Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Madanapālanighaṇṭu
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Āyurvedadīpikā

Aitareyabrāhmaṇa
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 23, 7.0 tat tan nādṛtyaṃ havir vā etad yad utpūtaṃ somapītho vā eṣa yadutpūtaṃ tasmāt tasya yata eva kutaś ca prāśnīyāt sarvato vā etāḥ svadhā yajamānam upakṣaranti yad etāni havīṃṣy ājyaṃ dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyeti //
AB, 2, 24, 1.0 yo vai yajñaṃ haviṣpaṅktiṃ veda haviṣpaṅktinā yajñena rādhnoti dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyety eṣa vai yajño haviṣpaṅktir haviṣpaṅktinā yajñena rādhnoti ya evaṃ veda //
Gopathabrāhmaṇa
GB, 1, 5, 9, 10.0 payasyayeti brūyāt //
GB, 2, 1, 22, 6.0 atha yan mārutī payasyāpsu vai marutaḥ śritāḥ //
GB, 2, 1, 22, 9.0 tasmān mārutī payasyā //
Kauṣītakibrāhmaṇa
KauṣB, 4, 4, 23.0 atha yan maitrāvaruṇī payasyā //
KauṣB, 5, 2, 16.0 atha yad vaiśvadevī payasyā //
KauṣB, 5, 5, 3.0 atha yad vāruṇī payasyā //
KauṣB, 5, 5, 6.0 tasmād vāruṇī payasyā //
KauṣB, 5, 5, 7.0 atha yan mārutī payasyā //
KauṣB, 5, 5, 9.0 tasmād enān payasyā yajati //
KauṣB, 5, 5, 13.0 tasmān mārutī payasyā //
KauṣB, 13, 1, 12.0 tāni vai pañca havīṃṣi bhavanti dadhi dhānāḥ saktavaḥ puroḍāśaḥ payasyeti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 1, 18.0 vaiśvadevī payasyā //
KātyŚS, 5, 4, 23.0 nityebhyo 'dhikāny aindrāgnaḥ payasye vāruṇīṃ mārutī kāya ekakapālaḥ //
KātyŚS, 5, 5, 17.0 payasyāpracaraṇakāle meṣau vyatiharataḥ //
KātyŚS, 10, 3, 18.0 savanīyā apayasyāḥ //
KātyŚS, 10, 9, 15.0 ubhayābhāve payasyā //
KātyŚS, 15, 4, 50.0 payasyā maitrāvaruṇī mādhyandinīyaiḥ saha //
KātyŚS, 15, 6, 34.0 indrasya vām ity avaharate bāhū payasyāyāṃ vyāghracarmadeśe sthitāyām //
KātyŚS, 15, 6, 36.0 uttaravediṃ hṛtvā payasyayā pracarati prāk sviṣṭakṛtaḥ //
KātyŚS, 15, 7, 22.0 payasyāsviṣṭakṛdiḍaṃ karoti //
KātyŚS, 15, 9, 2.0 āgneya aindraḥ saumyo vā vaiśvadevaś caruḥ payasyā maitrāvaruṇī bārhaspatyaś caruḥ //
KātyŚS, 15, 9, 8.0 payasyāyā vaśābhāve 'pravītādhvaryubhyām //
Kāṭhakasaṃhitā
KS, 12, 1, 1.0 payasyayā yajetāmayāvī //
KS, 12, 1, 16.0 payasyā bhavati //
KS, 12, 1, 17.0 payo vai payasyā //
KS, 12, 1, 44.0 payasyayā yajeta sajātakāmaḥ //
KS, 12, 1, 50.0 payasyā bhavati //
KS, 12, 1, 51.0 payo vai payasyā //
KS, 12, 1, 59.0 payasyayā yajeta paśukāmaḥ //
KS, 12, 1, 65.0 payasyā bhavati //
KS, 12, 1, 66.0 payo vai payasyā //
KS, 12, 1, 74.0 payasyayā yajeta bubhūṣan //
KS, 12, 1, 80.0 payasyā bhavati //
KS, 12, 1, 81.0 payo vai payasyā //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 7, 58.0 maitrāvaruṇam ekakapālaṃ nirvapet payasyāṃ vā //
MS, 2, 3, 1, 1.0 āgneyam aṣṭākapālaṃ nirvapen maitrāvaruṇīṃ payasyām //
MS, 2, 3, 1, 5.0 īśvarā vai payasyā ṛte paśor aśāntā nirmṛjaḥ //
Taittirīyasaṃhitā
TS, 6, 5, 11, 36.0 dhānāḥ karambhaḥ parivāpaḥ puroḍāśaḥ payasyā tena paṅktir āpyate //
Āpastambaśrautasūtra
ĀpŚS, 19, 25, 1.1 aindrāvaruṇaṃ puroḍāśaṃ nirupyaindrāvaruṇīṃ payasyāṃ nirvapet //
ĀpŚS, 19, 25, 2.1 udvāsyālaṃkṛtya payasyāyāṃ puroḍāśam avadadhāti //
ĀpŚS, 19, 25, 4.1 athāsmāt pratidiśaṃ payasyāṃ vyūhati //
ĀpŚS, 19, 25, 7.1 sahaiva payasyāyāḥ puroḍāśasyāvadyati //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 4, 1.1 maitrāvaruṇyā payasyayā pracarati /
ŚBM, 5, 5, 1, 1.2 tam pūrvārdha āsādayaty aindra ekādaśakapālaḥ puroḍāśo bhavati saumyo vā carustaṃ dakṣiṇārdha āsādayati vaiśvadevaścarurbhavati tam paścārdha āsādayati maitrāvaruṇī payasyā bhavati tāmuttarārdha āsādayati bārhaspatyaścarurbhavati tam madhya āsādayatyeṣa caruḥ pañcabilas tad yat pañca havīṃṣi bhavanti teṣām pañca bilāni tasmāccaruḥ pañcabilo nāma //
ŚBM, 5, 5, 1, 6.1 atha yanmaitrāvaruṇyā payasyayā pracarati /
ŚBM, 5, 5, 1, 11.1 atha yaiṣā maitrāvaruṇī payasyā bhavati /
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
Carakasaṃhitā
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Ca, Cik., 4, 102.2 uśīravānīrajalaṃ mṛṇālaṃ sahasravīryā madhukaṃ payasyā //
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Ca, Cik., 1, 4, 15.1 śatāvaryāḥ payasyāyāḥ pippalyā joṅgakasya ca /
Ca, Cik., 2, 1, 25.1 śatāvarī payasyā ca vidārī kaṇṭakārikā /
Ca, Cik., 2, 2, 18.1 kharjūrīmastakaṃ māṣān payasyāṃ ca śatāvarīm /
Ca, Cik., 2, 3, 8.1 medāṃ payasyāṃ jīvantīṃ vidārīṃ kaṇṭakārikām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 54.1 madhukaṃ śākabījaṃ ca payasyā suradāru ca /
AHS, Śār., 2, 55.1 vṛkṣādanī payasyā ca latā sotpalaśārivā /
AHS, Śār., 2, 59.2 navame śārivānantāpayasyāmadhuyaṣṭibhiḥ //
AHS, Śār., 2, 60.1 yojayed daśame māsi siddhaṃ kṣīraṃ payasyayā /
AHS, Cikitsitasthāna, 3, 94.1 payasyāpippalīvāṃśīkalkaiḥ siddhaṃ kṣate hitam /
AHS, Cikitsitasthāna, 3, 95.2 śṛṅgāṭakaṃ payasyā ca pañcamūlaṃ ca yallaghu //
AHS, Cikitsitasthāna, 3, 134.2 payasyāṃ kuṭajaṃ hiṃsrāṃ puṣpaṃ sāraṃ ca bījakāt //
AHS, Cikitsitasthāna, 8, 113.2 yaṣṭyāhvapadmakānantāpayasyākṣīramoraṭam //
AHS, Cikitsitasthāna, 13, 5.1 payasyādviniśāśreṣṭhāyaṣṭīdugdhaiśca ropayet /
AHS, Cikitsitasthāna, 13, 41.2 daśamūlapayasyāśvagandhairaṇḍaśatāvarīḥ //
AHS, Cikitsitasthāna, 14, 66.2 drākṣāṃ payasyāṃ madhukaṃ candanaṃ padmakaṃ madhu //
AHS, Cikitsitasthāna, 22, 42.1 sthirātāmalakīdūrvāpayasyābhīrucandanaiḥ /
AHS, Kalpasiddhisthāna, 4, 25.2 payasyekṣusthirārāsnāvidārīkṣaudrasarpiṣām //
AHS, Utt., 3, 53.1 pāṭhāviḍaṅgamadhukapayasyāhiṅgudārubhiḥ /
AHS, Utt., 14, 25.2 payasyāśārivāpattramañjiṣṭhāmadhuyaṣṭibhiḥ //
AHS, Utt., 18, 40.1 śatāvarīvājigandhāpayasyairaṇḍajīvakaiḥ /
AHS, Utt., 34, 43.2 payasyāśrāvaṇīmudgapīlumāṣākhyaparṇibhiḥ //
AHS, Utt., 34, 64.2 payasyāhiṅgukākolīvājigandhāśatāvarīḥ //
AHS, Utt., 36, 89.1 sitā vaigandhiko drākṣā payasyā madhukaṃ madhu /
AHS, Utt., 39, 46.1 naladaṃ kaṭurohiṇī payasyā madhukaṃ candanasārivogragandhāḥ /
AHS, Utt., 40, 14.2 vīrāṃ payasyāṃ jīvantīm ṛddhiṃ rāsnāṃ trikaṇṭakam //
AHS, Utt., 40, 30.2 yaḥ payasyāṃ payaḥsiddhāṃ khāden madhughṛtānvitām //
Suśrutasaṃhitā
Su, Sū., 15, 33.2 utpanne tu payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṃ madhurāṇāmanyāsāṃ cauṣadhīnām upayogaḥ kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛṃhaṇavastyupayogaś ceti //
Su, Sū., 16, 21.2 śatāvaryaśvagandhābhyāṃ payasyairaṇḍajīvanaiḥ //
Su, Śār., 10, 45.1 kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṃsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṃ kṣīrānnādāya madhukavacāpippalīcitrakatriphalāsiddham annādāya dvipañcamūlīkṣīratagarabhadradārumaricamadhukaviḍaṅgadrākṣādvibrāhmīsiddhaṃ tenārogyabalamedhāyūṃṣi śiśor bhavanti //
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 59.1 madhukaṃ śākabījaṃ ca payasyā suradāru ca /
Su, Śār., 10, 60.1 vṛkṣādanī payasyā ca latā sotpalasārivā /
Su, Śār., 10, 64.1 navame madhukānantāpayasyāsārivāḥ pibet /
Su, Śār., 10, 64.2 kṣīraṃ śuṇṭhīpayasyābhyāṃ siddhaṃ syāddaśame hitam //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 16, 10.2 pradihyāt kṣīrapiṣṭair vā payasyośīracandanaiḥ //
Su, Cik., 17, 8.1 prapauṇḍarīkaṃ madhukaṃ payasyā mañjiṣṭhikā padmakacandane ca /
Su, Cik., 20, 35.2 payasyāgurukālīyalepanaṃ vā sagairikam //
Su, Ka., 1, 61.2 payasyā madhukaṃ phañjī bandhujīvaḥ punarnavā //
Su, Ka., 8, 132.1 sārivāṃ madhukaṃ drākṣāṃ payasyāṃ kṣīramoraṭam /
Su, Utt., 17, 89.2 payasyāsārivāpatramañjiṣṭhāmadhukairapi //
Su, Utt., 40, 74.2 payasyā candanaṃ padmā sitāmustābjakeśaram //
Su, Utt., 40, 120.2 madhukaṃ śarkarāṃ lodhraṃ payasyāmatha sārivām //
Su, Utt., 58, 59.1 sahasravīryāṃśumatī payasyā saha kālayā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 16.1 payasyā payasī poṭagalā jñeyārkapuṣpikā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 274.4 kṣudraparṇī payasyā ca pramehaghnī madhucchadā /
Rasaratnasamuccaya
RRS, 4, 64.2 dravantī ca rudantī ca payasyā citramūlakam //
Rasendracūḍāmaṇi
RCūM, 12, 58.2 dravantī ca rudantī ca payasyā citramūlakam //
Rājanighaṇṭu
RājNigh, Guḍ, 28.2 payasyā kṣīramadhurā vīrā kṣīraviṣāṇikā //
RājNigh, Parp., 78.1 kuṭumbinī payasyā ca kṣīriṇī jalakāmukā /
RājNigh, Ekārthādivarga, Ekārthavarga, 13.2 payasyā kṣīrakākolyāṃ śatavedhyamlavetase //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 33.1, 3.0 payasyā kṣīravidārī //