Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Kaṭhāraṇyaka
Mugdhāvabodhinī
Rasakāmadhenu
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 8, 27, 9.0 āpaḥ pādāvanejanīr dviṣantaṃ nirdahantu me //
Atharvaprāyaścittāni
AVPr, 2, 5, 11.1 nirdagdhā no amitrā yathedaṃ barhis tathā /
Atharvaveda (Śaunaka)
AVŚ, 7, 108, 2.2 vaiśvānareṇa sayujā sajoṣās tān pratīco nirdaha jātavedaḥ //
AVŚ, 9, 2, 9.2 teṣāṃ pannānām adhamā tamāṃsy agne vāstūny anu nirdaha tvam //
Baudhāyanadharmasūtra
BaudhDhS, 4, 7, 10.1 vipro bhavati pūtātmā nirdagdhavṛjinendhanaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 8, 8.0 aṅgāram adhivartayati nirdagdhaṃ rakṣo nirdagdhā arātaya iti //
BaudhŚS, 1, 8, 8.0 aṅgāram adhivartayati nirdagdhaṃ rakṣo nirdagdhā arātaya iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 23, 8.13 agne akṣīṇi nirdaha svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 24, 4.1 tat savyasyāṅgulyādhinidhāya kapāle 'ṅgāram adhivartayati nirdagdhaṃ rakṣo nirdagdhā arātaya iti //
BhārŚS, 1, 24, 4.1 tat savyasyāṅgulyādhinidhāya kapāle 'ṅgāram adhivartayati nirdagdhaṃ rakṣo nirdagdhā arātaya iti //
Gopathabrāhmaṇa
GB, 2, 4, 3, 7.0 ghorasya vā āṅgirasasyaitad ārṣaṃ ned yajñaṃ nirdahecchasyamānam //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 7.30 agneyakṣīṇi nirdaha /
Jaiminigṛhyasūtra
JaimGS, 2, 9, 27.8 pūjitāḥ pūjayanty ete nirdahanty avamānitāḥ //
Jaiminīyabrāhmaṇa
JB, 1, 134, 10.0 bṛhadrathantarayor ha vā etan nidhanābhyāṃ nirdagdham //
Kauśikasūtra
KauśS, 13, 39, 2.1 śvetā kṛṣṇā rohiṇī jātavedo yās te tanūs tiraścīnā nirdahantīḥ śvasantīḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 7.1 nirdagdham iti dakṣiṇāparasyāṃ diśi catuṣpathe nidhāyopadhānaṃ sīsaṃ ca tasminn adhy adhimārjayante /
Kāṭhakasaṃhitā
KS, 6, 3, 53.0 īśvaram asyāśāntaṃ śucā paśūn nirdahaḥ //
KS, 11, 4, 83.0 sa idaṃ nirdahann acarat //
KS, 19, 1, 26.0 sa yatrayatrāvasat tan niradahat tat kalmāṣam abhavat //
KS, 19, 2, 14.0 agnir hy asya reto niradahat //
KS, 19, 9, 17.0 sa enaṃ nirdahati //
KS, 19, 11, 25.0 agnir asya reto nirdahet //
KS, 20, 5, 23.0 yat pṛthivyāṃ cinvītauṣadhīś śucā nirdahed yad antarikṣe vayāṃsi yad divi divam //
KS, 20, 7, 20.0 sa enaṃ nirdahati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 8, 1.1 nirdagdhaṃ rakṣo nirdagdhārātiḥ /
MS, 1, 1, 8, 1.1 nirdagdhaṃ rakṣo nirdagdhārātiḥ /
MS, 1, 4, 8, 31.0 yat saṃprati paścād anvāsīta prajām asyā nirdahet //
MS, 1, 5, 8, 25.0 tābhir vai te tān niradahan //
MS, 1, 8, 3, 32.0 tejo 'śāntaṃ paśūn nirdahati //
MS, 1, 10, 7, 26.0 yad dakṣiṇā prajām asya nirdahet //
MS, 1, 10, 7, 28.0 yad udaṅ paśūn asya nirdahet //
Pañcaviṃśabrāhmaṇa
PB, 2, 17, 3.0 apaśavyeva tu vā īśvarā paśūn nirdahaḥ kilāsatvān nūbhayamati hi niṣṭapataḥ //
PB, 13, 9, 16.0 āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate //
Taittirīyasaṃhitā
TS, 1, 1, 7, 1.3 nirdagdhaṃ rakṣo nirdagdhā arātayaḥ /
TS, 1, 1, 7, 1.3 nirdagdhaṃ rakṣo nirdagdhā arātayaḥ /
TS, 2, 2, 5, 2.1 vā etasyāśānto yonim prajāyai paśūnāṃ nirdahati yo 'lam prajāyai san prajāṃ na vindate /
TS, 5, 1, 5, 52.1 agnir hy asya yoniṃ nirdahati //
TS, 6, 6, 11, 32.0 yad ukthye gṛhṇīyāt prajām paśūn asya nirdahet //
Taittirīyāraṇyaka
TĀ, 5, 6, 3.9 prajāṃ paśūn asya nirdahet /
TĀ, 5, 6, 12.6 prajāṃ tv asyai nirdahet /
TĀ, 5, 6, 12.9 nāsyai prajāṃ nirdahet /
TĀ, 5, 6, 12.12 nāsyai prajāṃ nirdahati /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 12, 1.0 bhūḥ sruvaṃ gṛhṇāmīti sruvaṃ gṛhītvā varṣiṣṭhe adhi nāka iti vedyadhastātsamidhau nyasyāhīno nirvapāmīti sruvaṃ prakṣālya nirdagdhamiti paryagniṃ kṛtvā niṣṭaptamiti samidhor nidadhyāt //
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 4.1 anabhisṛjan kapālam aṅgāram adhivartayati nirdagdhaṃ rakṣa iti //
Āpastambaśrautasūtra
ĀpŚS, 7, 19, 8.0 nirdagdhaṃ rakṣo nirdagdhā arātaya ity āhavanīyasyāntame 'ṅgāre vapāṃ nikūḍyāntarā yūpam āhavanīyaṃ ca dakṣiṇātihṛtya pratiprasthātre prayacchati //
ĀpŚS, 7, 19, 8.0 nirdagdhaṃ rakṣo nirdagdhā arātaya ity āhavanīyasyāntame 'ṅgāre vapāṃ nikūḍyāntarā yūpam āhavanīyaṃ ca dakṣiṇātihṛtya pratiprasthātre prayacchati //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 17.2 yad apo vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 16, 4.2 bālāś ca kulavṛddhāś ca nirdahanty apamānitāḥ //
Mahābhārata
MBh, 1, 1, 190.2 nirdahantaṃ prajāḥ kālaṃ kālaḥ śamayate punaḥ //
MBh, 1, 7, 21.2 tathā tvadarcirnirdagdhaṃ sarvaṃ śuci bhaviṣyati //
MBh, 1, 11, 3.6 nirdahann iva kopena satyavāk saṃśitavrataḥ //
MBh, 1, 65, 36.1 tejasā nirdahellokān kampayed dharaṇīṃ padā /
MBh, 1, 68, 21.2 kaṭākṣair nirdahantīva tiryag rājānam aikṣata //
MBh, 1, 78, 22.6 nirdahantīva savrīḍāṃ śarmiṣṭhāṃ samudīkṣya ca /
MBh, 1, 82, 7.2 ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati //
MBh, 1, 98, 2.2 nirdagdhaṃ kṣatram asakṛd rathena jayatā mahīm //
MBh, 1, 216, 33.2 meghastanitanirghoṣaṃ sarvabhūtāni nirdahan //
MBh, 2, 39, 19.2 matpratāpāgninirdagdhaṃ pataṃgam iva vahninā //
MBh, 2, 61, 10.3 dīpte 'gnau sahitau bāhū nirdaheyaṃ balād iva //
MBh, 2, 71, 11.1 nāhaṃ janaṃ nirdaheyaṃ dṛṣṭvā ghoreṇa cakṣuṣā /
MBh, 3, 2, 55.2 putradārabhṛtāś caiva nirdaheyur apūjitāḥ //
MBh, 3, 46, 36.2 nirdaheyur mama sutān kiṃ punar manyuneritāḥ //
MBh, 3, 83, 111.1 yathā ca vṛtrahā sarvān sapatnān nirdahat purā /
MBh, 3, 158, 50.2 tadaiva tvaṃ na nirdagdhaḥ sabalaḥ sapadānugaḥ //
MBh, 3, 186, 62.1 nirdahan nāgalokaṃ ca yacca kiṃcit kṣitāviha /
MBh, 3, 186, 63.2 nirdahatyaśivo vāyuḥ sa ca saṃvartako 'nalaḥ //
MBh, 3, 193, 27.2 nirdagdhuṃ pṛthivīpāla sa hi varṣaśatair api //
MBh, 3, 266, 49.3 nirdagdhapakṣaḥ patito hyaham asmin mahāgirau //
MBh, 3, 274, 31.2 neśurbrahmāstranirdagdhā na ca bhasmāpyadṛśyata //
MBh, 3, 299, 17.2 nirdagdhāḥ śatravaḥ sarve vasatā bhuvi sarvaśaḥ //
MBh, 4, 1, 2.52 nirdagdhāḥ śatravaḥ sarve vasatā gavi varṣaśaḥ /
MBh, 4, 33, 14.2 nirdahaiṣām anīkāni bhīmena śaratejasā //
MBh, 4, 64, 5.3 mā tvā brahmaviṣaṃ ghoraṃ samūlam api nirdahet //
MBh, 5, 9, 14.1 nirdahann iva cakṣurbhyāṃ yo 'sāvāste taponidhiḥ /
MBh, 5, 22, 31.2 no cet kurūn saṃjaya nirdahetām indrāviṣṇū daityasenāṃ yathaiva /
MBh, 5, 36, 5.2 ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati //
MBh, 5, 36, 7.1 marmāṇyasthīni hṛdayaṃ tathāsūn ghorā vāco nirdahantīha puṃsām /
MBh, 5, 37, 57.2 tadā tacca vanaṃ cānyannirdahatyāśu tejasā //
MBh, 5, 47, 7.3 yudhiṣṭhireṇendrakalpena caiva yo 'padhyānānnirdahed gāṃ divaṃ ca //
MBh, 5, 57, 26.1 nirdagdhaṃ bhīmasenena sainyaṃ hatarathadvipam /
MBh, 5, 70, 87.2 nirdaheyaṃ kurūn sarvān iti me dhīyate matiḥ //
MBh, 5, 159, 9.2 nirdaheyam ahaṃ krodhāt tṛṇānīva hutāśanaḥ //
MBh, 5, 164, 5.2 nirdahed api lokāṃstrīn icchann eṣa mahāyaśāḥ //
MBh, 5, 194, 17.2 astrāgninā nirdaheyaṃ pāṇḍavānām anīkinīm //
MBh, 6, 46, 20.2 nirdahyamānān bhīṣmeṇa droṇena ca mahātmanā //
MBh, 6, 92, 29.1 droṇastu samare vīraṃ nirdahantaṃ sutāṃstava /
MBh, 6, 94, 3.1 udvṛtya cakṣuṣī kopānnirdahann iva bhārata /
MBh, 6, 103, 51.1 devavrataḥ kṛtī bhīṣmaḥ prekṣitenāpi nirdahet /
MBh, 6, 112, 79.2 avaikṣata kaṭākṣeṇa nirdahann iva bhārata //
MBh, 6, 112, 88.2 nirdadāha raṇe śūrān vanaṃ vahnir iva jvalan //
MBh, 6, 116, 44.1 na nirdahati te yāvat krodhadīptekṣaṇaścamūm /
MBh, 7, 9, 9.2 yo hyeko hi mahābāhur nirdahed ghoracakṣuṣā /
MBh, 7, 9, 58.1 nirdahantaṃ raṇe yodhān dārayantaṃ ca sarvaśaḥ /
MBh, 7, 13, 2.1 nirdahantam anīkāni sākṣād agnim ivotthitam /
MBh, 7, 20, 20.1 nirdahantam anīkāni tāni tāni punaḥ punaḥ /
MBh, 7, 40, 12.1 sa kakṣe 'gnir ivotsṛṣṭo nirdahaṃstarasā ripūn /
MBh, 7, 68, 53.2 nirdahed analo 'raṇyaṃ yathā vāyusamīritaḥ //
MBh, 7, 83, 34.1 tataḥ krodhābhitāmrākṣo nirdahann iva pāvakaḥ /
MBh, 7, 101, 56.2 tapasvī kṛtavidyaśca prekṣitenāpi nirdahet //
MBh, 7, 108, 31.1 nirdahantau mahārāja śaravṛṣṭyā parasparam /
MBh, 7, 117, 5.1 adya madbāṇanirdagdhaṃ patitaṃ dharaṇītale /
MBh, 7, 120, 9.2 netrābhyāṃ krodhadīptābhyāṃ sampraikṣannirdahann iva //
MBh, 7, 133, 42.1 yudhiṣṭhiraśca pṛthivīṃ nirdahed ghoracakṣuṣā /
MBh, 7, 135, 11.1 adya madbāṇanirdagdhāḥ pāñcālāḥ somakāstathā /
MBh, 7, 135, 35.1 nirdahann iva cakṣurbhyāṃ pārṣataṃ so 'bhyavaikṣata /
MBh, 7, 143, 1.2 śatānīkaṃ śaraistūrṇaṃ nirdahantaṃ camūṃ tava /
MBh, 7, 144, 5.2 krodhasaṃraktanayanau nirdahantau parasparam //
MBh, 7, 165, 14.2 nirdahan kṣatriyavrātān droṇaḥ paryacarad raṇe //
MBh, 7, 165, 102.2 droṇo brahmāstranirdagdhaṃ preṣayāmāsa mṛtyave //
MBh, 8, 33, 26.2 nirdahan pāṇḍavavanaṃ cāru paryacarad raṇe //
MBh, 8, 40, 122.1 sa roṣān niḥśvasan rājan nirdahann iva cakṣuṣā /
MBh, 8, 51, 97.2 nirdahantaṃ samārohan durdharṣaṃ droṇam ojasā //
MBh, 8, 58, 18.2 kuravaḥ paryavartanta nirdagdhāḥ savyasācinā //
MBh, 9, 62, 60.2 cakṣuṣā krodhadīptena nirdagdhuṃ tapaso balāt //
MBh, 10, 4, 23.2 hṛdayaṃ nirdahanme 'dya rātryahāni na śāmyati //
MBh, 10, 4, 27.2 sa punar hṛdayaṃ kasya krūrasyāpi na nirdahet //
MBh, 11, 1, 34.2 tān keśavārcirnirdagdhānna tvaṃ śocitum arhasi //
MBh, 11, 23, 30.1 yasya nirdahataḥ senāṃ gatir agner ivābhavat /
MBh, 12, 39, 36.2 mahendrāśaninirdagdhaḥ pādapo 'ṅkuravān iva //
MBh, 12, 83, 31.2 vaiśvānara iva kruddhaḥ samūlam api nirdahet /
MBh, 12, 92, 15.2 ā mūlaṃ nirdahatyeva mā sma durbalam āsadaḥ //
MBh, 12, 159, 45.2 tayā sa kāye nirdagdhe mṛtyunā pretya śudhyati /
MBh, 12, 207, 14.1 pāpmānaṃ nirdahed evam antarbhūtaṃ rajomayam /
MBh, 12, 288, 16.2 ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati //
MBh, 12, 300, 5.1 caturvidhaṃ prajājālaṃ nirdahatyāśu tejasā /
MBh, 12, 318, 22.1 nirdagdhaṃ paradehena paradehaṃ calācalam /
MBh, 13, 14, 129.1 nirdadāha jagat kṛtsnaṃ trailokyaṃ sacarācaram /
MBh, 13, 41, 24.2 dṛṣṭvā tvāṃ nirdahed adya krodhadīptena cakṣuṣā //
MBh, 13, 65, 31.1 na coṣarāṃ na nirdagdhāṃ mahīṃ dadyāt kathaṃcana /
MBh, 13, 94, 19.2 tad dāva iva nirdahyāt prāpto rājapratigrahaḥ //
MBh, 13, 101, 36.2 avajñātāvadhūtāśca nirdahantyadhamānnarān //
MBh, 13, 126, 20.1 tato viṣṇur vanaṃ dṛṣṭvā nirdagdham arikarśanaḥ /
MBh, 13, 140, 8.1 tena dīptāṃśujālena nirdagdhā dānavāstadā /
MBh, 13, 146, 7.1 yannirdahati yat tīkṣṇo yad ugro yat pratāpavān /
MBh, 14, 67, 13.2 droṇaputrāstranirdagdhaṃ jīvayainaṃ mamātmajam //
MBh, 15, 35, 20.2 dṛśyate devadevaḥ sa siddhair nirdagdhakilbiṣaiḥ //
MBh, 17, 2, 21.2 ekāhnā nirdaheyaṃ vai śatrūn ityarjuno 'bravīt /
Manusmṛti
ManuS, 4, 136.1 etat trayaṃ hi puruṣaṃ nirdahed avamānitam /
ManuS, 11, 90.2 tayā sa kāye nirdagdhe mucyate kilbiṣāt tataḥ //
ManuS, 11, 242.2 tat sarvaṃ nirdahanty āśu tapasaiva tapodhanāḥ //
ManuS, 11, 247.1 yathaidhas tejasā vahniḥ prāptaṃ nirdahati kṣaṇāt /
Rāmāyaṇa
Rām, Bā, 22, 13.1 tasya gātraṃ hataṃ tatra nirdagdhasya mahātmanā /
Rām, Bā, 53, 22.2 nirdagdhaṃ tad balaṃ sarvaṃ pradīptair iva pāvakaiḥ //
Rām, Bā, 54, 6.2 huṃkāreṇaiva tān sarvān nirdadāha mahān ṛṣiḥ //
Rām, Bā, 54, 21.2 yais tat tapovanaṃ sarvaṃ nirdagdhaṃ cāstratejasā //
Rām, Ay, 98, 64.1 ṛṇāni trīṇy apākurvan durhṛdaḥ sādhu nirdahan /
Rām, Ār, 10, 64.2 cakṣuṣānalakalpena nirdagdho nidhanaṃ gataḥ //
Rām, Ār, 54, 10.2 rakṣas tvam adya nirdagdho gaccheḥ sadyaḥ parābhavam //
Rām, Ār, 60, 20.1 mama bāṇāgninirdagdho bhasmībhūto bhaviṣyasi /
Rām, Ār, 63, 21.2 īdṛśīyaṃ mamālakṣmīr nirdahed api pāvakam //
Rām, Ki, 57, 7.1 nirdagdhapakṣaḥ patito vindhye 'haṃ vānarottamāḥ /
Rām, Ki, 57, 12.1 nirdagdhapakṣo gṛdhro 'haṃ gatavīryaḥ plavaṃgamāḥ /
Rām, Ki, 57, 33.2 nirdagdhapakṣaṃ saṃpātiṃ vānarāḥ sumahaujasaḥ //
Rām, Ki, 59, 4.2 sūryātapaparītāṅgo nirdagdhaḥ sūryaraśmibhiḥ //
Rām, Ki, 60, 14.2 pramādāt tatra nirdagdhaḥ patan vāyupathād aham //
Rām, Ki, 62, 4.2 māṃ nirdahati saṃtāpo vitarkair bahubhir vṛtam //
Rām, Ki, 62, 10.2 ādityaraśminirdagdhau pakṣau me punar utthitau //
Rām, Su, 11, 53.2 apaśyan rāghavo bhāryāṃ nirdahet sarvavānarān //
Rām, Su, 24, 30.2 bhaviṣyati purī laṅkā nirdagdhā rāmasāyakaiḥ //
Rām, Su, 28, 14.2 nirdahed api kākutsthaḥ kruddhastīvreṇa cakṣuṣā //
Rām, Su, 53, 23.2 api sā nirdahed agniṃ na tām agniḥ pradhakṣyati //
Rām, Su, 57, 3.2 tapasā dhārayel lokān kruddhā vā nirdahed api //
Rām, Yu, 24, 24.2 vanaṃ nirdahato gharme yathārūpaṃ vibhāvasoḥ //
Rām, Yu, 47, 6.2 nirdahiṣyāmi bāṇaughair vanaṃ dīptair ivāgnibhiḥ //
Rām, Yu, 47, 86.2 nirdahyamānaḥ sahasā nipapāta mahītale //
Rām, Yu, 53, 36.2 nirdahiṣyāmi saṃkruddhaḥ śalabhān iva pāvakaḥ //
Rām, Yu, 62, 18.1 tāni nirdahyamānāni dūrataḥ pracakāśire /
Rām, Yu, 73, 18.1 sa rākṣasānāṃ tat sainyaṃ kālāgnir iva nirdahan /
Rām, Yu, 81, 16.2 nābhijagmur mahāghoraṃ nirdahantaṃ śarāgninā //
Rām, Yu, 83, 4.2 bhayāvyaktakathāṃstatra nirdahann iva cakṣuṣā //
Rām, Yu, 87, 7.2 nirdadāha kapīn sarvāṃste prapetuḥ samantataḥ //
Rām, Yu, 90, 33.2 jagāma sumahākrodhaṃ nirdahann iva cakṣuṣā //
Rām, Yu, 91, 22.1 nirdadāha sa tān bāṇān rāmakārmukaniḥsṛtān /
Rām, Utt, 32, 35.2 kārtavīryabalaṃ kruddhā nirdahantyagnitejasaḥ //
Rām, Utt, 61, 6.1 tvayi madbāṇanirdagdhe patite 'dya niśācara /
Rām, Utt, 71, 11.2 krodhena hi pitā me 'sau trailokyam api nirdahet //
Rām, Utt, 72, 3.2 nirdahann iva lokāṃstrīñ śiṣyāṃścedam uvāca ha //
Rām, Utt, 76, 11.2 pibantam iva lokāṃstrīnnirdahantam ivāmbaram //
Rām, Utt, 95, 5.2 uvāca lakṣmaṇaṃ vākyaṃ nirdahann iva cakṣuṣā //
Agnipurāṇa
AgniPur, 14, 23.1 aśvatthāmāstranirdagdhaṃ jīvayāmāsa vai hariḥ /
AgniPur, 18, 14.1 sa dhanvī kavacī jātastejasā nirdahanniva /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 13, 28.1 nirdagdhaṃ bādarāṅgāraistutthaṃ cetthaṃ niṣecitam /
AHS, Utt., 13, 37.2 nirdagdhaṃ samaghṛtam añjanaṃ ca peṣyaṃ yogo 'yaṃ nayanabalaṃ karoti gārdhram //
Bodhicaryāvatāra
BoCA, 1, 14.1 yugāntakālānalavan mahānti pāpāni yan nirdahati kṣaṇena /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 391.1 athavā nirdahatv eṣa dīptaśāpahutāśanaḥ /
Daśakumāracarita
DKCar, 2, 1, 18.1 so 'pi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ //
DKCar, 2, 2, 99.1 pratikitavastu nirdahanniva krodhatāmrayā dṛśā māmabhivīkṣya śikṣayasi re dyūtavartma hāsavyājena //
Harivaṃśa
HV, 2, 22.1 sa dhanvī kavacī jātas tejasā nirdahann iva /
HV, 9, 60.2 nirdagdhuṃ pṛthivīpāla ciraṃ yugaśatair api /
HV, 15, 60.1 sa mayāstrapratāpena nirdagdho raṇamūrdhani /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 92.1 mukhendur api te caṇḍi māṃ nirdahati nirdayam /
Kūrmapurāṇa
KūPur, 1, 14, 93.1 ye 'nye śāpāgninirdagdhā dadhīcasya maharṣayaḥ /
KūPur, 1, 28, 27.2 dadhīcaśāpanirdagdhāḥ purā dakṣādhvare dvijāḥ //
KūPur, 1, 28, 29.1 ye cānye śāpanirdagdhā gautamasya mahātmanaḥ /
KūPur, 2, 32, 1.3 tayā sa kāye nirdagdhe mucyate tu dvijottamaḥ //
KūPur, 2, 43, 18.2 khaṃ samāvṛtya tiṣṭhanti nirdahanto vasuṃdharām //
KūPur, 2, 43, 22.2 caturlokamidaṃ sarvaṃ nirdahatyātmatejasā //
KūPur, 2, 44, 5.2 nirdahatyakhilaṃ lokaṃ saptasaptisvarūpadhṛk //
Liṅgapurāṇa
LiPur, 1, 8, 6.1 jñānena nirdahetpāpaṃ nirudhya viṣayān sadā /
LiPur, 1, 8, 76.1 pātakaṃ dhāraṇābhistu pratyāhāreṇa nirdahet /
LiPur, 1, 17, 9.2 gandharvādyāḥ krameṇaiva nirdagdhā bhānubhānubhiḥ //
LiPur, 1, 20, 96.2 tvāṃ ca māṃ caiva saṃkruddho niḥśvāsānnirdahedayam //
LiPur, 1, 85, 172.2 yathā prajvalito vahnir viṣṭhāṃ kāṣṭhaṃ ca nirdahet //
Matsyapurāṇa
MPur, 2, 6.1 trijagannirdahan kṣobhaṃ sameṣyati mahāmune /
MPur, 13, 16.2 nirdahantī tadātmānaṃ sadevāsurakiṃnaraiḥ //
MPur, 36, 7.2 ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati //
MPur, 44, 6.3 nirdagdhuṃ tapatāṃ śreṣṭha tena tvāṃ praṇamāmyaham //
MPur, 53, 5.1 nirdagdheṣu ca lokeṣu vājirūpeṇa vai mayā /
MPur, 61, 4.1 nirdagdheṣu tatastena dānaveṣu sahasraśaḥ /
MPur, 61, 13.2 uvācedaṃ vaco roṣānnirdahanniva pāvakam //
MPur, 72, 13.3 trijagannirdahanbhūyaḥ śivena vinivāritaḥ //
MPur, 93, 80.2 pūjitāḥ pūjayantyete nirdahantyavamānitāḥ //
MPur, 106, 12.2 nirdahanti jagatsarvaṃ vaṭamūlaṃ na dahyate //
MPur, 129, 24.2 yastadekeṣuṇā durgaṃ sakṛnmuktena nirdahet //
MPur, 135, 12.2 tadetannirdahiṣyāmi śareṇaikena vāsava //
MPur, 153, 117.1 viṣaniḥśvāsanirdagdhaṃ surasainyaṃ mahārathaḥ /
MPur, 154, 327.1 sāṃprataṃ cāpi nirdagdhamadanaṃ vītarāgiṇam /
MPur, 165, 24.2 bhūtvā vahnirnirdahansarvalokānbhūtvā megho bhūya ugro'pyavarṣat //
MPur, 175, 52.2 nirdahansarvabhūtāni vavṛdhe so'ntako'nalaḥ //
MPur, 176, 12.1 etānmacchītanirdagdhān paśya tvaṃ himaveṣṭitān /
Suśrutasaṃhitā
Su, Cik., 35, 16.2 baddhvā lohena taptena carmasrotasi nirdahet //
Viṣṇupurāṇa
ViPur, 5, 29, 18.2 cakradhārāgninirdagdhāṃścakāra śalabhāniva //
ViPur, 5, 38, 47.2 yatprabhāvena nirdagdhāḥ sa kṛṣṇas tyaktavān bhuvam //
ViPur, 6, 3, 23.1 tato nirdagdhavṛkṣāmbu trailokyam akhilaṃ dvija /
Viṣṇusmṛti
ViSmṛ, 48, 15.1 dvādaśarātreṇa pūrvapuruṣakṛtam api pāpaṃ nirdahati //
Śatakatraya
ŚTr, 1, 106.1 kāntākaṭākṣaviśikhā na lunanti yasya cittaṃ na nirdahati kipakṛśānutāpaḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 7, 3.1 kulaṃ vai śāpanirdagdhaṃ naṅkṣyaty anyonyavigrahāt /
Bhāratamañjarī
BhāMañj, 1, 185.1 nirdagdhe nṛpatau tasmiṃstatputro janamejayaḥ /
BhāMañj, 1, 195.1 nirdagdhabhujagavrātavasāvipulakardamāḥ /
BhāMañj, 1, 460.2 nirdahyamānā gāṅgeyamavadadbāṣpagadgadā //
BhāMañj, 1, 951.1 yaḥ śakto 'pi jagatsarvaṃ nirdagdhuṃ krodhavahninā /
BhāMañj, 1, 1006.1 nirdagdhumudyato lokānkopāgnistena tadgirā /
BhāMañj, 1, 1397.1 iti hutabhugakāṇḍe prauḍhapārtheṣu pakṣānilabahulavilāsaḥ khāṇḍavaṃ nirdadāha /
BhāMañj, 7, 651.2 nirdahanpāṇḍavacamūṃ rakṣo vivyādha sāyakaiḥ //
BhāMañj, 7, 745.1 adya matkopanirdagdhe pāṇḍuputre sarājake /
BhāMañj, 13, 61.1 kiṃ jalāhṛtayantreṇa nirdagdhe nagare 'gninā /
BhāMañj, 13, 195.1 tasminbrāhmaṇakopena nirdagdhe rajanīcare /
BhāMañj, 13, 592.1 babhramurnaṣṭasaṃketā nirdagdhāśramakānanāḥ /
BhāMañj, 13, 1584.1 anāvṛṣṭihate kāle purā nirdagdhapādape /
BhāMañj, 14, 41.1 duḥsahā brāhmaṇaruṣo nirdahanti jagatkṣaṇāt /
BhāMañj, 14, 125.2 droṇaputrāstranirdagdhamasūta gatajīvitam //
Kathāsaritsāgara
KSS, 3, 4, 213.2 harakopāgninirdagdhasmarasaṃjīvanauṣadhim //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 28.2, 1.0 tebhyo 'nanteśādibhyas tṛtīyanetrāgniśikhānirdagdhasmaratarur bhagavān umāpatir adhigamya bhavasaṃkhyair ekādaśabhiḥ sahasraiḥ saṃkṣipya mahyam adāt //
Narmamālā
KṣNarm, 2, 34.1 nirdagdhacandanasphāratilakaḥ pṛthujūṭabhṛt /
Rasamañjarī
RMañj, 2, 9.1 nirdagdhaśaṃkhacūrṇaṃ ca ravikṣīreṇa saṃplutam /
Rasaratnasamuccaya
RRS, 10, 9.1 mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /
Rasendracūḍāmaṇi
RCūM, 5, 103.1 mṛdastribhāgaṃ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /
Rasārṇava
RArṇ, 9, 3.1 nirdagdhaṃ śaṅkhacūrṇaṃ tu ravikṣīraśataplutam /
RArṇ, 9, 5.1 nirdagdhaṃ śaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam /
Skandapurāṇa
SkPur, 10, 16.2 nirīkṣya prābravīddakṣaścakṣuṣā nirdahanniva //
SkPur, 10, 37.1 tvaṃ tu macchāpanirdagdho viparīto narādhamaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 3.0 iti sthityā satatasamāviṣṭo mahāyogī jīvann eva prāṇādimān api vijñānāgninirdagdhāśeṣabandhano dehapāte tu śiva eva jīvaṃścedṛṅmukta eva na tu kathaṃcid api baddhaḥ //
Tantrāloka
TĀ, 17, 66.2 pūrṇāhutyā samaṃ vahnimantratejasi nirdahet //
Ānandakanda
ĀK, 1, 4, 354.1 nirdagdhaśaṅkhacūrṇaṃ ca ravikṣīraśatāplutam /
ĀK, 1, 4, 355.2 nirdagdhaśaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam //
ĀK, 1, 26, 156.1 mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ /
Haribhaktivilāsa
HBhVil, 1, 234.2 saṃcintya manasā mantraṃ yotir mantreṇa nirdahet //
HBhVil, 5, 418.2 tat sarvaṃ nirdahaty āśu śālagrāmaśilārcanam //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 110.0 sa enān niradahat //
KaṭhĀ, 3, 4, 169.0 yad ukthye pravṛñjyāt prajāṃ cāsya paśūṃś ca nirdahet //
Mugdhāvabodhinī
MuA zu RHT, 12, 10.1, 8.2 mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /
Rasakāmadhenu
RKDh, 1, 1, 175.1 mṛdastribhāgo lavaṇadvibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /
Rasārṇavakalpa
RAK, 1, 282.1 nirdahet puṭapākena nirbījaṃ kāñcanaṃ bhavet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 20.1 dvādaśādityanirdagdhe jagatyekārṇavīkṛte /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 2.2 nirdagdhāṃ tu mahīṃ kṛtsnāṃ kālo bhūtvā maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 29.2 kathaṃ vai nirdahiṣyāmi jagad etajjagatpate //
SkPur (Rkh), Revākhaṇḍa, 17, 13.2 āśritya dakṣiṇāmāśāṃ nirdahanto vasuṃdharām //
SkPur (Rkh), Revākhaṇḍa, 17, 20.2 saptadvīpasamudrāntāṃ nirdadāha vasuṃdharām //
SkPur (Rkh), Revākhaṇḍa, 17, 22.1 bhūmyadhaḥ saptapātālānnirdahaṃstārakaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 17, 22.2 cacārāgniḥ samantāttu nirdahanvai yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 17, 27.2 jagatsarvaṃ hi nirdagdhaṃ tribhirlokaiḥ sahānagha //
SkPur (Rkh), Revākhaṇḍa, 17, 34.1 dvādaśādityanirdagdhāḥ śailāḥ śīrṇaśilāḥ pṛthak /
SkPur (Rkh), Revākhaṇḍa, 18, 1.2 nirdagdhe 'smiṃstato loke sūryairīśvarasambhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 24.2 nirdahemān mahāghorān nārmadeya mahāsurān //
SkPur (Rkh), Revākhaṇḍa, 22, 27.1 tāṃścāgniḥ śastranikarairnirdadāha mahāsurān /
SkPur (Rkh), Revākhaṇḍa, 28, 38.1 harakopāgninirdagdhāḥ krandante tripure janāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 79.2 tvatkopānalanirdagdho yadi vadhyo 'smi śaṅkara //
SkPur (Rkh), Revākhaṇḍa, 28, 87.2 jaya sukhareśa suralokasāra jaya sarvasakalanirdagdhasāra //
SkPur (Rkh), Revākhaṇḍa, 56, 127.2 ghātitā jantavo bhadre nirdagdhāḥ parvatāḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 150, 4.1 tena nirdagdhakāyena cārādhya parameśvaram /