Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Manusmṛti
Daśakumāracarita
Nāradasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Rasahṛdayatantra
Mugdhāvabodhinī

Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 9.2 adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 17, 25.0 nirṇijya srucaṃ niṣṭapyādbhiḥ pūrayitvā bahiḥparidhi ninayatīmaṃ samudraṃ śatadhāram utsam vyacyamānaṃ bhuvanasya madhye ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman iti //
BaudhŚS, 8, 21, 3.0 athaitāṃ carusthālīṃ sakṣāmakāṣām utkhidya nirṇijya tayodayanīyaṃ śrapayati //
BaudhŚS, 16, 8, 9.0 manasā nirṇijya pātraṃ prayacchati //
BaudhŚS, 18, 8, 8.0 athaitāṃ pātrīṃ nirṇijyopastīrya tasyām enam asaṃghnann ivoddharati //
Chāndogyopaniṣad
ChU, 5, 2, 7.6 nirṇijya kaṃsaṃ camasaṃ vā paścād agneḥ saṃviśati /
Gautamadharmasūtra
GautDhS, 1, 3, 18.1 prahīṇam eke nirṇijya //
GautDhS, 1, 7, 10.1 raktanirṇikte vāsasī //
GautDhS, 1, 9, 7.1 nirṇiktam aśaktau //
Gopathabrāhmaṇa
GB, 2, 4, 12, 6.0 yadi ha vā api nirṇiktasyaiva kulasya saṃdhyukṣeṇa yajate sattvaṃ haivākhyāyābhyupatiṣṭhate //
Jaiminīyabrāhmaṇa
JB, 1, 41, 16.0 atha yā etāḥ sruco nirṇijyodīcīr apa utsiñcati tenarṣīn prīṇāti //
JB, 1, 44, 10.0 atha yā etāṃ srucaṃ nirṇijyodīcīr apa utsiñcati sā sā ghṛtakulyā //
JB, 1, 54, 12.0 athāsmin sthālīm āhareyuḥ sruvaṃ ca srucaṃ ca nirṇijya //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 3, 12.0 yadi duhyamānāvabhindyād anyayā sthālyā nirṇijya dohyā //
Pāraskaragṛhyasūtra
PārGS, 2, 9, 10.0 pātraṃ nirṇijyottarāparasyāṃ diśi ninayed yakṣmaitat ta iti //
Vasiṣṭhadharmasūtra
VasDhS, 13, 26.1 vāsasā maithunavyapetenānirṇiktena //
VasDhS, 14, 24.3 adṛṣṭam adbhir nirṇiktaṃ yacca vācā praśasyate //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 2.2 tair nirṇijya pariveviṣaty evaṃ vā eṣa devānāṃ yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis teṣāmetānyeva pātrāṇi yatsrucaḥ //
ŚBM, 1, 3, 1, 3.2 nirṇenektyevainā etannirṇiktābhiḥ pracarāṇīti tadvai dvayenaiva devebhyo nirṇenijaty ekena manuṣyebhyo 'dbhiśca brahmaṇā ca devebhya āpo hi kuśā brahma yajur ekenaiva manuṣyebhyo 'dbhir evaivam v etan nānā bhavati //
ŚBM, 1, 3, 1, 8.2 yathāvamarśaṃ nirṇijyānavamarśam uttamam parikṣālayed evaṃ tat tasmāt pratapya pratapya prayacchati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 3, 6.0 adhīhi bho 3 iti dakṣiṇair dakṣiṇaṃ savyaiḥ savyaṃ dakṣiṇottaraiḥ pāṇibhir upasaṃgṛhya pādāv ācāryasya nirṇiktau //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 9, 8, 5.0 tat savitur vareṇyam iti pacchaḥ prāśya tat savitur vṛṇīmaha iti paccha ācāmati mahāvyāhṛtibhiś caturthaṃ nirṇijya kāṃsyaṃ carmaṇi vā sthaṇḍile vā saṃviśati //
Ṛgveda
ṚV, 9, 69, 5.1 amṛktena ruśatā vāsasā harir amartyo nirṇijānaḥ pari vyata /
Mahābhārata
MBh, 1, 110, 17.2 samparityaktadharmātmā sunirṇiktātmakalmaṣaḥ //
MBh, 3, 111, 21.2 sunirṇiktaṃ sruksruvaṃ homadhenuḥ kaccit savatsā ca kṛtā tvayādya //
MBh, 3, 184, 13.2 na cāśucir nāpyanirṇiktapāṇir nābrahmavijjuhuyān nāvipaścit /
MBh, 5, 32, 10.3 nirṇiktadharmārthakaro manasvī bahuśruto dṛṣṭimāñśīlavāṃśca //
MBh, 12, 9, 27.2 suparityaktasaṃkalpaḥ sunirṇiktātmakalmaṣaḥ //
MBh, 12, 262, 27.1 teṣām apetatṛṣṇānāṃ nirṇiktānāṃ śubhātmanām /
MBh, 13, 37, 19.1 paryāyeṇa viśuddhena sunirṇiktena karmaṇā /
MBh, 13, 107, 64.2 adṛṣṭam adbhir nirṇiktaṃ yacca vācā praśasyate //
MBh, 14, 47, 3.2 nirṇiktatamasaḥ pūtā vyutkrāntarajaso 'malāḥ //
Manusmṛti
ManuS, 5, 127.2 adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate //
ManuS, 11, 190.1 enasvibhir anirṇiktair nārthaṃ kiṃcit sahācaret /
Daśakumāracarita
DKCar, 2, 7, 60.0 ghanaśileṣṭakāchannachidrānanaṃ tattīradeśaṃ janair aśaṅkanīyaṃ niścitya dinādisnānanirṇiktagātraśca nakṣatrasaṃtānahārayaṣṭyagragrathitaratnam //
Nāradasmṛti
NāSmṛ, 1, 1, 53.1 nirṇiktavyavahāreṣu pramāṇam aphalaṃ bhavet /
NāSmṛ, 1, 1, 54.2 nirṇiktavyavahārāṇāṃ pramāṇam aphalaṃ tathā //
NāSmṛ, 1, 2, 42.2 anutsāritanirṇikte virodhaḥ pretya ceha ca //
Viṣṇusmṛti
ViSmṛ, 23, 47.2 adṛṣṭam adbhir nirṇiktaṃ yacca vācā praśasyate //
ViSmṛ, 54, 31.1 enasvibhir nirṇiktair nārthaṃ kiṃcit samācaret /
Yājñavalkyasmṛti
YāSmṛ, 1, 191.2 vākśastam ambunirṇiktam ajñātaṃ ca sadā śuci //
Bhāgavatapurāṇa
BhāgPur, 3, 28, 27.1 bāhūṃś ca mandaragireḥ parivartanena nirṇiktabāhuvalayān adhilokapālān /
BhāgPur, 11, 18, 46.1 iti svadharmanirṇiktasattvo nirjñātamadgatiḥ /
Rasahṛdayatantra
RHT, 8, 3.2 kramaśo hi vakṣyamāṇairnirṇikto raṃjanaṃ kurute //
Mugdhāvabodhinī
MuA zu RHT, 8, 3.2, 2.0 athānantaraṃ rasaḥ rasendro yadā vakṣyamāṇaiḥ śvetādibhiḥ rāgaiḥ rajyate tadā nijakarme varṇaṃ svakīyameva svābhāvikaṃ rūpaṃ na jahāti na tyajati punastaireva rāgaiḥ nirṇikto raktaḥ san rañjanaṃ kurute rāgadāyī bhavatīti //