Occurrences

Aitareyopaniṣad
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Ānandakanda
Dhanurveda
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Aitareyopaniṣad
AU, 1, 1, 4.2 tasyābhitaptasya mukhaṃ nirabhidyata yathāṇḍam /
AU, 1, 1, 4.5 nāsike nirabhidyetām /
AU, 1, 1, 4.8 akṣiṇī nirabhidyetām /
AU, 1, 1, 4.11 karṇau nirabhidyetām /
AU, 1, 1, 4.14 tvaṅ nirabhidyata /
AU, 1, 1, 4.17 hṛdayaṃ nirabhidyata /
AU, 1, 1, 4.20 nābhir nirabhidyata /
AU, 1, 1, 4.23 śiśnaṃ nirabhidyata /
Atharvaveda (Śaunaka)
AVŚ, 11, 1, 9.1 etau grāvāṇau sayujā yuṅdhi carmaṇi nirbhinddhyaṃśūn yajamānāya sādhu /
Chāndogyopaniṣad
ChU, 3, 19, 1.8 tan nirabhidyata /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 14, 8.3 sa yathāṇḍam prathamanirbhiṇṇam evam eva //
Kauśikasūtra
KauśS, 8, 2, 22.0 nirbhinddhy aṃśūn grāhiṃ pāpmānam ity avahanti //
Kātyāyanaśrautasūtra
KātyŚS, 15, 3, 14.0 nairṛtaḥ parivṛttyai kṛṣṇavrīhīṇāṃ nakhanirbhinnānāṃ darvihoma eṣa te nirṛta iti juhoti //
Kāṭhakasaṃhitā
KS, 15, 4, 7.0 nairṛtaś caruḥ kṛṣṇānāṃ vrīhīṇāṃ nakhanirbhinnānāṃ parivṛktyā gṛhe //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 5, 4.0 kṛṣṇavrīhīṇāṃ nakhanirbhinnānāṃ piṣṭamayīṃ pratikṛtiṃ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tasyāḥ kṣureṇāṅgāny avadāyāgnau juhuyāt pra mandina ity etena śeṣaṃ svayaṃ prāśnīyād itarathābhāve mriyeta //
Taittirīyasaṃhitā
TS, 1, 8, 9, 8.1 kṛṣṇānāṃ vrīhīṇāṃ nakhanirbhinnaṃ kṛṣṇā kūṭā dakṣiṇā //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
Mahābhārata
MBh, 1, 63, 16.2 pātayāmāsa duḥṣanto nirbibheda ca sāyakaiḥ //
MBh, 1, 109, 6.2 nirbibheda śaraistīkṣṇaiḥ pāṇḍuḥ pañcabhir āśugaiḥ //
MBh, 1, 114, 11.16 nirbibheda śaraiḥ pāṇḍustribhistridaśavikramaḥ /
MBh, 1, 137, 16.20 tarasā vegitātmānau nirbhettum api mandiram /
MBh, 1, 168, 24.2 sātha devyaśmanā kukṣiṃ nirbibheda tadā svakam //
MBh, 3, 122, 13.1 kiṃ nu khalvidam ityuktvā nirbibhedāsya locane /
MBh, 3, 221, 46.1 tāni daityaśarīrāṇi nirbhinnāni sma sāyakaiḥ /
MBh, 4, 49, 22.2 sthitasya bāṇair yudhi nirbibheda gāṇḍīvamuktair aśaniprakāśaiḥ //
MBh, 4, 57, 4.1 narāśvakāyānnirbhidya lohāni kavacāni ca /
MBh, 4, 60, 12.2 tathāvidhenaiva śareṇa pārtho duryodhanaṃ vakṣasi nirbibheda //
MBh, 6, 43, 33.1 tasya vai dakṣiṇaṃ vīro nirbibheda raṇe bhujam /
MBh, 6, 44, 30.2 narāśvakāyānnirbhidya lauhāni kavacāni ca //
MBh, 6, 48, 51.2 gāṅgeyasārathiṃ saṃkhye nirbibheda tribhiḥ śaraiḥ //
MBh, 6, 69, 10.1 na vivyathe ca nirbhinno drauṇir gāṇḍīvadhanvanā /
MBh, 6, 75, 31.1 vikarṇaṃ vīkṣya nirbhinnaṃ tasyaivānye sahodarāḥ /
MBh, 6, 80, 15.2 nirbibheda raṇe rājā sarvasainyasya paśyataḥ //
MBh, 6, 86, 32.1 irāvān atha nirbhinnaḥ prāsaistīkṣṇair mahātmabhiḥ /
MBh, 6, 88, 37.2 nirbibheda mahārāja rājaputraṃ bṛhadbalam /
MBh, 6, 90, 30.1 tathā nīlena nirbhinnaḥ sumukhena patatriṇā /
MBh, 6, 91, 70.2 nirbibheda tribhiścānyaiḥ sārathiṃ cāsya patribhiḥ //
MBh, 6, 96, 41.1 sa nirbhinnaḥ śarair ghorair bhujagaiḥ kopitair iva /
MBh, 6, 97, 15.1 te tasya viviśustūrṇaṃ kāyaṃ nirbhidya marmaṇi /
MBh, 6, 97, 47.1 śaineyaṃ sa tu nirbhidya prāviśad dharaṇītalam /
MBh, 6, 106, 45.2 nirbibheda mahāvīryo vivyathe naiva cārjunāt //
MBh, 6, 107, 33.2 vikarṇaṃ saptasaptatyā nirbibheda śilīmukhaiḥ //
MBh, 6, 109, 23.1 viśokaṃ vīkṣya nirbhinnaṃ bhīmasenaḥ pratāpavān /
MBh, 7, 19, 52.1 gajasthāśca mahāmātrā nirbhinnahṛdayā raṇe /
MBh, 7, 28, 5.2 nirbhidya devakīputraṃ kṣitiṃ jagmuḥ śarāstataḥ //
MBh, 7, 31, 13.2 naro bāṇena nirbhinno rathād anyaśca māriṣa //
MBh, 7, 36, 27.1 tasya bhittvā tanutrāṇaṃ dehaṃ nirbhidya cāśugaḥ /
MBh, 7, 53, 32.2 mayā drakṣyasi nirbhinnaṃ jayadrathavadhaiṣiṇā //
MBh, 7, 65, 15.2 śarair āśīviṣasparśair nirbhinnāḥ savyasācinā //
MBh, 7, 67, 65.2 savisphuliṅgā nirbhidya nipapāta mahītale //
MBh, 7, 70, 29.2 ekaikeneṣuṇā saṃkhye nirbibheda mahārathaḥ //
MBh, 7, 82, 17.2 nirbhinnahṛdayastūrṇaṃ nipapāta rathānmahīm //
MBh, 7, 91, 38.1 sa nirbhidya bhujaṃ savyaṃ mādhavasya mahāraṇe /
MBh, 7, 91, 39.1 nirbhinne tu bhuje savye sātyakiḥ satyavikramaḥ /
MBh, 7, 92, 15.1 nirbhinnaśca śaraistena dviṣatā kṣiprakāriṇā /
MBh, 7, 92, 38.2 jāmbūnadavicitraṃ ca varma nirbhidya bhānumat /
MBh, 7, 106, 29.2 sumuktaiścitravarmāṇaṃ nirbibheda trisaptabhiḥ //
MBh, 7, 106, 53.1 te jagmur dharaṇīṃ sarve karṇaṃ nirbhidya māriṣa /
MBh, 7, 109, 9.1 sa nirbhidya raṇe pārthaṃ sūtaputradhanuścyutaḥ /
MBh, 7, 109, 29.1 te bhīmasenasya bhujaṃ savyaṃ nirbhidya patriṇaḥ /
MBh, 7, 109, 31.1 sa nirbhinno raṇe bhīmo nārācair marmabhedibhiḥ /
MBh, 7, 117, 27.1 nirbhidantau hi gātrāṇi vikṣarantau ca śoṇitam /
MBh, 7, 140, 32.2 nirbhidya dakṣiṇaṃ bāhuṃ prāviśad dharaṇītalam //
MBh, 7, 150, 24.2 nyavārayetām anyonyaṃ kāṃsye nirbhidya varmaṇī //
MBh, 7, 150, 28.1 tau śarāgravibhinnāṅgau nirbhindantau parasparam /
MBh, 7, 154, 59.2 tasmin kāle śaktinirbhinnamarmā babhau rājanmeghaśailaprakāśaḥ //
MBh, 7, 171, 50.1 sa taṃ nirbhidya tenāstaḥ sāyakaḥ saśarāvaram /
MBh, 8, 8, 32.2 nirbibheda tu vegena ṣaḍbhiś cāpy aparair nadan //
MBh, 8, 10, 27.2 nirbhidya dakṣiṇaṃ bāhuṃ nipapāta mahītale /
MBh, 8, 12, 44.2 nirbibheda mahāvegais tvaran vajrīva parvatam //
MBh, 8, 12, 65.2 teṣāṃ ca pañcārjunam abhyavidhyan pañcācyutaṃ nirbibhiduḥ sumuktāḥ //
MBh, 8, 16, 30.2 saṃcakartuś ca jaghnuś ca kruddhā nirbibhiduś ca ha //
MBh, 8, 17, 44.1 sa taṃ nirbhidya vegena bhittvā ca kavacaṃ mahat /
MBh, 8, 19, 13.1 sa nirbhidya bhujaṃ savyaṃ mādhavasya mahātmanaḥ /
MBh, 8, 19, 16.1 viṣvaksenaṃ tu nirbhinnaṃ prekṣya pārtho dhanaṃjayaḥ /
MBh, 8, 27, 59.2 nirbhindyāṃ yena ruṣṭo 'ham api meruṃ mahāgirim //
MBh, 8, 40, 71.2 śerate yudhi nirbhinnā vamanto rudhiraṃ bahu //
MBh, 8, 51, 73.1 saubhadraśaranirbhinno visaṃjñaḥ śoṇitokṣitaḥ /
MBh, 8, 54, 6.1 te vadhyamānāś ca narendramukhyā nirbhinnā vai bhīmasenapravekaiḥ /
MBh, 8, 55, 59.1 sā nirbhidya bhujaṃ savyaṃ pāṇḍavasya mahātmanaḥ /
MBh, 8, 60, 3.1 dhṛṣṭadyumnaṃ nirbibhedātha ṣaḍbhir jaghāna cāśvaṃ dakṣiṇaṃ tasya saṃkhye /
MBh, 8, 66, 47.1 nirbhidya te bhīmavegā nyapatan pṛthivītale /
MBh, 9, 10, 53.2 yantāraṃ madrarājasya nirbibheda tato hṛdi //
MBh, 9, 20, 24.1 tacchūlaṃ sātvato hyājau nirbhidya niśitaiḥ śaraiḥ /
MBh, 9, 27, 17.1 nirbibheda ca nārācaiḥ śataśo 'tha sahasraśaḥ /
MBh, 10, 9, 23.2 gadayā bhīmasenena nirbhinne sakthinī tava //
MBh, 16, 8, 50.2 nedānīṃ śaranirbhinnāḥ śocadhvaṃ nihatā mayā //
Rāmāyaṇa
Rām, Bā, 39, 10.1 bhūyaḥ khanata bhadraṃ vo nirbhidya vasudhātalam /
Rām, Ay, 90, 24.1 śarair nirbhinnahṛdayān kuñjarāṃs turagāṃs tathā /
Rām, Ār, 29, 20.2 nirbibheda sahasreṇa bāṇānāṃ samare kharam //
Rām, Ki, 12, 5.1 tān dṛṣṭvā sapta nirbhinnān sālān vānarapuṃgavaḥ /
Rām, Yu, 14, 8.1 adya madbāṇanirbhinnair makarair makarālayam /
Rām, Yu, 33, 24.2 sugrīvaḥ saptaparṇena nirbibheda jaghāna ca //
Rām, Yu, 33, 26.2 suptaghno yajñakopaśca rāmaṃ nirbibhiduḥ śaraiḥ //
Rām, Yu, 33, 32.2 nirbibheda śaraistīkṣṇaiḥ karair megham ivāṃśumān //
Rām, Yu, 35, 13.2 nirbibheda śitair bāṇaiḥ prajaharṣa nanāda ca //
Rām, Yu, 42, 7.1 śaranirbhinnagātrāste śūlanirbhinnadehinaḥ /
Rām, Yu, 42, 7.1 śaranirbhinnagātrāste śūlanirbhinnadehinaḥ /
Rām, Yu, 44, 26.2 nirbibheda hanūmantaṃ mahāvīryam akampanaḥ //
Rām, Yu, 55, 13.1 sa śūlanirbhinnamahābhujāntaraḥ pravihvalaḥ śoṇitam udvamanmukhāt /
Rām, Yu, 57, 64.2 tāvad etān atikramya nirbibheda narāntakaḥ //
Rām, Yu, 58, 21.1 tad bāṇaśatanirbhinnaṃ vidāritaśilātalam /
Rām, Yu, 60, 5.1 paśyādya rāmaṃ saha lakṣmaṇena madbāṇanirbhinnavikīrṇadeham /
Rām, Yu, 60, 35.2 rākṣasendrāstranirbhinnā nipetur vānararṣabhāḥ //
Rām, Yu, 60, 41.1 sa vai gadābhir hariyūthamukhyān nirbhidya bāṇaistapanīyapuṅkhaiḥ /
Rām, Yu, 63, 35.1 nirbhidyamānaḥ sahasā sahamānaśca tāñ śarān /
Rām, Yu, 72, 24.1 adya matkārmukonmukhāḥ śarā nirbhidya rāvaṇim /
Rām, Yu, 75, 7.1 tīkṣṇasāyakanirbhinnāñśūlaśaktyṛṣṭitomaraiḥ /
Rām, Yu, 76, 14.2 krodhād dviguṇasaṃrabdho nirbibheda vibhīṣaṇam //
Rām, Yu, 78, 12.1 te tasya kāyaṃ nirbhidya rukmapuṅkhā nimittagāḥ /
Rām, Yu, 83, 18.1 adya madbāṇanirbhinnaiḥ prakīrṇair gatacetanaiḥ /
Rām, Yu, 85, 10.2 asaṃbhrāntastato bāṇair nirbibheda durāsadām //
Rām, Yu, 87, 12.2 mahāvegaṃ mahānādaṃ nirbhindann iva medinīm //
Rām, Yu, 88, 35.2 śaktyā nirbhinnahṛdayaḥ papāta bhuvi lakṣmaṇaḥ //
Rām, Yu, 90, 3.2 nirbibheda raṇe rāmo daśagrīvaṃ samāhitaḥ //
Rām, Yu, 91, 27.1 nirbibheda tato bāṇair hayān asya mahājavān /
Rām, Yu, 91, 28.1 nirbibhedorasi tadā rāvaṇaṃ niśitaiḥ śaraiḥ /
Rām, Utt, 6, 55.2 niśācarāḥ saṃparivārya mādhavaṃ varāyudhair nirbibhiduḥ sahasraśaḥ //
Rām, Utt, 61, 36.1 śatrughnaśaranirbhinno lavaṇaḥ sa niśācaraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 14, 37.2 prayāti nāśaṃ kaphavātajanmā nārācanirbhinna ivāmayaughaḥ //
Daśakumāracarita
DKCar, 1, 3, 8.2 tato 'rdharātre teṣāṃ mama ca śṛṅkhalābandhanaṃ nirbhidya tairanugamyamāno nidritasya dvāḥsthagaṇasyāyudhajālamādāya purarakṣānpurato 'bhimukhāgatān paṭuparākramalīlayābhidrāvya mānapālaśibiraṃ prāviśam /
DKCar, 2, 2, 255.1 tayā tajjananyā cāśrūṇi visṛjyoktam astyevaitadasmadbāliśyān nirbhinnaprāyaṃ rahasyam //
DKCar, 2, 2, 368.1 siṃhaghoṣaśca kāntakāpacāraṃ nirbhidya tatpade prasannena rājñā pratiṣṭhāpitaḥ tenaiva cārakasuraṅgāpathena kanyāpurapraveśaṃ bhūyo 'pi me samapādayat //
DKCar, 2, 2, 371.1 amarṣaṇaścāṅgarājo yāvadariḥ pāragrāmikaṃ vidhim ācikīrṣati tāvatsvayameva prākāraṃ nirbhidya pratyāsannānapi sahāyān apratīkṣamāṇo nirgatyābhyadhikabalena vidviṣā mahati samparāye bhinnavarmā siṃhavarmā balādagṛhyata //
DKCar, 2, 4, 34.0 tayaiva nivartamānayā niśīthe rājyavīthyām ārakṣikapuruṣair abhigṛhya tarjitayā daṇḍapāruṣyabhītayā nirbhinnaprāyaṃ rahasyam //
DKCar, 2, 6, 219.1 ceṭī tu prasādakālopākhyātarahasyasya vṛttāntaikadeśamāttaroṣā nirbibheda //
Kirātārjunīya
Kir, 15, 24.1 nirbhinnapātitāśvīyaniruddharathavartmani /
Kāmasūtra
KāSū, 5, 2, 8.6 saṃdarśitākārāyāṃ nirbhinnasadbhāvāyāṃ samupabhogavyatikare tadīyānyupayuñjīta /
Kūrmapurāṇa
KūPur, 1, 23, 24.2 śūlenorasi nirbhidya pātayāmāsa taṃ bhuvi //
KūPur, 2, 31, 86.2 śūlenorasi nirbhidya pātayāmāsa taṃ bhuvi //
Laṅkāvatārasūtra
LAS, 2, 18.1 nirbhidyettribhavaṃ ko'sau kiṃ sthānaṃ kā tanurbhavet /
Liṅgapurāṇa
LiPur, 1, 41, 9.1 lalāṭamadhyaṃ nirbhidya brahmaṇaḥ puruṣasya tu /
LiPur, 1, 41, 25.1 lalāṭamasya nirbhidya prādurāsītpitāmahāt /
LiPur, 1, 93, 11.2 bhasmīkṛtya mahādevo nirbibhedāndhakaṃ tadā //
Matsyapurāṇa
MPur, 150, 84.2 nirbibhedābhijātasya hṛdayaṃ durjano yathā //
MPur, 150, 186.2 nirbhinnāṅgaisturaṃgaistu gajaiścācalasaṃnibhaiḥ //
Suśrutasaṃhitā
Su, Nid., 6, 4.1 tasya caivaṃpravṛttasyāparipakvā eva vātapittaśleṣmāṇo yadā medasā sahaikatvamupetya mūtravāhisrotāṃsyanusṛtyādho gatvā bastermukhamāśritya nirbhidyante tadā pramehāñjanayanti //
Viṣṇupurāṇa
ViPur, 4, 2, 31.1 prāptasamayaśca dakṣiṇakukṣim avanīpater nirbhidya niścakrāma sa cāsau rājā mamāra //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 18.1 premātibharanirbhinnaḥ pulakāṅgo 'tinirvṛtaḥ /
BhāgPur, 2, 2, 21.2 sthitvā muhūrtārdham akuṇṭhadṛṣṭir nirbhidya mūrdhan visṛjet paraṃ gataḥ //
BhāgPur, 2, 5, 35.1 sa eva puruṣastasmādaṇḍaṃ nirbhidya nirgataḥ /
BhāgPur, 2, 10, 17.2 pipāsato jakṣataśca prāṅ mukhaṃ nirabhidyata //
BhāgPur, 2, 10, 18.1 mukhatastālu nirbhinnaṃ jihvā tatropajāyate /
BhāgPur, 2, 10, 20.1 nāsike nirabhidyetāṃ dodhūyati nabhasvati /
BhāgPur, 2, 10, 21.2 nirbhinne hyakṣiṇī tasya jyotiścakṣurguṇagrahaḥ //
BhāgPur, 2, 10, 22.2 karṇau ca nirabhidyetāṃ diśaḥ śrotraṃ guṇagrahaḥ //
BhāgPur, 2, 10, 23.2 jighṛkṣatastvaṅ nirbhinnā tasyāṃ romamahīruhāḥ /
BhāgPur, 2, 10, 26.1 nirabhidyata śiśno vai prajānandāmṛtārthinaḥ /
BhāgPur, 2, 10, 27.1 utsisṛkṣordhātumalaṃ nirabhidyata vai gudam /
BhāgPur, 2, 10, 30.1 nididhyāsorātmamāyāṃ hṛdayaṃ nirabhidyata /
BhāgPur, 3, 6, 11.2 nirabhidyanta devānāṃ tāni me gadataḥ śṛṇu //
BhāgPur, 3, 6, 12.1 tasyāgnir āsyaṃ nirbhinnaṃ lokapālo 'viśat padam /
BhāgPur, 3, 6, 13.1 nirbhinnaṃ tālu varuṇo lokapālo 'viśaddhareḥ /
BhāgPur, 3, 6, 14.1 nirbhinne aśvinau nāse viṣṇor āviśatāṃ padam /
BhāgPur, 3, 6, 15.1 nirbhinne akṣiṇī tvaṣṭā lokapālo 'viśad vibhoḥ /
BhāgPur, 3, 6, 16.1 nirbhinnāny asya carmāṇi lokapālo 'nilo 'viśat /
BhāgPur, 3, 6, 24.1 hṛdayaṃ cāsya nirbhinnaṃ candramā dhiṣṇyam āviśat /
BhāgPur, 3, 6, 25.1 ātmānaṃ cāsya nirbhinnam abhimāno 'viśat padam /
BhāgPur, 3, 26, 53.2 tam āviśya mahādevo bahudhā nirbibheda kham //
BhāgPur, 3, 26, 54.1 nirabhidyatāsya prathamaṃ mukhaṃ vāṇī tato 'bhavat /
BhāgPur, 3, 26, 56.1 nirbibheda virājas tvagromaśmaśrvādayas tataḥ /
BhāgPur, 3, 26, 56.2 tata oṣadhayaś cāsan śiśnaṃ nirbibhide tataḥ //
BhāgPur, 3, 26, 57.1 retas tasmād āpa āsan nirabhidyata vai gudam /
BhāgPur, 3, 26, 58.1 hastau ca nirabhidyetāṃ balaṃ tābhyāṃ tataḥ svarāṭ /
BhāgPur, 3, 26, 58.2 pādau ca nirabhidyetāṃ gatis tābhyāṃ tato hariḥ //
BhāgPur, 3, 26, 59.1 nāḍyo 'sya nirabhidyanta tābhyo lohitam ābhṛtam /
BhāgPur, 3, 26, 59.2 nadyas tataḥ samabhavann udaraṃ nirabhidyata //
BhāgPur, 3, 30, 21.1 tayor nirbhinnahṛdayas tarjanair jātavepathuḥ /
BhāgPur, 4, 26, 9.1 tatra nirbhinnagātrāṇāṃ citravājaiḥ śilīmukhaiḥ /
BhāgPur, 11, 9, 8.2 tatrāpy ekaṃ nirabhidad ekasmān nābhavad dhvaniḥ //
Bhāratamañjarī
BhāMañj, 1, 294.2 tūrṇaṃ nirbhidya tatkukṣiṃ nirgatastamajīvayat //
BhāMañj, 5, 238.1 bhīmasenagadāghātanirbhinnabhujavakṣasām /
BhāMañj, 6, 232.1 bhīmanirbhinnamattebhakumbhodbhūtāsṛgambhasām /
BhāMañj, 6, 269.1 tatkaṅkapattrinirbhinnau kṛṣṇāvekarathe sthitau /
BhāMañj, 6, 313.1 tasya nirbhidyamānasya kuñjarendrasya garjataḥ /
BhāMañj, 6, 417.1 bhīmabhīmagadāghātanirbhinne gajamaṇḍale /
BhāMañj, 7, 107.1 sa phalguṇeṣunirbhinnaḥ patan dviradabhūdharaḥ /
BhāMañj, 7, 225.2 bhrātṝṃśca viṣanārācanirbhinnāniva marmasu //
BhāMañj, 7, 429.1 tadbāṇajālanirbhinno babhāṣe ca vṛkodaraḥ /
BhāMañj, 7, 466.2 rathādapātayadbhīmo nirbhinnahṛdayaṃ śaraiḥ //
BhāMañj, 7, 549.1 bhīmasāyakanirbhinnajihvākarṇaṃ ca sātyakiḥ /
BhāMañj, 7, 610.1 tadbāṇaśatanirbhinno vyathāṃ saṃstambya sātyakiḥ /
BhāMañj, 7, 645.2 nirbhinno rākṣasaścakraṃ prāhiṇotkarṇapāvakam //
BhāMañj, 7, 683.2 patannirbhinnahṛdayaḥ pipeṣa kuruvāhinīm //
BhāMañj, 7, 732.1 tataḥ saviṣanārācairnirbhinna iva marmasu /
BhāMañj, 8, 8.2 nirbhinnāḥ kuñjarāḥ petuśchinnapakṣā ivācalāḥ //
BhāMañj, 8, 126.2 karṇasāyakanirbhinnaṃ prayātaṃ śibiraṃ śanaiḥ //
BhāMañj, 8, 128.1 sa hemapuṅkhairnirbhinnaṃ karṇanāmāṅkitaiḥ śaraiḥ /
BhāMañj, 8, 155.2 pratijñābhaṅganirbhinnaṃ pārthaṃ kṛṣṇo 'bravītpunaḥ //
BhāMañj, 8, 214.1 nirbhinnastena sahasā kaṇṭhe hārapariṣkṛte /
BhāMañj, 12, 69.1 saubhadraśaranirbhinnaṃ rājaputraṃ bṛhadbalam /
Garuḍapurāṇa
GarPur, 1, 73, 9.1 girikācaśiśupālau kācasphaṭikāśca dhūmanirbhinnāḥ /
Hitopadeśa
Hitop, 1, 161.2 tataś chinne snāyubandhane drutam utpatitena dhanuṣā hṛdi nirbhinnaḥ sa dīrgharāvaḥ pañcatvaṃ gataḥ /
Kathāsaritsāgara
KSS, 1, 4, 8.1 tataḥ kāmaśarāpātanirbhinne hṛdaye na me /
KSS, 4, 2, 128.1 tadīyaśaranirbhinnahariṇāmiṣavṛttayaḥ /
KSS, 6, 1, 156.2 laghu nirbhidya tān pūrvaṃ harṣaṃ prāpad avakragaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 5.2, 1.0 sa eṣa prāgukto maheśvaras tadā tasmin māyāprasavābhimukhyakāle 'timalinacicchakter ātmanastena taijasena kalākhyena tattvena kiṃcit prakāśakāritvād dīpaprāyeṇa nibiḍaṃ tamo nirbhidyaikadeśaṃ prakaṭayati malāvacchinnāṃ kartṛtāṃ samupodbalayatīti yāvat //
Ānandakanda
ĀK, 1, 2, 102.2 ṣaḍādhārāṇi nirbhidya yāvat brahmabilaṃ priye //
ĀK, 2, 1, 223.2 nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ //
ĀK, 2, 1, 229.2 nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ //
ĀK, 2, 4, 44.2 nirbhidya śulvaṃ gṛhṇīta mṛtaṃ sūtena yatnataḥ //
Dhanurveda
DhanV, 1, 148.2 tasya bāṇo gajendrasya kāyaṃ nirbhidya gacchati //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 66.2 nirbhidya munidehaṃ sa rudradaṇḍas tv agāc chivam //
Kokilasaṃdeśa
KokSam, 2, 41.2 nirbhindānā nijakaradhṛtaṃ kaṅkaṇaṃ srastaśeṣaṃ paśyantīnāṃ nayanakamale badhnatī vā sakhīnām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 117.2 dṛṣṭvā nipātitaṃ putraṃ kāṣṭhairnirbhinnamastakam //