Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Smaradīpikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Caurapañcaśikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 4, 23, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemaṃ dvādaśāham apaśyad ātmana evāṅgeṣu ca prāṇeṣu ca tam ātmana evāṅgebhyaś ca prāṇebhyaś ca dvādaśadhā niramimīta tam āharat tenāyajata tato vai so 'bhavad ātmanā pra prajayā paśubhir ajāyata //
AB, 5, 7, 2.0 indro vā etābhir mahān ātmānaṃ niramimīta tasmān mahānāmnyo 'tho ime vai lokā mahānāmnya ime mahāntaḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 35, 4.1 yasmān māsā nirmitās triṃśadarāḥ saṃvatsaro yasmān nirmito dvādaśāraḥ /
AVŚ, 4, 35, 4.1 yasmān māsā nirmitās triṃśadarāḥ saṃvatsaro yasmān nirmito dvādaśāraḥ /
AVŚ, 8, 9, 4.1 bṛhataḥ pari sāmāni ṣaṣṭhāt pañcādhi nirmitā /
AVŚ, 8, 9, 4.2 bṛhad bṛhatyā nirmitaṃ kuto 'dhi bṛhatī mitā //
AVŚ, 8, 9, 5.1 bṛhatī pari mātrāyā mātur mātrādhi nirmitā /
AVŚ, 11, 3, 52.1 etasmād vā odanāt trayastriṃśataṃ lokān niramimīta prajāpatiḥ //
AVŚ, 13, 3, 8.1 ahorātrair vimitaṃ triṃśadaṅgaṃ trayodaśaṃ māsaṃ yo nirmimīte /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 22.9 tasmād api pratirūpaṃ jātam āhur hṛdayād iva sṛpto hṛdayād iva nirmita iti /
BĀU, 4, 3, 9.5 sa yatra prasvapity asya lokasya sarvāvato mātrām apādāya svayaṃ vihatya svayaṃ nirmāya svena bhāsā svena jyotiṣā prasvapiti /
Gopathabrāhmaṇa
GB, 1, 1, 1, 4.0 hantāhaṃ mad eva manmātraṃ dvitīyaṃ devaṃ nirmimā iti //
GB, 1, 1, 5, 2.0 tasmācchrāntāttaptāt saṃtaptād daśatayān atharvaṇa ṛṣīn niramimataikarcān dvyṛcāṃs tṛcāṃścaturṛcān pañcarcānt ṣaḍarcānt saptarcān aṣṭarcān navarcān daśarcān iti //
GB, 1, 1, 5, 4.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo daśatayān ātharvaṇān ārṣeyān niramimataikādaśān dvādaśāṃs trayodaśāṃś caturdaśān pañcadaśān ṣoḍaśānt saptadaśān aṣṭādaśān navadaśān viṃśān iti //
GB, 1, 1, 6, 2.0 sa ātmata eva trīṃl lokān niramimīta pṛthivīm antarikṣaṃ divam iti //
GB, 1, 1, 6, 3.0 sa khalu pādābhyām eva pṛthivīṃ niramimīta //
GB, 1, 1, 6, 6.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyas trīn devān niramimīta //
GB, 1, 1, 6, 8.0 sa khalu pṛthivyā evāgniṃ niramimītāntarikṣād vāyuṃ diva ādityam //
GB, 1, 1, 6, 10.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyas trīn vedān niramimīta ṛgvedaṃ yajurvedaṃ sāmavedam iti //
GB, 1, 1, 6, 13.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyas tisro mahāvyāhṛtīr niramimīta bhūr bhuvaḥ svar iti //
GB, 1, 1, 8, 2.0 tasmācchrāntāt taptāt saṃtaptād viṃśino 'ṅgirasa ṛṣīn niramimīta //
GB, 1, 1, 8, 4.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo daśatayān āṅgirasān ārṣeyān niramimīta ṣoḍaśino 'ṣṭādaśino dvādaśina ekarcān dvyṛcāṃs tṛcāṃś caturṛcān pañcarcān ṣaḍarcān saptarcān iti //
GB, 1, 1, 10, 3.0 tābhyaḥ śrāntābhyas taptābhyaḥ saṃtaptābhyaḥ pañca vedān niramimīta //
GB, 1, 1, 10, 5.0 sa khalu prācyā eva diśaḥ sarpavedaṃ niramimīta //
GB, 1, 1, 10, 11.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyaḥ pañca mahāvyāhṛtīr niramimīta //
GB, 1, 1, 12, 2.0 sa manasa eva candramasaṃ niramimīta //
GB, 1, 2, 10, 11.0 evam ime sarve vedā nirmitāḥ sakalpāḥ sarahasyāḥ sabrāhmaṇāḥ sopaniṣatkāḥ setihāsāḥ sānvākhyānāḥ sapurāṇāḥ sasvarāḥ sasaṃskārāḥ saniruktāḥ sānuśāsanāḥ sānumārjanāḥ savākovākyāḥ //
GB, 1, 2, 16, 1.0 prajāpatir atharvā devaḥ sa tapas taptvaitaṃ cātuḥprāśyaṃ brahmaudanaṃ niramimīta caturlokaṃ caturdevaṃ caturvedaṃ caturhautram iti //
GB, 1, 2, 21, 21.0 tasya takṣāṇas tanūṃ jyeṣṭhāṃ dakṣiṇāṃ niramimata //
GB, 1, 4, 7, 1.0 śraddhāyā vai devā dīkṣaṇīyāṃ niramimatāditeḥ prāyaṇīyām //
GB, 1, 4, 9, 1.0 ahorātrābhyāṃ vai devāḥ prāyaṇīyam atirātraṃ niramimata //
GB, 1, 4, 14, 3.0 abhiplavāt pṛṣṭhyo nirmitaḥ //
GB, 1, 4, 15, 3.0 abhiplavāt pṛṣṭhyo nirmitaḥ //
GB, 1, 4, 23, 8.0 abhiplavāt pṛṣṭhyo nirmitaḥ //
GB, 2, 3, 23, 8.0 atha haitaṃ prajāpatir indrāya jyeṣṭhāya putrāyaitat savanaṃ niramimīta yan mādhyaṃdinaṃ savanam //
Jaiminīyabrāhmaṇa
JB, 1, 156, 5.0 sa indro 'bravīt sa vā ahaṃ mad evādhi tṛtīyasavanaṃ nirmimā iti //
JB, 1, 156, 6.0 sa ātmana evādhi tṛtīyasavanaṃ niramimīta //
JB, 1, 195, 20.0 sarvābhyo vā etaṃ saptabhyo hotrābhya indro vajraṃ niramimīta tisras tisra eva hotrāyai //
JB, 1, 198, 9.0 yat pāṅktaḥ puruṣaḥ puruṣād evaitad āptāṃ vācaṃ nirmimate //
JB, 1, 203, 18.0 tasmai saptānāṃ hotrāṇāṃ haro nirmāya prāyacchat //
JB, 1, 203, 25.0 atho yad evāsmai haro nirmāya prāyacchat //
JB, 1, 277, 2.0 yajñasya dhāma paramaṃ guhāyāṃ nirmitaṃ mahato 'ntarikṣāt kasmād yanti pavamānāḥ parāñcaḥ kasmād ukthyāḥ punar abhyākanikradatīti //
Kaṭhopaniṣad
KaṭhUp, 5, 8.1 ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ /
Kāṭhakasaṃhitā
KS, 6, 7, 5.0 sa vācas satyaṃ niramimīta //
KS, 10, 10, 6.0 tato revatīr niramimīta //
KS, 21, 2, 31.0 tānīṣṭakābhir niramimata //
KS, 21, 3, 31.0 ṛtubhyo vā etā devā niramimata //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 6, 7.0 yaddhavir nirvapsyann agnau niṣṭapaty agner eva yajñaṃ nirmimīte //
MS, 1, 4, 6, 8.0 atha yaddhavir nirvapsyan yajamānāya prāha yajñapater evādhi yajñaṃ nirmimīte //
MS, 1, 9, 7, 16.0 caturhotṛbhyo 'dhi yajño nirmitaḥ //
MS, 1, 10, 5, 8.0 agniṣṭomād vaiśvadevaṃ yajñakratuṃ nirmāya prajāpatiḥ prajā asṛjata //
MS, 1, 10, 5, 9.0 ukthyād varuṇapraghāsān yajñakratuṃ nirmāyemāḥ prajā varuṇenāgrāhayat //
MS, 1, 10, 5, 10.0 atirātrāt sākamedhān yajñakratuṃ nirmāyendro vṛtram ahan //
MS, 1, 10, 10, 11.0 sa etat paya ātmano 'dhi niramimīta //
Pañcaviṃśabrāhmaṇa
PB, 12, 13, 5.0 taṃ punar upādhāvat tasmai saptānāṃ hotrāṇāṃ haro nirmāya prāyacchat tam astṛṇuta //
PB, 12, 13, 7.0 tasmāddharivatīṣu stuvanti harivatīḥ śaṃsanti harivatīṣu graho gṛhyate haro hy asmai nirmāya prāyacchat //
PB, 13, 4, 1.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etacchandobhya indriyaṃ vīryaṃ nirmāya prāyacchad etena śaknuhīti tacchakvarīṇāṃ śakvarītvaṃ sīmānam abhinat tat simā mahnyām akarot tan mahnyā mahān ghoṣa āsīt tan mahānāmnyaḥ //
Taittirīyabrāhmaṇa
TB, 1, 1, 10, 4.1 tām ātmano 'dhi nirmimīte /
TB, 2, 1, 6, 5.3 so 'mum ādityam ātmano niramimīta /
TB, 2, 2, 11, 1.9 sa daśahotuś caturhotāraṃ niramimīta /
TB, 2, 2, 11, 2.6 sa caturhotuḥ pañcahotāraṃ niramimīta /
TB, 2, 2, 11, 3.3 sa pañcahotuḥ ṣaḍḍhotāraṃ niramimīta /
TB, 2, 2, 11, 4.1 sa ṣaḍḍhotuḥ saptahotāraṃ niramimīta /
TB, 2, 3, 5, 5.3 caturhotṛbhyo 'dhi yajño nirmitaḥ /
Taittirīyasaṃhitā
TS, 2, 1, 4, 4.5 sa etau prajāpatir ātmana ukṣavaśau niramimīta /
TS, 2, 2, 8, 6.5 sa prajāpatiḥ śakvaryā adhi revatīṃ niramimīta śāntyā apradāhāya /
TS, 5, 3, 5, 36.1 tebhya etā iṣṭakā niramimataivaś chando varivaś chanda iti tā upādadhata //
Āpastambadharmasūtra
ĀpDhS, 1, 20, 3.1 tad yathāmre phalārthe nirmite chāyā gandha ity anūtpadyete /
Āpastambaśrautasūtra
ĀpŚS, 16, 29, 1.9 yo yajñaḥ sahasradhāro dyāvāpṛthivyor adhi nirmitaḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 11.1 śaṃ no devīr abhiṣṭaya ity anumantritāsu tilān āvapati tilo 'si soma devatyo gosave devanirmitaḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 2, 2, 3, 8.5 ṛtubhya evainam etan nirmimīte //
ŚBM, 2, 2, 3, 9.5 tan nediṣṭhād evainam etan madhyān nirmimīte //
ŚBM, 2, 2, 3, 11.7 adbhir evainam etad adbhyo nirmimīte /
ŚBM, 2, 2, 3, 14.5 ṛtubhya evainam etan nirmimīte //
ŚBM, 2, 2, 3, 26.4 ṛtubhya evainam etan nirmimīte //
ŚBM, 2, 2, 3, 27.4 ṛtubhya evainam etat saṃvatsarān nirmimīte /
ŚBM, 2, 6, 2, 16.2 ūrdhvān udasyati yathā gaurnodāpnuyāt tadātmabhya evaitacchalyān nirmimate tān vilipsanta upaspṛśanti bheṣajamevaitatkurvate tasmād vilipsanta upaspṛśanti //
ŚBM, 4, 6, 7, 2.2 tasmād yasyaikā vidyānūktā syād anv evāpītarayor nirmitaṃ vivakṣeta /
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 10, 4, 2, 28.3 ātmana evainaṃ tan niramimītātmanaḥ prājanayat //
ŚBM, 10, 4, 2, 31.3 ātmana evainaṃ tan nirmimīta ātmanaḥ prajanayati /
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 3, 3.1 tābhyaḥ pañcabhyo dhūrbhyaḥ puruṣaṃ ca paśūṃś ca niramimīta //
Arthaśāstra
ArthaŚ, 14, 3, 37.2 śvāvidhaḥ śalyakaṃ caitat triśvetaṃ brahmanirmitam //
Avadānaśataka
AvŚat, 8, 3.4 yāvad bhagavatā ṛddhibalena caturaṅgabalakāyaṃ nirmāyottarapañcālarājas trāsitaḥ /
Aṣṭasāhasrikā
ASāh, 2, 9.1 atha khalu punar api teṣāṃ devaputrāṇāmetadabhavat kiṃrūpā asya āryasubhūter dhārmaśravaṇikā eṣṭavyāḥ atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma māyānirmitasadṛśā hi devaputrā mama dhārmaśravaṇikā eṣṭavyāḥ /
ASāh, 2, 13.4 nirmitānyetāni puṣpāṇi /
ASāh, 11, 15.1 punaraparaṃ subhūte māraḥ pāpīyān bhikṣūnnirmāya buddhaveṣeṇāgatya evaṃ mārakarmopasaṃhariṣyati yo bodhisattvo gambhīreṣu dharmeṣu carati sa bhūtakoṭiṃ sākṣātkaroti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 93.0 chandaso nirmite //
Buddhacarita
BCar, 3, 26.2 jīrṇaṃ naraṃ nirmamire prayātuṃ saṃcodanārthaṃ kṣitipātmajasya //
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
Mahābhārata
MBh, 1, 1, 105.11 yadāśrauṣaṃ sarvaviśvasya sārāṃ prītyā rājñe nirmitāṃ tāṃ mayena /
MBh, 1, 1, 193.2 tān kālanirmitān buddhvā na saṃjñāṃ hātum arhasi /
MBh, 1, 2, 35.1 tataḥ sambhavaparvoktam adbhutaṃ devanirmitam /
MBh, 1, 29, 3.2 ghorarūpaṃ tad atyarthaṃ yantraṃ devaiḥ sunirmitam //
MBh, 1, 47, 6.2 asti rājan mahat satraṃ tvadarthaṃ devanirmitam /
MBh, 1, 47, 12.1 nirmāya cāpi vidhivad yajñāyatanam īpsitam /
MBh, 1, 104, 9.31 putraste nirmitaḥ subhru śṛṇu yādṛk śubhānane /
MBh, 1, 143, 16.17 tapasā śālihotreṇa saro vṛkṣaśca nirmitaḥ /
MBh, 1, 144, 11.3 etad vai śālihotrasya tapasā nirmitaṃ saraḥ /
MBh, 1, 188, 22.118 strīdharmaḥ pūrvam evāyaṃ nirmito munibhiḥ purā /
MBh, 1, 189, 46.18 śṛṇu guhyatamaṃ cānyad rahasyaṃ devanirmitam /
MBh, 1, 199, 35.2 purīṃ sarvaguṇopetāṃ nirmitāṃ viśvakarmaṇā /
MBh, 1, 203, 11.2 nirmame yoṣitaṃ divyāṃ cintayitvā prayatnataḥ //
MBh, 1, 203, 14.1 sā prayatnena mahatā nirmitā viśvakarmaṇā /
MBh, 1, 203, 17.4 kiṃ kāryaṃ mayi bhūteśa yenāsmyadyeha nirmitā /
MBh, 1, 216, 7.2 tad divyaṃ dhanuṣāṃ śreṣṭhaṃ brahmaṇā nirmitaṃ purā /
MBh, 1, 216, 17.1 tacca divyaṃ dhanuḥśreṣṭhaṃ brahmaṇā nirmitaṃ purā /
MBh, 2, 3, 5.4 svarṇabhārasahasreṇa nirmitā śatrughātinī //
MBh, 2, 6, 7.2 brahmaṇā nirmitān pūrvaṃ prekṣamāṇo manojavaḥ //
MBh, 2, 7, 1.3 svayaṃ śakreṇa kauravya nirmitārkasamaprabhā //
MBh, 2, 8, 31.2 dīrghakālaṃ tapastaptvā nirmitā viśvakarmaṇā //
MBh, 2, 10, 2.1 tapasā nirmitā rājan svayaṃ vaiśravaṇena sā /
MBh, 3, 81, 132.3 viprāṇām anukampārthaṃ darbhiṇā nirmitaṃ purā //
MBh, 3, 94, 17.2 saṃbhṛtya tatsamair aṅgair nirmame striyam uttamām //
MBh, 3, 94, 18.2 nirmitām ātmano 'rthāya muniḥ prādān mahātapāḥ //
MBh, 3, 102, 4.3 eṣa mārgaḥ pradiṣṭo me yenedaṃ nirmitaṃ jagat //
MBh, 3, 110, 15.2 amoghatvād vidheścaiva bhāvitvād daivanirmitāt //
MBh, 3, 193, 4.1 jajñe śrāvastako rājā śrāvastī yena nirmitā /
MBh, 3, 240, 6.2 pūrvakāyaś ca sarvas te nirmito vajrasaṃcayaiḥ //
MBh, 3, 240, 14.3 avijñānavimūḍhāś ca daivācca vidhinirmitāt //
MBh, 3, 248, 10.1 apsarā devakanyā vā māyā vā devanirmitā /
MBh, 3, 257, 4.1 manye kālaś ca balavān daivaṃ ca vidhinirmitam /
MBh, 3, 268, 2.1 rāvaṇaśca vidhiṃ cakre laṅkāyāṃ śāstranirmitam /
MBh, 3, 285, 8.1 asti cātra paraṃ kiṃcid adhyātmaṃ devanirmitam /
MBh, 3, 292, 27.2 dhārayāmāsa taṃ garbhaṃ daivaṃ ca vidhinirmitam //
MBh, 4, 57, 17.2 asthiśaivalasaṃbādhāṃ yugānte kālanirmitām //
MBh, 5, 44, 17.1 antavantaḥ kṣatriya te jayanti lokāñ janāḥ karmaṇā nirmitena /
MBh, 5, 80, 46.2 yudhiṣṭhiraniyogena daivācca vidhinirmitāt //
MBh, 5, 96, 17.2 divyapraharaṇāścāsan pūrvadaivatanirmitāḥ //
MBh, 5, 98, 2.1 analpena prayatnena nirmitaṃ viśvakarmaṇā /
MBh, 5, 112, 1.3 nirmitaṃ vahninā bhūmau vāyunā vaidhitaṃ tathā /
MBh, 6, 46, 42.2 śāsanāt puruhūtasya nirmito viśvakarmaṇā //
MBh, 6, 83, 16.1 paśya vyūhaṃ maheṣvāsa nirmitaṃ sāgaropamam /
MBh, 6, 94, 17.2 yāsau prāṅ nirmitā dhātrā saiṣā vai strī śikhaṇḍinī //
MBh, 7, 54, 12.2 sarveṣāṃ prāṇināṃ bhīru niṣṭhaiṣā kālanirmitā //
MBh, 7, 63, 21.2 vyūhaḥ sa cakraśakaṭo bhāradvājena nirmitaḥ //
MBh, 7, 131, 103.2 aṣṭacakrāṃ mahāraudrām aśanīṃ rudranirmitām //
MBh, 7, 131, 106.2 yad avaplutya jagrāha ghorāṃ śaṃkaranirmitām //
MBh, 7, 150, 87.2 ratham āsthāya ca punar māyayā nirmitaṃ punaḥ //
MBh, 7, 150, 90.2 aṣṭacakrāṃ mahāghorām aśaniṃ rudranirmitām //
MBh, 8, 7, 23.2 karṇena nirmitāṃ vīra guptāṃ vīrair mahārathaiḥ //
MBh, 8, 22, 36.2 indrārtham abhikāmena nirmitaṃ viśvakarmaṇā //
MBh, 8, 31, 49.1 hemarūpyapramṛṣṭānāṃ vāsasāṃ śilpinirmitāḥ /
MBh, 12, 49, 59.1 tataḥ śūrpārakaṃ deśaṃ sāgarastasya nirmame /
MBh, 12, 175, 2.2 sabhūmiḥ sāgnipavano loko 'yaṃ kena nirmitaḥ //
MBh, 12, 175, 7.2 sabhūmiḥ sāgnipavano loko 'yaṃ kena nirmitaḥ //
MBh, 12, 181, 4.2 ye cānye bhūtasaṃghānāṃ saṃghāstāṃścāpi nirmame //
MBh, 12, 184, 10.4 dharmārthakāmāvāptir hyatra trivargasādhanam avekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet /
MBh, 12, 185, 23.1 ityukto 'yaṃ mayā dharmaḥ saṃkṣepād brahmanirmitaḥ /
MBh, 12, 186, 10.1 sāyaṃ prātar manuṣyāṇām aśanaṃ devanirmitam /
MBh, 12, 228, 2.1 prajñayā nirmitair dhīrāstārayantyabudhān plavaiḥ /
MBh, 12, 326, 108.2 sūryasya tapato lokānnirmitā ye puraḥsarāḥ /
MBh, 12, 327, 26.2 yo 'sau vyaktatvam āpanno nirmame ca pitāmaham /
MBh, 12, 327, 28.1 mahābhūtāni sṛṣṭvātha tadguṇānnirmame punaḥ /
MBh, 12, 327, 30.2 nirmame lokasiddhyarthaṃ brahmā lokapitāmahaḥ /
MBh, 12, 327, 56.2 sarvārthacintakā loke yathādhīkāranirmitāḥ //
MBh, 12, 327, 59.1 ityarthaṃ nirmitā vedā yajñāścauṣadhibhiḥ saha /
MBh, 12, 327, 61.2 vasiṣṭha iti saptaite mānasā nirmitā hi vai //
MBh, 12, 327, 68.1 yo yathā nirmito jantur yasmin yasmiṃśca karmaṇi /
MBh, 12, 335, 6.2 kathayasvottamamate mahāpuruṣanirmitam /
MBh, 12, 335, 47.2 oṃkārastvatha saṃskāro vidyujjihvā ca nirmitā //
MBh, 12, 335, 66.2 nirmame sa tadā lokān kṛtsnān sthāvarajaṅgamān //
MBh, 12, 336, 63.2 tisraḥ prakṛtayo rājan dehabandheṣu nirmitāḥ /
MBh, 13, 31, 16.2 vārāṇasīṃ mahātejā nirmame śakraśāsanāt //
MBh, 13, 38, 30.2 yataḥ pumāṃsaḥ pramadāśca nirmitās tadaiva doṣāḥ pramadāsu nārada //
MBh, 13, 76, 10.3 vakṣyāmi tad aśeṣeṇa rohiṇyo nirmitā yathā //
MBh, 13, 91, 27.1 devāstu pitaro nāma nirmitā vai svayaṃbhuvā /
MBh, 13, 107, 111.1 brāhmaṇasthapatibhyāṃ ca nirmitaṃ yanniveśanam /
MBh, 13, 116, 48.1 idam anyat tu vakṣyāmi pramāṇaṃ vidhinirmitam /
MBh, 13, 116, 76.2 pravṛttau ca nivṛttau ca vidhānam ṛṣinirmitam //
MBh, 13, 128, 1.3 tilaṃ tilaṃ samuddhṛtya ratnānāṃ nirmitā śubhā //
MBh, 13, 133, 60.2 āgamāllokadharmāṇāṃ maryādāḥ pūrvanirmitāḥ /
MBh, 13, 143, 7.3 sṛṣṭistathaiveyam anuprasūtā sa nirmame viśvam idaṃ purāṇam //
MBh, 13, 143, 25.1 sa vihāyo vyadadhāt pañcanābhiḥ sa nirmame gāṃ divam antarikṣam /
MBh, 13, 148, 14.1 sāyaṃ prātar manuṣyāṇām aśanaṃ devanirmitam /
MBh, 13, 151, 24.1 tathā devanadī puṇyā saraśca brahmanirmitam /
MBh, 18, 4, 10.2 ratyarthaṃ bhavatāṃ hyeṣā nirmitā śūlapāṇinā //
Manusmṛti
ManuS, 1, 13.1 tābhyāṃ sa śakalābhyāṃ ca divaṃ bhūmiṃ ca nirmame /
ManuS, 1, 16.2 saṃniveśyātmamātrāsu sarvabhūtāni nirmame //
ManuS, 1, 21.2 vedaśabdebhya evādau pṛthak saṃsthāś ca nirmame //
ManuS, 2, 17.2 taṃ devanirmitaṃ deśaṃ brahmāvartaṃ pracakṣate //
ManuS, 7, 5.1 yasmād eṣāṃ surendrāṇāṃ mātrābhyo nirmito nṛpaḥ /
ManuS, 9, 45.2 evaṃ dharmaṃ vijānīmaḥ prāk prajāpatinirmitam //
Rāmāyaṇa
Rām, Bā, 5, 6.2 manunā mānavendreṇa yā purī nirmitā svayam //
Rām, Bā, 13, 35.1 jyotiṣṭomāyuṣī caiva atirātrau ca nirmitau /
Rām, Bā, 15, 17.1 idaṃ tu naraśārdūla pāyasaṃ devanirmitam /
Rām, Bā, 15, 21.1 tato daśarathaḥ prāpya pāyasaṃ devanirmitam /
Rām, Bā, 23, 7.1 kailāsaparvate rāma manasā nirmitaṃ saraḥ /
Rām, Bā, 23, 16.2 maladāś ca karūṣāś ca devanirmāṇanirmitau //
Rām, Bā, 48, 14.1 prayatnān nirmitāṃ dhātrā divyāṃ māyāmayīm iva /
Rām, Ay, 65, 13.2 ayodhyāṃ manunā rājñā nirmitāṃ sa dadarśa ha //
Rām, Ay, 74, 18.2 patākāśobhitāḥ sarve sunirmitamahāpathāḥ //
Rām, Ay, 74, 21.2 narendramārgaḥ sa tathā vyarājata krameṇa ramyaḥ śubhaśilpinirmitaḥ //
Rām, Ay, 102, 2.2 sarvaṃ salilam evāsīt pṛthivī yatra nirmitā /
Rām, Ār, 10, 11.2 nirmitaṃ tapasā rāma muninā māṇḍakarṇinā //
Rām, Ār, 10, 16.2 taṭāke nirmitaṃ tāsām asminn antarhitaṃ gṛham //
Rām, Ār, 11, 29.2 vaiṣṇavaṃ puruṣavyāghra nirmitaṃ viśvakarmaṇā //
Rām, Ki, 40, 34.2 agastyabhavanaṃ yatra nirmitaṃ viśvakarmaṇā //
Rām, Ki, 41, 21.2 tatra cakraṃ sahasrāraṃ nirmitaṃ viśvakarmaṇā //
Rām, Ki, 42, 20.2 kuberabhavanaṃ divyaṃ nirmitaṃ viśvakarmaṇā //
Rām, Ki, 50, 10.2 tenedaṃ nirmitaṃ sarvaṃ māyayā kāñcanaṃ vanam //
Rām, Ki, 50, 11.2 yenedaṃ kāñcanaṃ divyaṃ nirmitaṃ bhavanottamam //
Rām, Ki, 57, 20.2 tasmiṃl laṅkā purī ramyā nirmitā viśvakarmaṇā //
Rām, Su, 1, 163.2 vitāne jīvalokasya vitate brahmanirmite //
Rām, Su, 2, 19.1 pālitāṃ rākṣasendreṇa nirmitāṃ viśvakarmaṇā /
Rām, Su, 6, 4.1 tāni prayatnābhisamāhitāni mayena sākṣād iva nirmitāni /
Rām, Su, 7, 9.1 tasya harmyasya madhyasthaṃ veśma cānyat sunirmitam /
Rām, Su, 12, 34.2 prāsādaiḥ sumahadbhiśca nirmitair viśvakarmaṇā /
Rām, Yu, 40, 48.2 māyābalād indrajitā nirmitaṃ krūrakarmaṇā //
Rām, Yu, 49, 23.1 dhruvaṃ lokavināśāya paulastyenāsi nirmitaḥ /
Rām, Yu, 91, 24.1 sa tāṃ mātalinānītāṃ śaktiṃ vāsavanirmitām /
Rām, Yu, 97, 5.1 brahmaṇā nirmitaṃ pūrvam indrārtham amitaujasā /
Rām, Yu, 105, 22.1 devā gātreṣu lomāni nirmitā brahmaṇā prabho /
Rām, Yu, 107, 31.1 etat tad uktam avyaktam akṣaraṃ brahmanirmitam /
Rām, Yu, 109, 25.1 tanmeruśikharākāraṃ nirmitaṃ viśvakarmaṇā /
Rām, Yu, 111, 3.2 laṅkām īkṣasva vaidehi nirmitāṃ viśvakarmaṇā //
Rām, Yu, 115, 23.2 vimānaṃ puṣpakaṃ divyaṃ manasā brahmanirmitam //
Rām, Utt, 3, 24.1 laṅkā nāma purī ramyā nirmitā viśvakarmaṇā /
Rām, Utt, 5, 22.2 mayā laṅketi nagarī śakrājñaptena nirmitā //
Rām, Utt, 12, 8.2 vajravaidūryacitraṃ ca māyayā nirmitaṃ tadā //
Rām, Utt, 28, 27.2 āruroha rathaṃ divyaṃ nirmitaṃ viśvakarmaṇā //
Rām, Utt, 30, 21.1 nirmitāyāṃ tu devendra tasyāṃ nāryāṃ surarṣabha /
Rām, Utt, 62, 5.1 imāṃ madhupurīṃ ramyāṃ madhurāṃ devanirmitām /
Rām, Utt, 67, 12.1 idaṃ cābharaṇaṃ saumya nirmitaṃ viśvakarmaṇā /
Saundarānanda
SaundĀ, 1, 33.2 nirmimīdhvaṃ puraṃ yūyaṃ mayi yāte triviṣṭapam //
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Agnipurāṇa
AgniPur, 17, 13.2 ṛco yajūṃṣi sāmāni nirmame yajñasiddhaye //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 6, 55.2 tathāmalakalehaṃ vā prāśaṃ vāgastyanirmitam //
AHS, Cikitsitasthāna, 7, 91.2 nirmito 'tikadaryo 'yaṃ vidhinā nidhipālakaḥ //
AHS, Utt., 2, 43.1 vividhān āmayān etad vṛddhakāśyapanirmitam /
AHS, Utt., 3, 1.3 purā guhasya rakṣārthaṃ nirmitāḥ śūlapāṇinā /
AHS, Utt., 13, 27.2 śastaṃ sarvākṣirogeṣu videhapatinirmitam //
Bodhicaryāvatāra
BoCA, 9, 123.1 karmaṇaḥ sukhaduḥkhe ca vada kiṃ tena nirmitam /
BoCA, 9, 144.1 māyayā nirmitaṃ yac ca hetubhir yac ca nirmitam /
BoCA, 9, 144.1 māyayā nirmitaṃ yac ca hetubhir yac ca nirmitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 305.1 tataḥ sapadi nirmāya hastinīrūpam ātmanā /
Daśakumāracarita
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 7.1 lalanājanaṃ sṛjatā vidhātrā nūnameṣā ghuṇākṣaranyāyena nirmitā /
DKCar, 2, 3, 54.1 na ca tamavaimi ya īdṛśam idam ihatyo nirmimīte //
Divyāvadāna
Divyāv, 3, 74.0 tato viśvakarmaṇā devaputreṇa mahāpraṇādasya rājño niveśane divyo maṇḍalavāṭo nirmito yūpaścocchritaḥ ūrdhvaṃ vyāmasahasraṃ nānāratnavicitro divyaḥ sarvasauvarṇaḥ //
Divyāv, 7, 62.0 iti viditvā kṛpaṇavīthyāṃ gṛhaṃ nirmitavān avacīravicīrakaṃ kākābhilīnakaṃ nātiparamarūpaṃ kuvindaṃ cātmānamabhinirmāya udūḍhaśiraskaḥ saṇaśāṭikānivāsitaḥ sphaṭitapāṇipādo vastraṃ vāyitumārabdhaḥ //
Divyāv, 9, 78.0 tato bhagavatā tasyāścetasā cittamājñāya sopānaṃ nirmitam //
Divyāv, 12, 338.1 nandopanandābhyāṃ nāgarājābhyāṃ bhagavata upanāmitaṃ nirmitaṃ sahasrapatraṃ śakaṭacakramātraṃ sarvasauvarṇaṃ ratnadaṇḍaṃ padmam //
Divyāv, 12, 339.1 bhagavāṃśca padmakarṇikāyāṃ niṣaṇṇaḥ paryaṅkamābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya padmasyopari padmaṃ nirmitam //
Divyāv, 12, 342.1 evaṃ bhagavatā buddhapiṇḍī nirmitā yāvadakaniṣṭhabhavanamupādāya buddhā bhagavanto parṣannirmitam //
Divyāv, 12, 342.1 evaṃ bhagavatā buddhapiṇḍī nirmitā yāvadakaniṣṭhabhavanamupādāya buddhā bhagavanto parṣannirmitam //
Divyāv, 12, 400.1 bhagavatā buddhanirmāṇo nirmito dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgato muṇḍaḥ saṃghāṭīprāvṛtaḥ //
Divyāv, 13, 391.1 āyuṣmatā svāgatena samantato 'gnir nirmitaḥ //
Divyāv, 13, 467.1 bhagavatā suparṇikā kuṭir nirmitā maitaṃ kaścid dṛṣṭvā śāsane 'prasādaṃ pravedayiṣyatīti //
Divyāv, 19, 560.1 prativiśiṣṭatarā nagaraśobhā nirmitā divyo maṇḍalavāṭo divyāsanaprajñaptirdivya āhāraḥ samanvāhṛtaḥ //
Harivaṃśa
HV, 1, 17.2 pradhānaṃ puruṣaṃ tasmān nirmame viśvam īśvaraḥ //
HV, 1, 35.1 ṛco yajūṃṣi sāmāni nirmame yajñasiddhaye /
HV, 2, 41.1 māriṣā nāma nāmnaiṣā vṛkṣāṇām iti nirmitā /
HV, 8, 8.2 asahantī tu svāṃ chāyāṃ savarṇāṃ nirmame tataḥ /
HV, 9, 46.1 jajñe śrāvastako rājā śrāvastī yena nirmitā /
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 136.1 itaśca gavyūtimātramiva pāreśoṇaṃ tasya bhagavataścyavanasya svanāmnā nirmitavyapadeśaṃ cyāvanaṃ nāma caitrarathakalpaṃ kānanaṃ nivāsaḥ //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kumārasaṃbhava
KumSaṃ, 1, 47.1 tasyāḥ śalākāñjananirmiteva kāntir bhruvor ānatalekhayor yā /
KumSaṃ, 1, 49.2 sā nirmitā viśvasṛjā prayatnād ekasthasaundaryadidṛkṣayeva //
KumSaṃ, 4, 19.2 tam imaṃ kuru dakṣiṇetaraṃ caraṇaṃ nirmitarāgam ehi me //
KumSaṃ, 5, 19.2 dhruvaṃ vapuḥ kāñcanapadmanirmitaṃ mṛdu prakṛtyā ca sasāram eva ca //
KumSaṃ, 7, 41.1 upādade tasya sahasraraśmis tvaṣṭrā navaṃ nirmitam ātapatram /
KumSaṃ, 8, 34.1 paśya paścimadigantalambinā nirmitaṃ mitakathe vivasvatā /
KumSaṃ, 8, 52.1 nirmiteṣu pitṛṣu svayaṃbhuvā yā tanuḥ sutanu pūrvam ujjhitā /
KumSaṃ, 8, 78.2 apratarkyavidhiyoganirmitām āmrateva sahakāratāṃ yayau //
Kāvyādarśa
KāvĀ, 1, 91.1 alpaṃ nirmitam ākāśam anālocyaiva vedhasā /
Kāvyālaṃkāra
KāvyAl, 4, 46.1 sacetaso vanebhasya carmaṇā nirmitasya ca /
Kūrmapurāṇa
KūPur, 1, 1, 41.3 ko vā tarati tāṃ māyāṃ durjayāṃ devanirmitām //
KūPur, 1, 7, 52.2 mukhato 'jān sasarjānyān udarād gāśca nirmame //
KūPur, 1, 7, 54.2 agniṣṭomaṃ ca yajñānāṃ nirmame prathamānmukhāt //
KūPur, 1, 7, 64.2 vedaśabdebhya evādau nirmame sa maheśvaraḥ //
KūPur, 1, 11, 36.1 anyāśca śaktayo mukhyāstasya devasya nirmitāḥ /
KūPur, 1, 11, 216.2 dadhānamurasā mālāṃ viśālāṃ hemanirmitām //
KūPur, 1, 11, 270.1 ye na kurvanti taddharmaṃ tadarthaṃ brahmanirmitam /
KūPur, 1, 16, 51.2 ācāmayitvā bhṛṅgāramādāya svarṇanirmitam //
KūPur, 1, 19, 18.2 nirmitā yena śrāvastir gauḍadeśe mahāpurī //
KūPur, 1, 39, 15.1 uddhṛtya pṛthivīcchāyāṃ nirmito maṇḍalākṛtiḥ /
KūPur, 1, 41, 40.1 bṛhaspaterathāṣṭāśvaḥ syandano hemanirmitaḥ /
KūPur, 1, 41, 40.2 rathastamomayo 'ṣṭāśvo mandasyāyasanirmitaḥ /
KūPur, 1, 45, 11.1 tatra candraprabhaṃ śubhraṃ śuddhasphaṭikanirmitam /
KūPur, 2, 12, 6.1 kārpāsamupavītārthaṃ nirmitaṃ brahmaṇā purā /
KūPur, 2, 37, 141.1 nirmitaṃ hi mayā pūrvaṃ vrataṃ pāśupataṃ param /
KūPur, 2, 39, 18.1 brahmaṇā nirmitaṃ liṅgaṃ brahmeśvaramiti śrutam /
KūPur, 2, 41, 2.2 brahmaṇā nirmitaṃ sthānaṃ tapastaptuṃ dvijottamāḥ //
Laṅkāvatārasūtra
LAS, 1, 2.1 śubhadharmasaṃcitatanuṃ sugataṃ nirmāṇanirmitapradarśanakam /
LAS, 1, 32.1 nirmāya bhagavāṃstatra śikharānratnabhūṣitān /
LAS, 1, 44.52 nirmitanirmāṇabhāṣitamidaṃ bhagavandharmadvayam /
LAS, 1, 44.103 nirmitapratimo hi laṅkādhipate lokasaṃniveśaḥ /
LAS, 2, 132.16 nirmitanirmāṇabuddhaḥ punarmahāmate dānaśīladhyānasamādhicitraprajñājñānaskandhadhātvāyatanavimokṣavijñānagatilakṣaṇaprabhedapracāraṃ vyavasthāpayati /
Liṅgapurāṇa
LiPur, 1, 34, 11.1 vrataṃ pāśupataṃ yogaṃ kāpilaṃ caiva nirmitam /
LiPur, 1, 34, 11.2 pūrvaṃ pāśupataṃ hyetannirmitaṃ tadanuttamam //
LiPur, 1, 39, 50.2 vṛttena vṛttinā vṛttaṃ viśvātmā nirmame svayam //
LiPur, 1, 43, 42.1 svaṃ devaścādbhutaṃ divyaṃ nirmitaṃ viśvakarmaṇā /
LiPur, 1, 44, 28.2 mukuṭaṃ kāñcanaṃ caiva nirmitaṃ viśvakarmaṇā //
LiPur, 1, 45, 4.1 anena nirmitāstvevaṃ tadātmāno dvijarṣabhāḥ /
LiPur, 1, 51, 2.1 tathānyairmaṇimukhyaiś ca nirmite nirmale śubhe /
LiPur, 1, 54, 34.1 hitāya sarvajantūnāṃ gatiḥ śarveṇa nirmitā /
LiPur, 1, 55, 5.2 vājinastasya vai sapta chandobhir nirmitāstu te //
LiPur, 1, 57, 3.2 jīvasya haimaścāṣṭāśvo mandasyāyasanirmitaḥ //
LiPur, 1, 57, 12.1 uddhṛtya pṛthivīchāyāṃ nirmitāṃ maṇḍalākṛtim /
LiPur, 1, 61, 13.1 kalpādau sampravṛttāni nirmitāni svayaṃbhuvā /
LiPur, 1, 61, 27.1 ghanatoyātmikā jñeyāḥ kalpādāveva nirmitāḥ /
LiPur, 1, 61, 30.1 uddhṛtya pṛthivīchāyāṃ nirmitāṃ maṇḍalākṛtim /
LiPur, 1, 61, 58.2 lokasaṃvyavahārārthaṃ mahādevena nirmitaḥ //
LiPur, 1, 65, 16.1 nirmame bhagavāṃstvaṣṭā pradhānaṃ divyamāyudham /
LiPur, 1, 65, 34.2 nirmitā yena śābastī gauḍadeśe dvijottamāḥ //
LiPur, 1, 70, 189.1 samānajo vasiṣṭhaś ca apānānnirmame kratum /
LiPur, 1, 70, 244.2 agniṣṭomaṃ ca yajñānāṃ nirmame prathamān mukhāt //
LiPur, 1, 70, 259.1 vedaśabdebhya evādau nirmame sa maheśvaraḥ /
LiPur, 1, 70, 304.2 so'bhidhyāya satīṃ bhāryāṃ nirmame hyātmasaṃbhavān //
LiPur, 1, 71, 2.2 mayasya tapasā pūrvaṃ sudurgaṃ nirmitaṃ puram //
LiPur, 1, 71, 126.1 aṅkitaṃ kuṅkumādyaiś ca vṛttaṃ bhasitanirmitam /
LiPur, 1, 72, 1.2 atha rudrasya devasya nirmito viśvakarmaṇā /
LiPur, 1, 72, 179.1 tripurārerimaṃ puṇyaṃ nirmitaṃ brahmaṇā purā /
LiPur, 1, 74, 4.1 sphāṭikaṃ varuṇo rājā ādityāstāmranirmitam /
LiPur, 1, 74, 11.1 vedāḥ sarve dadhimayaṃ piśācāḥ sīsanirmitam /
LiPur, 1, 81, 6.1 ṣaḍaṅgasahitān vedānmathitvā tena nirmitam /
LiPur, 1, 81, 20.1 āṣāḍhe mauktikaṃ liṅgaṃ śrāvaṇe nīlanirmitam /
LiPur, 1, 81, 22.1 vaiḍūryanirmitaṃ liṅgaṃ puṣparāgeṇa puṣyake /
LiPur, 1, 92, 9.2 manasā nirmame rudro vimānaṃ ca suśobhanam //
LiPur, 1, 92, 153.2 ajena nirmitaṃ divyaṃ sākṣādajabilaṃ śubham //
LiPur, 1, 92, 166.2 caṇḍikānirmitaṃ sthānam aṃbikātīrtham uttamam //
LiPur, 1, 97, 18.1 pādena nirmitaṃ daitya jalandhara mahārṇave /
LiPur, 1, 98, 15.1 purā jalandharaṃ hantuṃ nirmitaṃ tripurāriṇā /
LiPur, 1, 98, 18.2 devā jalandharaṃ hantuṃ nirmitaṃ hi purāriṇā //
LiPur, 1, 98, 22.1 meruparvatasaṃkāśaṃ nirmitaṃ viśvakarmaṇā /
Matsyapurāṇa
MPur, 12, 30.2 nirmitā yena śrāvastī gauḍadeśe dvijottamāḥ //
MPur, 14, 3.1 acchodaṃ nāma ca saraḥ pitṛbhirnirmitaṃ purā /
MPur, 17, 58.1 pitṛbhir nirmitaṃ pūrvametadāpyāyanaṃ sadā /
MPur, 49, 42.2 tenedaṃ nirmitaṃ pūrvaṃ puraṃ tu gajasāhvayam //
MPur, 111, 13.2 yat pṛthivī tatsamāśritya nirmitā daivatais tribhiḥ //
MPur, 118, 61.2 nirmitāstatra cātyarthamatriṇā sumahātmanā //
MPur, 119, 20.2 caturasrā tathā ramyā tapasā nirmitātriṇā //
MPur, 119, 25.1 madhye tu tasyāḥ prāsādaṃ nirmitaṃ tapasātriṇā /
MPur, 128, 60.2 uddhūtya pārthivīṃ chāyāṃ nirmitāṃ maṇḍalākṛtim //
MPur, 128, 61.1 brahmaṇā nirmitaṃ sthānaṃ tṛtīyaṃ tu tamomayam /
MPur, 130, 8.1 yattu pūrṇendusaṃkāśaṃ rājataṃ nirmitaṃ puram /
MPur, 131, 1.2 nirmite tripure durge mayenāsuraśilpinā /
MPur, 131, 10.1 mayena nirmite sthāne modamānā mahāsurāḥ /
MPur, 136, 25.1 dṛṣṭvā dṛṣṭvā ca tāṃ vāpīṃ māyayā mayanirmitām /
MPur, 136, 26.2 mayena nirmitā vāpī hatānsaṃjīvayiṣyati //
MPur, 137, 11.1 yā sāmṛtarasā gūḍhā vāpī vai nirmitā tvayā /
MPur, 146, 14.1 nirmitaḥ ko vadhe cābhūttasya daityeśvarasya tu /
MPur, 148, 93.2 muktājālapariṣkāro haṃso rajatanirmitaḥ //
MPur, 150, 148.2 nirmame dānavendreśaḥ śarīre bhāskarāyutam //
MPur, 153, 94.1 tvāṣṭrasya nirmitānyāśu yantrāṇi tadanantaram /
MPur, 154, 307.2 saṃvītā valkalairdivyairdarbhanirmitamekhalā //
MPur, 158, 8.1 mayā śapto'syavidite vṛttānte daityanirmite /
MPur, 163, 53.2 daityendrasya vināśāya dṛśyante kālanirmitāḥ //
MPur, 164, 9.2 kathaṃ nirmitavāṃścaiva citraṃ lokaṃ sanātanam //
MPur, 165, 9.1 eṣā tretāyugagatirvicitrā devanirmitā /
MPur, 165, 19.1 vidyāddvādaśasāhasrīṃ yugākhyāṃ pūrvanirmitām /
MPur, 169, 17.2 parvatānāṃ nadīnāṃ ca hradānāṃ caiva nirmitaḥ //
MPur, 171, 30.2 marīceḥ kaśyapaḥ putrastapasā nirmitaḥ kila //
MPur, 171, 33.1 devī sarasvatī caiva brahmaṇā nirmitāḥ purā /
MPur, 175, 44.1 manasā nirmitā yonirādhātavyā tapasvibhiḥ /
MPur, 175, 69.1 tāmeva māyāṃ gṛhṇīṣva mama putreṇa nirmitām /
MPur, 175, 72.2 aurveṇa nirmitā pūrvaṃ pāvakenorvasūnunā //
Nāṭyaśāstra
NāṭŚ, 1, 7.2 śrūyatāṃ nāṭyavedasya sambhavo brahmanirmitaḥ //
NāṭŚ, 1, 57.1 aṣṭāṅgapadasaṃyuktā vicitrā vedanirmitā /
NāṭŚ, 3, 13.2 nirmitaḥ sarvadevaiśca sarvavighnanibarhaṇaḥ //
NāṭŚ, 3, 80.2 nirmitastvaṃ mahāvīryo vajrasāro mahātanuḥ //
Suśrutasaṃhitā
Su, Śār., 10, 5.1 navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam //
Viṣṇupurāṇa
ViPur, 1, 5, 53.2 agniṣṭomaṃ ca yajñānāṃ nirmame prathamān mukhāt //
ViPur, 1, 15, 8.1 māriṣā nāma nāmnaiṣā vṛkṣāṇām iti nirmitā /
ViPur, 1, 15, 36.3 hṛto vivekaḥ kenāpi yoṣin mohāya nirmitā //
ViPur, 4, 1, 34.1 tasyām apy asya viśālo jajñe yaḥ purīṃ vaiśālīṃ nāma nirmame //
ViPur, 5, 23, 13.2 yayāce dvādaśa purīṃ dvārakāṃ tatra nirmame //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
YSBhā zu YS, 4, 3.1, 10.1 yadā tu yogī bahūn kāyān nirmimīte tadā kim ekamanaskās te bhavanty athānekamanaskā iti //
YSBhā zu YS, 4, 5.1, 1.1 bahūnāṃ cittānāṃ katham ekacittābhiprāyapuraḥsarā pravṛttir iti sarvacittānāṃ prayojakaṃ cittam ekaṃ nirmimīte tataḥ pravṛttibhedaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 355.2 dharmo hi daṇḍarūpeṇa brahmaṇā nirmitaḥ purā //
Śatakatraya
ŚTr, 3, 34.2 jātaṃ jātam avaśyam āśu vivaśaṃ mṛtyuḥ karoty ātmasāt tat kiṃ tena niraṅkuśena vidhinā yan nirmitaṃ susthiram //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 33.2 svanirmiteṣu nirviṣṭo bhuṅkte bhūteṣu tadguṇān //
BhāgPur, 2, 4, 23.1 bhūtairmahadbhirya imāḥ puro vibhurnirmāya śete yadamūṣu pūruṣaḥ /
BhāgPur, 3, 5, 25.2 māyā nāma mahābhāga yayedaṃ nirmame vibhuḥ //
BhāgPur, 3, 5, 32.2 nabhaso 'nusṛtaṃ sparśaṃ vikurvan nirmame 'nilam //
BhāgPur, 3, 20, 17.2 lokasaṃsthāṃ yathā pūrvaṃ nirmame saṃsthayā svayā //
BhāgPur, 3, 23, 19.1 cakṣuṣmat padmarāgāgryair vajrabhittiṣu nirmitaiḥ /
BhāgPur, 3, 30, 28.2 bhuṅkte naro vā nārī vā mithaḥ saṅgena nirmitāḥ //
BhāgPur, 3, 32, 38.1 jīvasya saṃsṛtīr bahvīr avidyākarmanirmitāḥ /
BhāgPur, 4, 19, 35.2 dharmavyatikaro yatra pākhaṇḍairindranirmitaiḥ //
BhāgPur, 4, 25, 34.2 yeneyaṃ nirmitā vīra purī śaraṇamātmanaḥ //
BhāgPur, 4, 25, 47.1 khadyotāvirmukhī ca prāgdvārāvekatra nirmite /
BhāgPur, 4, 25, 48.1 nalinī nālinī ca prāgdvārāvekatra nirmite /
BhāgPur, 8, 6, 11.1 tvaṃ māyayātmāśrayayā svayedaṃ nirmāya viśvaṃ tadanupraviṣṭaḥ /
BhāgPur, 11, 3, 20.1 evaṃ lokaṃ param vidyān naśvaraṃ karmanirmitam /
Bhāratamañjarī
BhāMañj, 1, 816.2 tyajāmi niranukrośaḥ sahāyaṃ daivanirmitam //
BhāMañj, 7, 17.1 droṇena śakaṭavyūhe nirmite bhṛśasaṃhate /
BhāMañj, 7, 56.1 asminkṣaṇe vainateyavyūhe droṇena nirmite /
BhāMañj, 7, 56.2 vyūhena nirmitārdhena pāṇḍuputrāḥ samudyayuḥ //
BhāMañj, 7, 653.2 bhaimaḥ sasarja karṇāya svayaṃ rudreṇa nirmitām //
Garuḍapurāṇa
GarPur, 1, 37, 7.2 pratimāṃ candanasvarṇanirmitāṃ pratipūjya ca //
Gītagovinda
GītGov, 3, 21.1 bhrūcāpe nihitaḥ kaṭākṣaviśikhaḥ nirmātu marmavyathām śyāmātmā kuṭilaḥ karotu kabarībhāraḥ api mārodyamam /
Hitopadeśa
Hitop, 1, 75.2 brūte ca sakhe snāyunirmitāḥ pāśāḥ /
Hitop, 1, 171.2 vṛttyarthaṃ nāticeṣṭate sā hi dhātraiva nirmitā /
Hitop, 3, 6.4 tatra nirmitanīḍakoḍe pakṣiṇaḥ sukhena nivasanti /
Hitop, 3, 6.8 asmābhir nirmitā nīḍāś cañcumātrāhṛtais tṛṇaiḥ /
Hitop, 4, 78.2 pañcabhir nirmite dehe pañcatvaṃ ca punar gate /
Kathāsaritsāgara
KSS, 1, 3, 19.2 ārādhito 'smi tenāyaṃ bhogārthaṃ nirmito bhuvi //
KSS, 1, 6, 85.2 iti nirmitam udyānam idaṃ devyā purā prabho //
KSS, 2, 1, 4.2 svargasya nirmito dhātrā pratimalla iva kṣitau //
KSS, 2, 1, 22.1 utpannā hi kṣitau bhāryā tulyā te pūrvanirmitā /
KSS, 2, 3, 77.2 apūrvā nirmitā dhātrā candrasyevāparā tanuḥ //
KSS, 3, 2, 32.2 papraccha mālātilakau kenemau nirmitāviti //
KSS, 3, 3, 144.2 divyastrīṃ viśvakarmā yāṃ nirmāsyati tilottamām //
KSS, 3, 4, 319.1 śrīmatā nirmitaṃ rājñā tatratyenāryavarmaṇā /
KSS, 5, 1, 21.2 rūpadarpopaśāntyai yā lakṣmyā dhātreva nirmitā //
KSS, 6, 2, 51.2 kāmo 'nya iva yo dhātrā nirmitastryambakerṣyayā //
Kālikāpurāṇa
KālPur, 56, 64.2 nityaṃ paṭhati yo bhaktyā kavacaṃ haranirmitam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 324.1 yo rājñāṃ mukhatilakaḥ kaṭāramalastena śrīmadananṛpeṇa nirmite'tra /
MPālNigh, 4, 68.1 yo rājñāṃ mukhatilakaḥ kaṭāramallas tena śrīmadananṛpeṇa nirmite'tra /
Mātṛkābhedatantra
MBhT, 7, 60.1 vālukānirmite liṅge gomaye vātha pūjayet /
MBhT, 8, 31.2 tadā nirmāya taṃ liṅgaṃ punar dṛḍhataraṃ caret //
MBhT, 8, 33.1 tato nirmāya taṃ liṅgaṃ punar dṛḍhataraṃ caret /
MBhT, 9, 3.1 toḍhadvayaṃ bāhuyugme śuddhakāñcananirmitam /
MBhT, 9, 4.1 vastrayugmaṃ paṭṭasūtranirmitaṃ ca suśobhanam /
MBhT, 9, 6.2 nirmitaṃ śuddhasvarṇena bilvapattreṇa sundari //
MBhT, 9, 11.2 vālukānirmite vāpi kuṇḍe vā parameśvari //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 22.2 kiṃ ca cetasi saṃsthāpya nirmame bhagavān idam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 36.0 tac cāsya śarīraṃ svanirmitaṃ kartrantaranirmitaṃ vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 36.0 tac cāsya śarīraṃ svanirmitaṃ kartrantaranirmitaṃ vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 37.0 svanirmitatve kim asau tatsargakāle saśarīraḥ śarīrarahito vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 23.2, 1.0 sargaprārambhe parameśvareṇa puruṣārthasya bhuktimuktyātmanaḥ sampattyarthaṃ vimalam ity avabodhātmano nādarūpatvena prathamaṃ prasṛtatvād agṛhītopādhibhedaṃ paratas tūrdhvaprāgdakṣiṇapaścimottarasrotaḥpañcakenābhitaḥ samantāt prasṛtatvena lakṣitam iti sadāśivarūpeṇa darśanātmatāṃ prāpitaṃ jñānaṃ nirmitam iti kramaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 290.1 vicchinnaṃ vāpyadho yātaṃ bhuktvā nirmitamutsṛjet /
Rasahṛdayatantra
RHT, 11, 13.1 chāgāsthibhasmanirmitamūṣāṃ kṛtvaiva mallakākārām /
Rasaprakāśasudhākara
RPSudh, 2, 60.2 kṛtvā mūṣāṃ samāṃ śuddhāṃ dahanopalanirmitām //
RPSudh, 8, 30.3 guṃjāmātrā nirmitā bhakṣitā hi guṭyo hanyuḥ sannipātātisārān //
RPSudh, 10, 43.0 mahāpuṭamidaṃ proktaṃ granthakāreṇa nirmitam //
RPSudh, 13, 19.2 tatputreṇa yaśodhareṇa kavinā graṃthaḥ svayaṃ nirmitaḥ //
RPSudh, 13, 21.2 śrīmadbhaṭṭayaśodharaḥ kavivaro granthaḥ svayaṃ nirmame //
Rasaratnasamuccaya
RRS, 1, 89.2 mārganirmitagarteṣu sthitaṃ gṛhṇanti pāradam /
RRS, 2, 73.2 tāpyāṃ kirātacīneṣu yavaneṣu ca nirmitaḥ /
RRS, 7, 10.2 vaiṇavībhiḥ śalākābhirnirmitā grathitā guṇaiḥ /
RRS, 7, 12.2 caturaṅgulavistārayuktayā nirmitā śubhā //
RRS, 9, 2.1 svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ /
Rasaratnākara
RRĀ, R.kh., 1, 25.2 rasaratnākaraḥ so'yaṃ nityanāthena nirmitaḥ /
Rasendracūḍāmaṇi
RCūM, 3, 18.2 caturaṅgulavistārayuktyā nirmitā śubhā //
RCūM, 5, 2.1 svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ /
Rasārṇava
RArṇ, 12, 53.3 bhāvayet dinamekaṃ tu pātre bhāskaranirmite //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 123.2 naraharikṛtināyaṃ nirmite yāti nāmapracayamukuṭaratne śāntimaṣṭādaśāṅkaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 13.0 vaikhānasādayo brahmaṇā nirmitametadupayujya rasāyanaṃ tandrādivarjitā medhādiyutā amitajīvitāścābhūvan //
Smaradīpikā
Smaradīpikā, 1, 3.2 tena tannāmadheyena nirmitā smaradīpikā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 9.0 ucyate parameśvaro māyāśaktyā śarīrakaraṇāni bhedamayāni nirmimīte vidyāśaktyā tv ākāśīyavicitravācakaparāmarśaśarīrān mantrān //
Tantrasāra
TantraS, 8, 6.0 kalpitas tu kāryakāraṇabhāvaḥ parameśecchayā niyatiprāṇayā nirmitaḥ sa ca yāvati yadā niyatapaurvāparyāvabhāsanaṃ saty api adhike svarūpānugatam etāvaty eva tena yogīcchāto 'pi aṅkuro bījād api svapnādau ghaṭāder apīti //
Tantrāloka
TĀ, 4, 195.2 nirmīyate tadevāsya dhyānaṃ syātpāramārthikam //
TĀ, 5, 81.1 tataḥ svātantryanirmeye vicitrārthakriyākṛti /
TĀ, 8, 163.1 ye brahmaṇādisarge svaśarīrānnirmitāḥ prabhūtākhyāḥ /
TĀ, 11, 103.2 ajanmanyamṛtau bhānti cittabhittau svanirmitāḥ //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 15.1 maheśvarāya namaskāraṃ liṅgaṃ nirmāya yatnataḥ /
Ānandakanda
ĀK, 1, 19, 128.2 mṛṇālapadmakalhārotpalapallavanirmite //
ĀK, 1, 23, 287.1 sthāpayeddinamekaṃ tu pātre bhāskaranirmite /
ĀK, 1, 23, 583.2 yā pūrvā nirmitā seyamadhamā bālajāraṇā //
ĀK, 1, 25, 72.1 dalairvā varṇikāgrāso bhañjanī vādinirmitā /
Āryāsaptaśatī
Āsapt, 2, 452.1 mahatā priyeṇa nirmitam apriyam api subhaga sahyatāṃ yāti /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 17.1, 3.0 nirmāṇāpādanaṃ tasyā nirmitatvena darśanam //
ŚSūtraV zu ŚSūtra, 3, 36.1, 6.0 yathābhilāṣanirmeyanirmātṛtvaṃ sphuṭaṃ bhavet //
Śyainikaśāstra
Śyainikaśāstra, 1, 2.2 tathāpi munibhiḥ śāstraṃ nirmitaṃ tattvasaṃvide //
Śyainikaśāstra, 5, 62.2 nāśayatyeva vaṭikā yathā rudreṇa nirmitā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 7.3 pātreṣu kṛṣṇāyasanirmiteṣu vidhānavad drāvayituṃ pacettu //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 7.0 tena pūrvoktasakaladravyacūrṇena ṭaṅkaṇaṃ saubhāgyakṣāraṃ mṛdbhāṇḍe mṛtkarpaṭanirmite pātre gajapuṭopalakṣaṇatvāt ṣoḍaśāṅgulagarte pacediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 3.0 kanyā kumārī dinaṃ dinamekaṃ yāvat piṭharī mṛdānirmitapātraviśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 7.0 śuddhatāmranirmitena athavāmladravyādinā śodhitaśarāvakeṇetyarthaḥ //
Caurapañcaśikā
CauP, 1, 39.2 dhātraiva kiṃ nu jagataḥ parimohanāya sā nirmitā yuvatiratnadidṛkṣayāṭṝvā //
Dhanurveda
DhanV, 1, 43.2 vitastisaptamaṃ mānaṃ nirmitaṃ viśvakarmaṇā //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 47.2 tena sattvena sauvarṇaṃ nirmame mṛgam uttamam //
GokPurS, 4, 19.3 mahatā tapasā deva tvadarthe nirmitā śubhā //
GokPurS, 12, 59.3 śrutvā gokarṇamāhātmyaṃ tīrthe snātvā svanirmite //
Haribhaktivilāsa
HBhVil, 4, 307.2 padmākṣais tulasīkāṣṭhaiḥ phalair dhātryāś ca nirmitāḥ //
HBhVil, 5, 22.2 vaṃśāśmadārudharaṇītṛṇapallavanirmitam /
HBhVil, 5, 23.2 kṛṣṇājinaṃ vyāghracarma kauśeyaṃ vetranirmitam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 40.1 tāpīkirātacīneṣu yavaneṣu ca nirmitaḥ /
Mugdhāvabodhinī
MuA zu RHT, 5, 12.2, 13.0 evaṃvidhe pūrvaṃ nirmite yantre hemapatrāṇi sthāpya vidhūpyante //
MuA zu RHT, 5, 26.2, 3.0 ūrdhvaṃ dīrghatamamūṣāyantrasya talabhāge piṣṭī rasendrabījayor nirmitā piṣṭikā ca punaḥ sudṛḍhā yathā syāttathā lagnā kartavyā //
MuA zu RHT, 7, 9.2, 2.0 ādau prathamaṃ sūtasya rasasyāṣṭamāṃśena pūrvanirmitaṃ viḍaṃ adharottaraṃ adha uparibhāgaṃ ca dattvā evaṃ amunā prakāreṇa jāraṇaṃ kuryāt punaḥ kramyate aneneti kramo biḍarūpaḥ tatkramaḥ paraṃparā tasmāt agniṃ vivardhayet karmakṛt ityadhyāhāraḥ vāraṃvāraṃ biḍasaṃprayogādagnirvardhate //
MuA zu RHT, 11, 13.2, 3.0 kiṃbhūtāṃ chāgāsthibhasmanirmitamūṣāmiti chāgo bastastasyāsthīni tadbhasmanā nirmitā kṛtā yā mūṣā tām //
MuA zu RHT, 11, 13.2, 3.0 kiṃbhūtāṃ chāgāsthibhasmanirmitamūṣāmiti chāgo bastastasyāsthīni tadbhasmanā nirmitā kṛtā yā mūṣā tām //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Rasakāmadhenu
RKDh, 1, 1, 156.1 nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ /
RKDh, 1, 1, 268.2 mudrāṃ galitakācasya kuryādgorakṣanirmitām //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 7, 13.3, 2.0 aratnivistārā prasāritakaniṣṭhāṅgulibaddhamuṣṭihastapramāṇāyatā caturaṅgulavistṛtakarṇikārādivalkalanirmitā aratnivistāraveṣṭanī yuktā chāgacarmamaṇḍitā aśvapucchakeśasūkṣmavastraracitataladeśā sūkṣmataradravyacālanārtham aparavidhā cālanītyarthaḥ //
RRSBoṬ zu RRS, 8, 12, 2.0 uktaprakāreṇaiva kṛtasvarṇakṛṣṭīnirmitaṃ bījaṃ pāradaṃ rañjayet //
RRSBoṬ zu RRS, 9, 16.3, 2.0 bhāṇḍasya kaṇṭhanimne chidramekaṃ vidhāya tatra vaṃśanirmitaṃ nalamekaṃ saṃyojya sthāpayet //
RRSBoṬ zu RRS, 9, 18.2, 2.0 vitastimānaṃ lauhamayamūṣādvayaṃ nirmāya tayorīṣacchidrānvitāyām ekasyāṃ mūṣāyāṃ gandhakaṃ saṃsthāpayet tataḥ rasagarbhāyāmanyasyāṃ mūṣāyāṃ pūrvoktāṃ sagandhakamūṣāṃ praveśya sūtagarbhamūṣādho jalaṃ sthāpayitvā ūrdhvādhaśca vahniṃ prajvālayediti //
RRSBoṬ zu RRS, 9, 46.3, 6.0 ayamartho bṛhadākāraṃ kāntalauhamayaṃ pātramekaṃ nirmāya tasyāntargalād adhaḥpārśvadvaye valayadvayaṃ saṃyojanīyaṃ kṣudrākāram aparamapi tathāvidhaṃ pātramekaṃ kṛtvā bṛhatpātrasthe valaye aspṛṣṭatalabhāgaṃ yathā tathā ābadhya tatra mūrchitarasaṃ parikṣipet kāñjikena sthūlapātraṃ ca pūrayediti //
RRSBoṬ zu RRS, 10, 18.2, 3.0 tattadbhedamṛdodbhūtā ityatra tattadviḍamṛdodbhūtā iti pāṭhe pūrvoktaviḍena pūrvoktamṛdā ca udbhūtā nirmitā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 15.3, 8.0 etannirmitā mūṣā varamūṣeti kathyate //
RRSṬīkā zu RRS, 10, 56.2, 2.0 bhūmipṛṣṭhabhāge kuḍyena nirmitaṃ caturviṃśatyaṅgulocchrāyaṃ tāvanmānameva tale mukhe ca vistṛtametādṛśaṃ yadgartaṃ bheṣajaṃ paktumupalādibhiḥ pūryate tatkukkuṭapuṭasaṃjñaṃ bhavati //
Rasasaṃketakalikā
RSK, 1, 13.2 rasaṃ nirmāti durmedhāḥ śapettaṃ ca raseśvaraḥ //
RSK, 4, 7.2 nāśayecchītabhañjyākhyo raso rudreṇa nirmitaḥ //
RSK, 5, 37.2 nāmnā karṇāmṛtaṃ tailaṃ brahmaṇā nirmitaṃ svayam //
Rasataraṅgiṇī
RTar, 3, 11.1 samair bhūnāgagārādyais tuṣādyaiścāpi nirmitā /
RTar, 4, 16.1 mṛnnirmitaṃ pātramihāhared dṛḍhaṃ vitastigambhīramatho'tinūtanam /
RTar, 4, 27.1 nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ /
RTar, 4, 57.2 gharṣaḥ sūryasamāṃgulaḥ suviśado lohādibhirnirmitaḥ khalvo'yaṃ rasasiddhikṛnnigadito droṇīnibho'tyuttamaḥ //
RTar, 4, 59.1 ayasā nirmitaṃ caiva madhye'timasṛṇīkṛtam /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 12.1 adyāhaṃ bhagavan bhagavataḥ putro jyeṣṭha auraso mukhato jāto dharmajo dharmanirmito dharmadāyādo dharmanirvṛttaḥ //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 57.1 atha khalu punarbhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhasteṣāṃ tathāgatavigrahāṇām āgatāgatānām avakāśaṃ nirmimīte sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 2.2 ye tvayoktāstu niyamā ṛṣīṇāṃ vedanirmitāḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 27.2 jvālāmālākulaṃ sarvaṃ vāyunā nirmitaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 28, 129.2 tatra jvālā nadī pārtha prasrutā śivanirmitā //
SkPur (Rkh), Revākhaṇḍa, 44, 1.3 revāyā dakṣiṇe kūle nirmitaṃ śūlapāṇinā //
SkPur (Rkh), Revākhaṇḍa, 44, 2.1 mokṣārthaṃ mānavendrāṇāṃ nirmitaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 56, 10.2 tatra devaśilā puṇyā svayaṃ devena nirmitā //
SkPur (Rkh), Revākhaṇḍa, 63, 7.2 sarvatīrthamayaṃ tīrtha nirmitaṃ śikhinā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 67, 105.2 sparśaliṅgamidaṃ rājañchaṅkareṇa tu nirmitam //
SkPur (Rkh), Revākhaṇḍa, 70, 1.3 raviṇā nirmitaṃ pārtha sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 78, 1.3 tīrthānāṃ paramaṃ tīrthaṃ nirmitaṃ nāradena tu //
SkPur (Rkh), Revākhaṇḍa, 78, 16.1 pṛthivyāmuttamaṃ tīrthaṃ nirmitaṃ nāradena tu /
SkPur (Rkh), Revākhaṇḍa, 78, 32.1 sarvatīrthavaraṃ tīrthaṃ nirmitaṃ nāradena tu /
SkPur (Rkh), Revākhaṇḍa, 90, 4.3 guhyādguhyataraṃ tīrthaṃ nirmitaṃ cakriṇā svayam //
SkPur (Rkh), Revākhaṇḍa, 94, 1.3 sarvapāpaharaṃ puṃsāṃ nandinā nirmitaṃ purā //
SkPur (Rkh), Revākhaṇḍa, 96, 6.3 mokṣadaṃ sarvajantūnāṃ nirmitaṃ munisattamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 185.1 ūṣaraṃ sarvatīrthānāṃ nirmitaṃ munipuṃgavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 109, 12.2 sarvapāpavināśāya nirmitaṃ viśvamūrtinā //
SkPur (Rkh), Revākhaṇḍa, 110, 1.3 samīpe cakratīrthasya viṣṇunā nirmitaṃ purā //
SkPur (Rkh), Revākhaṇḍa, 111, 1.3 skandena nirmitaṃ pūrvaṃ tapaḥ kṛtvā sudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 146, 20.2 tīrthānāṃ paramaṃ tīrthaṃ nirmitaṃ śambhunā purā //
SkPur (Rkh), Revākhaṇḍa, 146, 64.1 brahmaṇā nirmitā pūrvaṃ sarvapāpakṣayaṃkarī /
SkPur (Rkh), Revākhaṇḍa, 154, 1.3 vikhyātaṃ sarvalokeṣu svayaṃ devena nirmitam //
SkPur (Rkh), Revākhaṇḍa, 155, 48.2 nirmitaṃ parayā bhaktyā lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 159, 57.2 pūyaśoṇitatoyā sā māṃsakardamanirmitā //
SkPur (Rkh), Revākhaṇḍa, 172, 62.1 devakhātaṃ mahāpuṇyaṃ nirmitaṃ tridaśairapi /
SkPur (Rkh), Revākhaṇḍa, 172, 87.1 tatra kūpo mahārāja tiṣṭhate devanirmitaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 14.1 śrutvā tāṃ madhurāṃ vāṇīṃ svayaṃ devena nirmitām /
SkPur (Rkh), Revākhaṇḍa, 181, 50.2 bhavati bhavacchedakarī bhaktirmokṣāya nirmitā nātha //
SkPur (Rkh), Revākhaṇḍa, 182, 11.2 nirmitaṃ bhṛguṇā tāta sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 198, 1.3 śūlatīrthamiti khyātaṃ svayaṃ devena nirmitam //
SkPur (Rkh), Revākhaṇḍa, 198, 34.2 rājacaurāgnitaḥ keṣāṃ duḥkhaṃ syāddaivanirmitam //
SkPur (Rkh), Revākhaṇḍa, 198, 100.1 sākṣibhūtā jagaddhātrī nirmitā viśvayoninā /
SkPur (Rkh), Revākhaṇḍa, 232, 22.2 narakāntakarī śaśvatsaṃśritā śarvanirmitā //