Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 22, 13.1 tasya gātraṃ hataṃ tatra nirdagdhasya mahātmanā /
Rām, Bā, 53, 22.2 nirdagdhaṃ tad balaṃ sarvaṃ pradīptair iva pāvakaiḥ //
Rām, Bā, 54, 6.2 huṃkāreṇaiva tān sarvān nirdadāha mahān ṛṣiḥ //
Rām, Bā, 54, 21.2 yais tat tapovanaṃ sarvaṃ nirdagdhaṃ cāstratejasā //
Rām, Ay, 98, 64.1 ṛṇāni trīṇy apākurvan durhṛdaḥ sādhu nirdahan /
Rām, Ār, 10, 64.2 cakṣuṣānalakalpena nirdagdho nidhanaṃ gataḥ //
Rām, Ār, 54, 10.2 rakṣas tvam adya nirdagdho gaccheḥ sadyaḥ parābhavam //
Rām, Ār, 60, 20.1 mama bāṇāgninirdagdho bhasmībhūto bhaviṣyasi /
Rām, Ār, 63, 21.2 īdṛśīyaṃ mamālakṣmīr nirdahed api pāvakam //
Rām, Ki, 57, 7.1 nirdagdhapakṣaḥ patito vindhye 'haṃ vānarottamāḥ /
Rām, Ki, 57, 12.1 nirdagdhapakṣo gṛdhro 'haṃ gatavīryaḥ plavaṃgamāḥ /
Rām, Ki, 57, 33.2 nirdagdhapakṣaṃ saṃpātiṃ vānarāḥ sumahaujasaḥ //
Rām, Ki, 59, 4.2 sūryātapaparītāṅgo nirdagdhaḥ sūryaraśmibhiḥ //
Rām, Ki, 60, 14.2 pramādāt tatra nirdagdhaḥ patan vāyupathād aham //
Rām, Ki, 62, 4.2 māṃ nirdahati saṃtāpo vitarkair bahubhir vṛtam //
Rām, Ki, 62, 10.2 ādityaraśminirdagdhau pakṣau me punar utthitau //
Rām, Su, 11, 53.2 apaśyan rāghavo bhāryāṃ nirdahet sarvavānarān //
Rām, Su, 24, 30.2 bhaviṣyati purī laṅkā nirdagdhā rāmasāyakaiḥ //
Rām, Su, 28, 14.2 nirdahed api kākutsthaḥ kruddhastīvreṇa cakṣuṣā //
Rām, Su, 53, 23.2 api sā nirdahed agniṃ na tām agniḥ pradhakṣyati //
Rām, Su, 57, 3.2 tapasā dhārayel lokān kruddhā vā nirdahed api //
Rām, Yu, 24, 24.2 vanaṃ nirdahato gharme yathārūpaṃ vibhāvasoḥ //
Rām, Yu, 47, 6.2 nirdahiṣyāmi bāṇaughair vanaṃ dīptair ivāgnibhiḥ //
Rām, Yu, 47, 86.2 nirdahyamānaḥ sahasā nipapāta mahītale //
Rām, Yu, 53, 36.2 nirdahiṣyāmi saṃkruddhaḥ śalabhān iva pāvakaḥ //
Rām, Yu, 62, 18.1 tāni nirdahyamānāni dūrataḥ pracakāśire /
Rām, Yu, 73, 18.1 sa rākṣasānāṃ tat sainyaṃ kālāgnir iva nirdahan /
Rām, Yu, 81, 16.2 nābhijagmur mahāghoraṃ nirdahantaṃ śarāgninā //
Rām, Yu, 83, 4.2 bhayāvyaktakathāṃstatra nirdahann iva cakṣuṣā //
Rām, Yu, 87, 7.2 nirdadāha kapīn sarvāṃste prapetuḥ samantataḥ //
Rām, Yu, 90, 33.2 jagāma sumahākrodhaṃ nirdahann iva cakṣuṣā //
Rām, Yu, 91, 22.1 nirdadāha sa tān bāṇān rāmakārmukaniḥsṛtān /
Rām, Utt, 32, 35.2 kārtavīryabalaṃ kruddhā nirdahantyagnitejasaḥ //
Rām, Utt, 61, 6.1 tvayi madbāṇanirdagdhe patite 'dya niśācara /
Rām, Utt, 71, 11.2 krodhena hi pitā me 'sau trailokyam api nirdahet //
Rām, Utt, 72, 3.2 nirdahann iva lokāṃstrīñ śiṣyāṃścedam uvāca ha //
Rām, Utt, 76, 11.2 pibantam iva lokāṃstrīnnirdahantam ivāmbaram //
Rām, Utt, 95, 5.2 uvāca lakṣmaṇaṃ vākyaṃ nirdahann iva cakṣuṣā //