Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 63, 16.2 pātayāmāsa duḥṣanto nirbibheda ca sāyakaiḥ //
MBh, 1, 109, 6.2 nirbibheda śaraistīkṣṇaiḥ pāṇḍuḥ pañcabhir āśugaiḥ //
MBh, 1, 114, 11.16 nirbibheda śaraiḥ pāṇḍustribhistridaśavikramaḥ /
MBh, 1, 137, 16.20 tarasā vegitātmānau nirbhettum api mandiram /
MBh, 1, 168, 24.2 sātha devyaśmanā kukṣiṃ nirbibheda tadā svakam //
MBh, 3, 122, 13.1 kiṃ nu khalvidam ityuktvā nirbibhedāsya locane /
MBh, 3, 221, 46.1 tāni daityaśarīrāṇi nirbhinnāni sma sāyakaiḥ /
MBh, 4, 49, 22.2 sthitasya bāṇair yudhi nirbibheda gāṇḍīvamuktair aśaniprakāśaiḥ //
MBh, 4, 57, 4.1 narāśvakāyānnirbhidya lohāni kavacāni ca /
MBh, 4, 60, 12.2 tathāvidhenaiva śareṇa pārtho duryodhanaṃ vakṣasi nirbibheda //
MBh, 6, 43, 33.1 tasya vai dakṣiṇaṃ vīro nirbibheda raṇe bhujam /
MBh, 6, 44, 30.2 narāśvakāyānnirbhidya lauhāni kavacāni ca //
MBh, 6, 48, 51.2 gāṅgeyasārathiṃ saṃkhye nirbibheda tribhiḥ śaraiḥ //
MBh, 6, 69, 10.1 na vivyathe ca nirbhinno drauṇir gāṇḍīvadhanvanā /
MBh, 6, 75, 31.1 vikarṇaṃ vīkṣya nirbhinnaṃ tasyaivānye sahodarāḥ /
MBh, 6, 80, 15.2 nirbibheda raṇe rājā sarvasainyasya paśyataḥ //
MBh, 6, 86, 32.1 irāvān atha nirbhinnaḥ prāsaistīkṣṇair mahātmabhiḥ /
MBh, 6, 88, 37.2 nirbibheda mahārāja rājaputraṃ bṛhadbalam /
MBh, 6, 90, 30.1 tathā nīlena nirbhinnaḥ sumukhena patatriṇā /
MBh, 6, 91, 70.2 nirbibheda tribhiścānyaiḥ sārathiṃ cāsya patribhiḥ //
MBh, 6, 96, 41.1 sa nirbhinnaḥ śarair ghorair bhujagaiḥ kopitair iva /
MBh, 6, 97, 15.1 te tasya viviśustūrṇaṃ kāyaṃ nirbhidya marmaṇi /
MBh, 6, 97, 47.1 śaineyaṃ sa tu nirbhidya prāviśad dharaṇītalam /
MBh, 6, 106, 45.2 nirbibheda mahāvīryo vivyathe naiva cārjunāt //
MBh, 6, 107, 33.2 vikarṇaṃ saptasaptatyā nirbibheda śilīmukhaiḥ //
MBh, 6, 109, 23.1 viśokaṃ vīkṣya nirbhinnaṃ bhīmasenaḥ pratāpavān /
MBh, 7, 19, 52.1 gajasthāśca mahāmātrā nirbhinnahṛdayā raṇe /
MBh, 7, 28, 5.2 nirbhidya devakīputraṃ kṣitiṃ jagmuḥ śarāstataḥ //
MBh, 7, 31, 13.2 naro bāṇena nirbhinno rathād anyaśca māriṣa //
MBh, 7, 36, 27.1 tasya bhittvā tanutrāṇaṃ dehaṃ nirbhidya cāśugaḥ /
MBh, 7, 53, 32.2 mayā drakṣyasi nirbhinnaṃ jayadrathavadhaiṣiṇā //
MBh, 7, 65, 15.2 śarair āśīviṣasparśair nirbhinnāḥ savyasācinā //
MBh, 7, 67, 65.2 savisphuliṅgā nirbhidya nipapāta mahītale //
MBh, 7, 70, 29.2 ekaikeneṣuṇā saṃkhye nirbibheda mahārathaḥ //
MBh, 7, 82, 17.2 nirbhinnahṛdayastūrṇaṃ nipapāta rathānmahīm //
MBh, 7, 91, 38.1 sa nirbhidya bhujaṃ savyaṃ mādhavasya mahāraṇe /
MBh, 7, 91, 39.1 nirbhinne tu bhuje savye sātyakiḥ satyavikramaḥ /
MBh, 7, 92, 15.1 nirbhinnaśca śaraistena dviṣatā kṣiprakāriṇā /
MBh, 7, 92, 38.2 jāmbūnadavicitraṃ ca varma nirbhidya bhānumat /
MBh, 7, 106, 29.2 sumuktaiścitravarmāṇaṃ nirbibheda trisaptabhiḥ //
MBh, 7, 106, 53.1 te jagmur dharaṇīṃ sarve karṇaṃ nirbhidya māriṣa /
MBh, 7, 109, 9.1 sa nirbhidya raṇe pārthaṃ sūtaputradhanuścyutaḥ /
MBh, 7, 109, 29.1 te bhīmasenasya bhujaṃ savyaṃ nirbhidya patriṇaḥ /
MBh, 7, 109, 31.1 sa nirbhinno raṇe bhīmo nārācair marmabhedibhiḥ /
MBh, 7, 117, 27.1 nirbhidantau hi gātrāṇi vikṣarantau ca śoṇitam /
MBh, 7, 140, 32.2 nirbhidya dakṣiṇaṃ bāhuṃ prāviśad dharaṇītalam //
MBh, 7, 150, 24.2 nyavārayetām anyonyaṃ kāṃsye nirbhidya varmaṇī //
MBh, 7, 150, 28.1 tau śarāgravibhinnāṅgau nirbhindantau parasparam /
MBh, 7, 154, 59.2 tasmin kāle śaktinirbhinnamarmā babhau rājanmeghaśailaprakāśaḥ //
MBh, 7, 171, 50.1 sa taṃ nirbhidya tenāstaḥ sāyakaḥ saśarāvaram /
MBh, 8, 8, 32.2 nirbibheda tu vegena ṣaḍbhiś cāpy aparair nadan //
MBh, 8, 10, 27.2 nirbhidya dakṣiṇaṃ bāhuṃ nipapāta mahītale /
MBh, 8, 12, 44.2 nirbibheda mahāvegais tvaran vajrīva parvatam //
MBh, 8, 12, 65.2 teṣāṃ ca pañcārjunam abhyavidhyan pañcācyutaṃ nirbibhiduḥ sumuktāḥ //
MBh, 8, 16, 30.2 saṃcakartuś ca jaghnuś ca kruddhā nirbibhiduś ca ha //
MBh, 8, 17, 44.1 sa taṃ nirbhidya vegena bhittvā ca kavacaṃ mahat /
MBh, 8, 19, 13.1 sa nirbhidya bhujaṃ savyaṃ mādhavasya mahātmanaḥ /
MBh, 8, 19, 16.1 viṣvaksenaṃ tu nirbhinnaṃ prekṣya pārtho dhanaṃjayaḥ /
MBh, 8, 27, 59.2 nirbhindyāṃ yena ruṣṭo 'ham api meruṃ mahāgirim //
MBh, 8, 40, 71.2 śerate yudhi nirbhinnā vamanto rudhiraṃ bahu //
MBh, 8, 51, 73.1 saubhadraśaranirbhinno visaṃjñaḥ śoṇitokṣitaḥ /
MBh, 8, 54, 6.1 te vadhyamānāś ca narendramukhyā nirbhinnā vai bhīmasenapravekaiḥ /
MBh, 8, 55, 59.1 sā nirbhidya bhujaṃ savyaṃ pāṇḍavasya mahātmanaḥ /
MBh, 8, 60, 3.1 dhṛṣṭadyumnaṃ nirbibhedātha ṣaḍbhir jaghāna cāśvaṃ dakṣiṇaṃ tasya saṃkhye /
MBh, 8, 66, 47.1 nirbhidya te bhīmavegā nyapatan pṛthivītale /
MBh, 9, 10, 53.2 yantāraṃ madrarājasya nirbibheda tato hṛdi //
MBh, 9, 20, 24.1 tacchūlaṃ sātvato hyājau nirbhidya niśitaiḥ śaraiḥ /
MBh, 9, 27, 17.1 nirbibheda ca nārācaiḥ śataśo 'tha sahasraśaḥ /
MBh, 10, 9, 23.2 gadayā bhīmasenena nirbhinne sakthinī tava //
MBh, 16, 8, 50.2 nedānīṃ śaranirbhinnāḥ śocadhvaṃ nihatā mayā //