Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 294.2 tūrṇaṃ nirbhidya tatkukṣiṃ nirgatastamajīvayat //
BhāMañj, 5, 238.1 bhīmasenagadāghātanirbhinnabhujavakṣasām /
BhāMañj, 6, 232.1 bhīmanirbhinnamattebhakumbhodbhūtāsṛgambhasām /
BhāMañj, 6, 269.1 tatkaṅkapattrinirbhinnau kṛṣṇāvekarathe sthitau /
BhāMañj, 6, 313.1 tasya nirbhidyamānasya kuñjarendrasya garjataḥ /
BhāMañj, 6, 417.1 bhīmabhīmagadāghātanirbhinne gajamaṇḍale /
BhāMañj, 7, 107.1 sa phalguṇeṣunirbhinnaḥ patan dviradabhūdharaḥ /
BhāMañj, 7, 225.2 bhrātṝṃśca viṣanārācanirbhinnāniva marmasu //
BhāMañj, 7, 429.1 tadbāṇajālanirbhinno babhāṣe ca vṛkodaraḥ /
BhāMañj, 7, 466.2 rathādapātayadbhīmo nirbhinnahṛdayaṃ śaraiḥ //
BhāMañj, 7, 549.1 bhīmasāyakanirbhinnajihvākarṇaṃ ca sātyakiḥ /
BhāMañj, 7, 610.1 tadbāṇaśatanirbhinno vyathāṃ saṃstambya sātyakiḥ /
BhāMañj, 7, 645.2 nirbhinno rākṣasaścakraṃ prāhiṇotkarṇapāvakam //
BhāMañj, 7, 683.2 patannirbhinnahṛdayaḥ pipeṣa kuruvāhinīm //
BhāMañj, 7, 732.1 tataḥ saviṣanārācairnirbhinna iva marmasu /
BhāMañj, 8, 8.2 nirbhinnāḥ kuñjarāḥ petuśchinnapakṣā ivācalāḥ //
BhāMañj, 8, 126.2 karṇasāyakanirbhinnaṃ prayātaṃ śibiraṃ śanaiḥ //
BhāMañj, 8, 128.1 sa hemapuṅkhairnirbhinnaṃ karṇanāmāṅkitaiḥ śaraiḥ /
BhāMañj, 8, 155.2 pratijñābhaṅganirbhinnaṃ pārthaṃ kṛṣṇo 'bravītpunaḥ //
BhāMañj, 8, 214.1 nirbhinnastena sahasā kaṇṭhe hārapariṣkṛte /
BhāMañj, 12, 69.1 saubhadraśaranirbhinnaṃ rājaputraṃ bṛhadbalam /