃ tvayārjuna /
BhāMañj, 1, 1207.1 sundopasundāvasurau nirjitāmaramaṇḍalau /
BhāMañj, 5, 594.1 prasthitaṃ māṃ tato dṛṣṭvā nirjitāśeṣabhūmipam /
BhāMañj, 5, 632.2 nirjitya bhārgavaṃ yatnādyuddhe ślathamanoratham //
BhāMañj, 6, 398.1 ratnakuṇḍalakeyūrakirīṭadyutinirjitāḥ /
BhāMañj, 7, 164.1 śaktyā śaktimato yuddhe nirjitāste pradudruvuḥ /
BhāMañj, 7, 221.2 garjadbhirnirjitāḥ senā dudruvurdharmanandanam //
BhāMañj, 7, 427.2 mām anirjitya kaunteya bhettuṃ śakyā na vāhinī //
BhāMañj, 7, 530.1 sa tena nirjitaḥ pūrvaṃ somadatto 'timanyunā /
BhāMañj, 8, 57.1 ākhaṇḍalaḥ sānucaraḥ khāṇḍave yena nirjitaḥ /
BhāMañj, 8, 72.1 smartāsi vigaladdarpo nirjitaḥ savyasācinā /
BhāMañj, 13, 1441.1 tatsuto 'pi divodāsastaireva yudhi nirjitaḥ /
BhāMañj, 13, 1756.1 nirjitākhilagīrvāṇagandharvā dānavāḥ purā /
BhāMañj, 14, 170.2 ko 'nyathā tvāṃ raṇe śakto jetuṃ nirjitadhūrjaṭim //
BhāMañj, 18, 28.2 abhimanyuṃ ca rucirākāranirjitamanmatham //
Garuḍapurāṇa
GarPur, 1, 68, 1.3 indrādyā nirjitāstena vijetuṃ tairna śakyate //
GarPur, 1, 105, 46.1 guruṃ tvaṃkṛtya huṃkṛtya vipraṃ nirjitya vādataḥ /
GarPur, 1, 111, 2.2 nirjitya parasainyāni kṣitaṃ dharmeṇa pālayet //
Gītagovinda
GītGov, 3, 20.1 pāṇau mā kuru cūtasāyakam amum mā cāpam āropaya krīḍānirjitaviśva mūrchitajanāghātena kim pauruṣam /
GītGov, 3, 23.2 tasyām anaṅgajayajaṅgamadevatāyām astrāṇi nirjitajaganti kim arpitāni //
Kathāsaritsāgara
KSS, 2, 2, 25.1 sa tena bāhuyuddhena śrīdattenātha nirjitaḥ /
KSS, 3, 6, 2.1 tvadbuddhyā nirjitāḥ sarve pṛthivyāṃ bhūbhṛto mayā /
KSS, 3, 6, 89.1 atrāntare devarājas tārakāsuranirjitaḥ /
Rasaratnasamuccaya
RRS, 8, 66.2 vidvadbhirnirjitaḥ sūto naṣṭapiṣṭiḥ sa ucyate //
Rasendracūḍāmaṇi
RCūM, 4, 85.2 vidvadbhirnirjitaḥ sūto naṣṭapiṣṭaḥ sa ucyate //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 6.1 yadanvaye nirjitatarkavādipadaḥ padaṃ tatparamā vyabhāti /
RasPr zu GītGov, 1, 1.2, 11.1 tannandano nirjitapūrvarājacāritrasampāditamedinīkaḥ /
Smaradīpikā
Smaradīpikā, 1, 3.1 smaran nirjitya rudreṇa paścād uddīpitaḥ smaraḥ /
Āryāsaptaśatī
Āsapt, 2, 350.1 paśyottaras tanūdari phālgunam āsādya nirjitavipakṣaḥ /
Śukasaptati
Śusa, 4, 6.8 govindastu viṣṇunā viṣakanyāprabhāveṇa nirjitaḥ /
Śusa, 17, 4.1 anyadā guṇāḍhyo dyūtanirjitaḥ khaṭikāhasto veśyayā dhṛtaḥ /
Śusa, 27, 2.16 uktipratyuktivādena nirjitaḥ /
Caurapañcaśikā
CauP, 1, 29.2 saundaryanirjitarati dvijarājakānti kāntām ihātivimalatvamahāguṇena //
CauP, 1, 32.2 lāvaṇyanirjitaratikṣatikāmadarpaṃ bhūyaḥ puraḥ pratipadaṃ na vilokyate yat //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 58.2 nirjitya dānavān devā alabhanta manorathān //
GokPurS, 7, 65.1 nirjitaḥ kauśikas tv īrṣyād rudram ārādhya yatnataḥ /
GokPurS, 11, 25.2 dharmeṇa nirjito 'dharmo dharmaṃ jeṣya iti dhruvaṃ /
GokPurS, 11, 29.1 nirjitā dharmaputrais tu satyādyair duḥkhitā bhṛśam /
GokPurS, 11, 35.3 vindhyena nirjito meru putrābhyāṃ saha duḥkhitaḥ //
Haribhaktivilāsa
HBhVil, 1, 62.1 nīrujo nirjitāśeṣapātakaḥ śraddhayānvitaḥ /
HBhVil, 5, 183.2 lāvaṇyasārasamudāyavinirmitāṅgasaundaryanirjitamanobhavadehakāntim //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 61.2 nirjitya parasainyāni kṣitiṃ dharmeṇa pālayet //
ParDhSmṛti, 11, 53.1 vivādenāpi nirjitya praṇipatya prasādayet /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 66.2, 5.0 nirjito bandhanena naṣṭasvarūpaḥ yadvā nirjito mṛtaḥ sa sūtaḥ vidvadbhir naṣṭapiṣṭir ucyate //
RRSBoṬ zu RRS, 8, 66.2, 5.0 nirjito bandhanena naṣṭasvarūpaḥ yadvā nirjito mṛtaḥ sa sūtaḥ vidvadbhir naṣṭapiṣṭir ucyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 107.1 tadyathāpi nāma mañjuśrī rājā bhavati balacakravartī balena taṃ svakaṃ rājyaṃ nirjināti //
SDhPS, 13, 117.1 evameva mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā svena bāhubalanirjitena puṇyabalanirjitena traidhātuke dharmeṇa dharmarājyaṃ kārayati //
SDhPS, 13, 117.1 evameva mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā svena bāhubalanirjitena puṇyabalanirjitena traidhātuke dharmeṇa dharmarājyaṃ kārayati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 37, 2.3 nirjitāstatra tīrthe ca snātvā siddhiṃ parāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 1.3 sarvāndevāṃśca nirjitya kasminsthāne samāsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 10.2 ye tvayā nirjitāḥ pūrvaṃ dānavā apyanekaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 139.1 sa rāmo rāmacandreṇa aṣṭavarṣeṇa nirjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 140, 4.1 balinā nirjitā yena brahmaviṣṇumaheśvarāḥ /