Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Garuḍapurāṇa
Kathāsaritsāgara
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 4, 47.2 yo nakhaprabhayā strīṇāṃ nirbhartsita ivānataḥ //
Mahābhārata
MBh, 1, 57, 69.10 spṛṣṭamātre tu nirbhartsya mātaraṃ vākyam abravīt /
MBh, 1, 98, 14.2 utathyaputraṃ garbhasthaṃ nirbhartsya bhagavān ṛṣiḥ //
MBh, 2, 68, 15.1 tad vai śrutvā bhīmaseno 'tyamarṣī nirbhartsyoccaistaṃ nigṛhyaiva roṣāt /
MBh, 12, 2, 23.1 taṃ sa vipro 'bravīt kruddho vācā nirbhartsayann iva /
MBh, 12, 39, 35.3 nirbhartsayantaḥ śucayo nijaghnuḥ pāparākṣasam //
MBh, 12, 57, 9.2 nyamajjayad ataḥ pitrā nirbhartsya sa vivāsitaḥ //
MBh, 14, 7, 7.1 tato maruttam unmatto vācā nirbhartsayann iva /
Rāmāyaṇa
Rām, Ār, 29, 13.2 kharo nirbhartsayāmāsa roṣāt kharatarasvanaḥ //
Rām, Ki, 10, 7.1 snigdham evaṃ bruvāṇaṃ māṃ sa tu nirbhartsya vānaraḥ /
Rām, Ki, 16, 1.2 vālī nirbhartsayāmāsa vacanaṃ cedam abravīt //
Rām, Su, 56, 70.2 sītāṃ nirbhartsayāmāsur vākyaiḥ krūraiḥ sudāruṇaiḥ //
Rām, Yu, 53, 1.1 sa tathoktastu nirbhartsya kumbhakarṇo mahodaram /
Rām, Utt, 11, 31.2 mayā nirbhartsitaścāsīd bahudhoktaḥ sudurmatiḥ //
Rām, Utt, 26, 30.2 nirbhartsya rākṣaso mohāt pratigṛhya balād balī /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 30.2 pitṛghātin mriyasveti nirdayaṃ nirabhartsayat //
BKŚS, 10, 64.2 tayā nirbhartsyamānaṃ ca vākyair madhuradāruṇaiḥ //
BKŚS, 22, 126.2 caṇḍābhir ghaṭadāsībhis taṃ bhuktaṃ nirabhartsayat //
Daśakumāracarita
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 1, 2, 7.1 te roṣāruṇanayanā māṃ bahudhā nirabhartsayan /
DKCar, 1, 3, 9.3 tadākarṇya roṣāruṇitanetro mantrī lāṭapatiḥ kaḥ tena maitrī kā punarasya varākasya sevayā kiṃ labhyam iti tānnirabhartsayat te ca mānapālenoktaṃ vipralāpaṃ mattakālāya tathaivākathayan /
DKCar, 2, 1, 20.1 paśyatu patimadyaiva śūlāvataṃsitamiyamanāryaśīlā kulapāṃsanī iti nirbhartsayan bhīṣaṇabhrukuṭidūṣitalalāṭaḥ kāla iva kālalohadaṇḍakarkaśena bāhudaṇḍenāvalambya hastāmbuje rekhāmbujarathāṅgalāñchane rājaputraṃ sarabhasamācakarṣa //
DKCar, 2, 4, 12.0 abhipatya ca mayā nirbhayena nirbhartsitaḥ pariṇamandārukhaṇḍasuṣirānupraviṣṭobhayabhujadaṇḍaghaṭitapratimāno bhītavan nyavartiṣṭa //
DKCar, 2, 4, 14.0 mayāpi dviguṇābaddhamanyunā nirbhartsyābhihato nivṛtyāpādravat //
DKCar, 2, 6, 99.1 snātaśca kāṃścid amṛtasvādūn bisabhaṅgān āsvādya aṃsalagnakahlārastīravartinā kenāpi bhīmarūpeṇa brahmarākṣasenābhipatya ko 'si kutastyo 'si iti nirbhartsayatābhyadhīye //
DKCar, 2, 6, 246.1 sā caināṃ nirbhartsayantī pratyācacakṣe //
DKCar, 2, 8, 166.0 nirbhartsitaśca tayā sutamiyamakhaṇḍacāritrā rājyārhaṃ cikīrṣati iti nairghṛṇyāttamenaṃ bālam ajighāṃsīt //
Divyāvadāna
Divyāv, 9, 31.0 yadā bhagavatā śrāvastyāṃ mahāprātihāryaṃ vidarśitam nirbhartsitā ānanditā devamanuṣyāḥ toṣitāni sajjanahṛdayāni tadā bhagnaprabhāvāstīrthyāḥ pratyantān saṃśritāḥ //
Divyāv, 12, 106.1 nirbhartsayatu bhagavāṃstīrthyān //
Divyāv, 12, 112.1 nirbhartsayatu tīrthyān //
Divyāv, 12, 293.1 nirbhartsayiṣyāmi tīrthyān //
Divyāv, 12, 311.1 nirbhartsayiṣyāmi tīrthyān //
Divyāv, 12, 318.1 nirbhartsayatu tīrthyān //
Divyāv, 12, 329.1 nirbhartsayatu tīrthyān //
Divyāv, 13, 90.1 te yatra yatra bhaikṣārthikāḥ praviśanti tatra nirbhartsyante niṣkāsyante ca //
Divyāv, 13, 97.1 tatra yeṣāṃ madhye svāgataste tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallāśca yathānilayamāgatāḥ //
Divyāv, 13, 191.1 te yatra yatra bhaikṣārthinaḥ praviśanti tatra tatra nirbhartsyante ca niṣkāsyante ca //
Divyāv, 13, 197.1 tatra yeṣāṃ madhye svāgataḥ te tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallakāścāgatāḥ //
Harivaṃśa
HV, 8, 14.1 pituḥ samīpagā sā tu pitrā nirbhartsitā śubhā /
Kumārasaṃbhava
KumSaṃ, 3, 53.1 aśokanirbhartsitapadmarāgam ākṛṣṭahemadyutikarṇikāram /
Matsyapurāṇa
MPur, 48, 54.2 nirbhartsya cainaṃ ruddhvā ca bāhubhyāṃ sampragṛhya ca //
Tantrākhyāyikā
TAkhy, 2, 292.1 tatrāsau nirbhartsyamāno 'pi kathamapi gṛhe praviśyālindake nipatyāvasthitaḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 46.1 sā tu nirbhartsitā tena viniṣkramya tadāśramāt /
ViPur, 5, 18, 5.1 yathā nirbhartsyate tena kaṃsenānakadundubhiḥ /
Viṣṇusmṛti
ViSmṛ, 68, 25.1 na bālakān nirbhartsayet //
Śatakatraya
ŚTr, 2, 49.1 saṃmohayanti madayanti viḍambayanti nirbhartsayanti ramayanti viṣādayanti /
Garuḍapurāṇa
GarPur, 1, 142, 20.1 nirbhartsitāpi bhartāraṃ tamamanyata daivatam /
Kathāsaritsāgara
KSS, 1, 2, 59.1 tadgṛhītvāyamāyāto mayā nirbhartsito bhṛśam /
Śukasaptati
Śusa, 1, 3.8 svabhartṛśuśrūṣāparayā tatpatnyā kopābhiviṣṭo nirbhartsitaḥ satpakṣihāyam uktaśca nāhaṃ balākeva tvatkopasthānam /
Śusa, 1, 8.2 tatastāsāṃ vacanena puruṣāntarasya guṇacandrasaṃjñasya ramaṇāya śṛṅgāraṃ vidhāya yāvatpracalitā tāvatsārikayā mā gacchetyādivacanairnirbhartsitā /
Śusa, 15, 6.7 tena ca guṇākareṇa pitaraṃ nirbhartsya tatsakāśānnūpuraṃ yācitam /
Śusa, 27, 2.18 iti nirbhartsito lajjitaśca suptaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 31.1 kruddho nirbhartsayāmāsa huṅkāreṇa maheśvarīm /
SkPur (Rkh), Revākhaṇḍa, 225, 6.2 iti duḥkhānvitā mūḍhā tābhyāṃ nirbhartsitā satī /