Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 25, 33.2 idameva hi nirdiṣṭaṃ vaidyairuttāraṇaṃ khalu //
ĀK, 1, 25, 74.1 viniryāti sa nirdiṣṭaḥ pataṅgīrāgasaṃjñakaḥ /
ĀK, 1, 25, 92.1 iti trirūpā nirdiṣṭā jāraṇā varavārtikaiḥ /
ĀK, 1, 26, 75.1 karoti kalpanirdiṣṭānviśiṣṭānakhilānguṇān /
ĀK, 1, 26, 163.2 vajramūṣeti nirdiṣṭā yāmamagniṃ saheta sā //
ĀK, 1, 26, 164.2 varamūṣeti nirdiṣṭā svarṇamūṣetyudāhṛtā //
ĀK, 1, 26, 172.1 nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt /
ĀK, 2, 1, 13.1 perojaśca navaitāni hyuparatnāni nirdiśet /
ĀK, 2, 1, 241.1 nāgārjunena nirdiṣṭau rasasya rasakāvubhau /
ĀK, 2, 1, 255.2 śuṣkaḥ śoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā //
ĀK, 2, 7, 8.1 rājarītistu nirdiṣṭā rītikāsadṛśī guṇaiḥ /
ĀK, 2, 8, 54.1 samutpattisthalaṃ tredhā nirdiṣṭaṃ suranāyike /
ĀK, 2, 8, 166.1 pañcaratnaiḥ sahaitāni navaratnāni nirdiśet /
ĀK, 2, 9, 49.2 raktavallītyasau divyā nirdiṣṭā rasabandhinī //
ĀK, 2, 9, 64.2 vyāghrapādīti nirdiṣṭā rasaṃ badhnāti niścitam //
ĀK, 2, 9, 75.2 sā rohiṇīti nirdiṣṭā rasarājasya bandhanī //