Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Rasahṛdayatantra
Rasārṇava
Ratnadīpikā
Ānandakanda
Mugdhāvabodhinī
Parāśaradharmasaṃhitā

Atharvaprāyaścittāni
AVPr, 3, 7, 2.0 yady anyāni pātrāṇi yajñāyudhānīty upasādya vihṛtyāgnim āhṛtya prajvālya vihareyur nirmathyam vā prajvālya viharet //
AVPr, 3, 8, 5.0 araṇyor agnīn samāropya śarīrāṇām ardham ..... eṣā tūṣṇīṃ nirmathya prajvālya vihṛtya madhye 'gnīnām edhāṃś citvā darbhān saṃstīrya tatrāsya śarīrāṇi nidadhyuḥ //
AVPr, 5, 1, 8.0 yaḥ kaś cāgnīnām anugacchen nirmanthyaś ced dakṣiṇāgnim //
Atharvaveda (Śaunaka)
AVŚ, 10, 8, 20.1 yo vai te vidyād araṇī yābhyāṃ nirmathyate vasu /
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 4.1 tasminn asya sakṛtpraṇīto 'gnir araṇyor nirmanthyo vā //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 40.1 hiraṇyayī araṇī yaṃ nirmanthato aśvinā /
Bhāradvājaśrautasūtra
BhārŚS, 7, 12, 15.0 aparasmād gārhapatyād āharen nirmanthyaṃ vā kuryāt //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 22.1 hiraṇmayī araṇī yābhyāṃ nirmanthatām aśvinau /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 7.0 araṇyor agnīn samāropyate āpnānena nirhṛtya nirmanthyenāhitāgnim //
Gopathabrāhmaṇa
GB, 1, 3, 13, 29.0 ānaḍuhena śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādyāgniṃ nirmathya prāṇāpānābhyāṃ svāhā samānavyānābhyāṃ svāhodānarūpābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 37.0 atha prātar agniṃ nirmathya yathāsthānam agnīn upasamādhāya yathāpuraṃ juhuyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 25, 1.5 hiraṇyayī araṇī yaṃ nirmanthato aśvinā /
HirGS, 2, 2, 6.1 nyagrodhaśṛṅgaṃ vā ghṛtena kośakārīṃ vā praiyaṅgaveṇa saṃyāvena yūpaśakalaṃ vottarapūrvasyābhiṣṭer agniṃ vā nirmanthya mūrumūlopadhānāyai dakṣiṇe nāsikāchidre praṇayet //
Jaiminigṛhyasūtra
JaimGS, 1, 22, 17.5 hiraṇyayī araṇī yaṃ nirmanthatām aśvinau /
JaimGS, 2, 5, 1.0 āhitāgneś cet pūrvaṃ jāyā mriyeta tāṃ nirmanthyena dahet sāṃtapanena vā //
Jaiminīyabrāhmaṇa
JB, 1, 61, 2.0 tam u haika ulmukād eva nirmanthanti yato vai manuṣyasyāntato naśyati tato vāva sa tasya prāyaścittim icchata iti vadantaḥ //
Kauśikasūtra
KauśS, 8, 1, 5.0 savāgnisenāgnī tādarthikau nirmathyau vā bhavataḥ //
KauśS, 9, 4, 43.1 atha prātar utthāyāgniṃ nirmathya yathāsthānaṃ praṇīya yathāpuram agnihotraṃ juhuyāt //
Kauṣītakibrāhmaṇa
KauṣB, 2, 4, 29.0 yadveva punaḥ punar nirmanthate //
Khādiragṛhyasūtra
KhādGS, 1, 5, 3.0 nirmanthyo vā puṇyaḥ so 'nardhukaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 19.0 gṛheṣu paurṇamāsaṃ samārūḍhanirmathitayos tathā cet //
KātyŚS, 5, 3, 1.0 āṣāḍhām ayaṃ te yonir iti samārohyodavasāya nirmathya varuṇapraghāsāḥ //
KātyŚS, 5, 7, 5.0 mahāhavir udavasāya nirmathya //
KātyŚS, 6, 5, 14.0 nirmanthyam eke //
KātyŚS, 6, 10, 12.0 samārūḍhanirmathite vā //
KātyŚS, 10, 9, 17.0 udavasānīyāgneyaḥ pañcakapālaḥ samārūḍhanirmathite //
KātyŚS, 15, 3, 3.0 samārūḍhanirmathite 'gnaye 'nīkavate senānyaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 8.1 tūṣṇīṃ nirmanthyaṃ bhrāṣṭrāt sāṃtapanaṃ yatradīpyamānaṃ vā bahir agnim upasamādhāya parisamūhya paryukṣya paristīryājyaṃ vilīnotpūtaṃ kṛtvāghārād ājyabhāgāntaṃ hutvāpareṇāgnim ano rathaṃ vāvasthāpya yoge yoga iti yunakti dakṣiṇam itaram uttarām itarām //
Kāṭhakasaṃhitā
KS, 19, 4, 26.0 atharvā tvā prathamo niramanthad agna iti prajāpatir vā atharvā //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 3, 4.2 atharvā tvā prathamo niramanthad agne //
MS, 2, 7, 3, 5.1 tvām agne puṣkarād adhy atharvā niramanthata /
Mānavagṛhyasūtra
MānGS, 1, 10, 1.1 prāgudañcaṃ lakṣaṇam uddhṛtyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet tatra brahmopaveśanam //
MānGS, 2, 2, 1.0 prāgudañcaṃ lakṣaṇam uddhatyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet //
MānGS, 2, 18, 2.22 hiraṇyayī araṇī yaṃ nirmanthato aśvinā /
Pāraskaragṛhyasūtra
PārGS, 1, 4, 4.1 nirmanthyam eke vivāhe //
Taittirīyasaṃhitā
TS, 5, 1, 4, 33.1 atharvā tvā prathamo niramanthad agna iti āha //
Vaitānasūtra
VaitS, 2, 2, 4.1 dakṣiṇāgnir nirmathya āhāryo vā //
VaitS, 2, 4, 10.1 vaiśvadeve nirmathyaṃ prahṛtaṃ bhavataṃ naḥ samanasāv ity anumantrayate //
VaitS, 3, 8, 8.1 mā pragāmety āvrajyāhavanīyaṃ nirmathyaṃ yūpam ādityam agnayaḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭeti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 32.1 purīṣyo 'si viśvabharā atharvā tvā prathamo niramanthad agne /
VSM, 11, 32.2 tvām agne puṣkarād adhy atharvā niramanthata /
Vārāhaśrautasūtra
VārŚS, 1, 7, 2, 15.0 āmantraṇādi prāṇītāḥ saṃpraiṣān mārutīvarjaṃ nirmanthyaṃ pracaratimiḍām ity adhvaryur eva patnīsaṃyājaprabhṛti //
VārŚS, 2, 1, 4, 3.1 mṛnmayīs tryālikhitāś caturaśrā dakṣiṇāvṛtaḥ savyāvṛta ṛjulekhāś ca nirmanthyena lohinīḥ pacanty anvāhāryapacanena vā //
Āpastambaśrautasūtra
ĀpŚS, 16, 13, 7.1 nirmanthyena lohinīḥ pacanti //
Śatapathabrāhmaṇa
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 3, 8, 1, 7.2 punar etad ulmukaṃ hared athātrānyam evāgniṃ nirmathya tasminnenaṃ śrapayeyur āhavanīyo vā eṣa na vā eṣa tasmai yad asminn aśṛtaṃ śrapayeyus tasmai vā eṣa yad asmiñchṛtaṃ juhuyuriti //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 5, 4.1 nirmathyaike vivāhe //
Ṛgveda
ṚV, 3, 23, 1.1 nirmathitaḥ sudhita ā sadhasthe yuvā kavir adhvarasya praṇetā /
ṚV, 3, 29, 12.1 sunirmathā nirmathitaḥ sunidhā nihitaḥ kaviḥ /
ṚV, 10, 24, 4.2 vimadena yad īḍitā nāsatyā niramanthatam //
ṚV, 10, 184, 3.1 hiraṇyayī araṇī yaṃ nirmanthato aśvinā /
Arthaśāstra
ArthaŚ, 14, 2, 37.1 plavamānānām asthiṣu kalmāṣaveṇunā nirmathito 'gnir nodakena śāmyati udakena jvalati //
ArthaŚ, 14, 2, 38.1 śastrahatasya śūlaprotasya vā puruṣasya vāmapārśvaparśukāsthiṣu kalmāṣaveṇunā nirmathito 'gniḥ striyāḥ puruṣasya vāsthiṣu manuṣyaparśukayā nirmathito 'gnir yatra trir apasavyaṃ gacchati na cātrānyo 'gnir jvalati //
ArthaŚ, 14, 2, 38.1 śastrahatasya śūlaprotasya vā puruṣasya vāmapārśvaparśukāsthiṣu kalmāṣaveṇunā nirmathito 'gniḥ striyāḥ puruṣasya vāsthiṣu manuṣyaparśukayā nirmathito 'gnir yatra trir apasavyaṃ gacchati na cātrānyo 'gnir jvalati //
Mahābhārata
MBh, 1, 16, 8.2 tam ūcur amṛtārthāya nirmathiṣyāmahe jalam //
MBh, 1, 160, 30.2 lokaṃ nirmathya dhātredaṃ rūpam āviṣkṛtaṃ kṛtam //
MBh, 1, 213, 61.2 makhe nirmathyamānād vā śamīgarbhāddhutāśanaḥ //
MBh, 2, 13, 29.1 kasyacit tvatha kālasya kaṃso nirmathya bāndhavān /
MBh, 4, 13, 7.2 cittaṃ hi nirmathya karoti māṃ vaśe na cānyad atrauṣadham adya me matam //
MBh, 5, 37, 57.1 sa eva khalu dārubhyo yadā nirmathya dīpyate /
MBh, 5, 100, 11.1 āsāṃ tu payasā miśraṃ payo nirmathya sāgare /
MBh, 6, 58, 53.1 nirmathyamānāḥ kruddhena bhīmasenena dantinaḥ /
MBh, 7, 170, 14.1 tato nirmathyamānasya sāgarasyeva nisvanaḥ /
MBh, 12, 207, 21.1 payasyantarhitaṃ sarpir yadvannirmathyate khajaiḥ /
MBh, 12, 207, 21.2 śukraṃ nirmathyate tadvad dehasaṃkalpajaiḥ khajaiḥ //
MBh, 12, 228, 16.2 nirmathyamānaḥ sūkṣmatvād rūpāṇīmāni darśayet //
MBh, 12, 238, 14.2 daśedam ṛk sahasrāṇi nirmathyāmṛtam uddhṛtam //
MBh, 12, 311, 9.1 śukre nirmathyamāne tu śuko jajñe mahātapāḥ /
MBh, 12, 326, 115.1 surāsurair yathā rājannirmathyāmṛtam uddhṛtam /
MBh, 13, 17, 13.2 tāni nirmathya manasā dadhno ghṛtam ivoddhṛtam //
Rāmāyaṇa
Rām, Ār, 33, 34.1 ayojālāni nirmathya bhittvā ratnagṛhaṃ varam /
Rām, Ār, 64, 27.1 saumitre hara kāṣṭhāni nirmathiṣyāmi pāvakam /
Rām, Su, 45, 36.1 sa bhagnabāhūrukaṭīśirodharaḥ kṣarann asṛṅnirmathitāsthilocanaḥ /
Rām, Yu, 28, 23.2 vyūhyedaṃ vānarānīkaṃ nirmathiṣyasi rāvaṇam //
Agnipurāṇa
AgniPur, 3, 5.2 kṣīrābdhiṃ matsahāyena nirmathadhvam atandritāḥ //
Amarakośa
AKośa, 2, 424.2 yūpāgraṃ tarma nirmanthyadāruṇi tvaraṇirdvayoḥ //
Harivaṃśa
HV, 3, 10.2 nirmathya nāśitāḥ sarve vidhinā ca na saṃśayaḥ //
Kūrmapurāṇa
KūPur, 1, 12, 15.2 nirmathyaḥ pavamānaḥ syād vaidyutaḥ pāvakaḥ smṛtaḥ //
Liṅgapurāṇa
LiPur, 1, 6, 1.3 nirmathyaḥ pavamānastu vaidyutaḥ pāvakaḥ smṛtaḥ //
Matsyapurāṇa
MPur, 51, 3.2 nirmathyaḥ pavamāno 'gnirvaidyutaḥ pāvakātmajaḥ //
MPur, 51, 11.1 atha yaḥ pavamānastu nirmathyo'gniḥ sa ucyate /
MPur, 128, 8.2 kāṣṭhendhanastu nirmathyaḥ so 'dbhiḥ śāmyati pāvakaḥ //
MPur, 152, 26.1 nirmathya pāṇinā pāṇiṃ dhanurādāya bhairavam /
Suśrutasaṃhitā
Su, Utt., 6, 11.1 utpāṭyata ivātyarthaṃ netraṃ nirmathyate tathā /
Su, Utt., 43, 6.2 nirmathyate dīryate ca sphoṭyate pāṭyate 'pi ca //
Viṣṇupurāṇa
ViPur, 4, 6, 91.1 tatrāgniṃ nirmathyāgnitrayam āmnāyānusārī bhūtvā juhāva //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 29.2 bhaktyā nirmathitāśeṣakaṣāyadhiṣaṇo 'rjunaḥ //
BhāgPur, 8, 6, 23.1 sahāyena mayā devā nirmanthadhvam atandritāḥ /
BhāgPur, 8, 7, 9.1 tamutthitaṃ vīkṣya kulācalaṃ punaḥ samudyatā nirmathituṃ surāsurāḥ /
BhāgPur, 8, 7, 18.1 nirmathyamānādudadherabhūdviṣaṃ maholbaṇaṃ hālahalāhvamagrataḥ /
Bhāratamañjarī
BhāMañj, 13, 285.2 tasyoruṃ dakṣiṇaṃ mantraiste nirmathya maharṣayaḥ //
BhāMañj, 13, 287.1 venasya dakṣiṇaṃ pāṇiṃ nirmathya munayaḥ punaḥ /
Rasahṛdayatantra
RHT, 19, 10.1 suratarutailaghṛtamadhudhātrīrasapayāṃsi nirmathya /
Rasārṇava
RArṇ, 18, 9.2 tailaṃ nirmathya deveśi dvicatuḥṣaṭpalānvitam //
Ratnadīpikā
Ratnadīpikā, 1, 4.2 nirmathya jñānaśailena navaratnasudhā //
Ānandakanda
ĀK, 1, 6, 28.1 tailaṃ nirmathya tatsarvaṃ dvipalaṃ pratyahaṃ pibet /
Mugdhāvabodhinī
MuA zu RHT, 19, 11.2, 2.0 antaritaśuddhaḥ antaritaṃ śuddhaṃ yasya saḥ grahaṇīrogādivarjita ityarthaḥ etāni auṣadhāni nirmathya pītvā viśuddhakoṣṭho bhavati viśuddhaṃ malavarjitaṃ koṣṭhaṃ udaraṃ kasyetyevaṃvidho bhavati //
MuA zu RHT, 19, 11.2, 3.0 tāni kāni suratarutailetyādīni suratarur devavṛkṣaḥ tattailapeṣaṇaṃ tailamityarthaḥ ghṛtaṃ ājyaṃ madhu kṣaudraṃ dhātrīrasaḥ āmalakīsalilaṃ payo dugdhaṃ etāni sarvāṇi nirmathya ekīkṛtyetyarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 36.2 āloḍya praṇavenaiva nirmanthya praṇavena tu //