Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 110, 18.1 nirmuktaḥ sarvapāpebhyo vyatītaḥ sarvavāgurāḥ /
MBh, 1, 113, 12.14 pitā te ṛṇanirmuktastvayā putreṇa kāśyapa /
MBh, 1, 145, 34.7 pitṝṇām ṛṇanirmukto yasya jātasya tejasā /
MBh, 1, 147, 10.1 tvayi tvaroge nirmukte mātā bhrātā ca me śiśuḥ /
MBh, 1, 147, 18.1 tvayi tvaroge nirmukte kleśād asmāt sabāndhave /
MBh, 1, 224, 18.1 sā tān kuśalinaḥ sarvān nirmuktāñ jātavedasaḥ /
MBh, 3, 186, 118.2 yayā nirmuktam ātmānam apaśyaṃ labdhacetasam //
MBh, 4, 40, 23.2 tato nirmucya bāhubhyāṃ valayāni sa vīryavān /
MBh, 4, 43, 9.1 itaścetaśca nirmuktaiḥ kāñcanair gārdhravājitaiḥ /
MBh, 4, 45, 24.1 na hi gāṇḍīvanirmuktā gārdhrapatrāḥ sutejanāḥ /
MBh, 4, 52, 8.2 tvaran gāṇḍīvanirmuktair arjunastasya vājinaḥ /
MBh, 4, 52, 14.1 tasya nirmucyamānasya kavacāt kāya ābabhau /
MBh, 4, 55, 21.2 tāṃśca gāṇḍīvanirmuktaiḥ prāhiṇod yamasādanam //
MBh, 4, 59, 31.1 tato gāṇḍīvanirmuktā niramitraṃ cikīrṣavaḥ /
MBh, 5, 50, 54.1 ṛṣayo hyapi nirmuktāḥ paśyanto lokasaṃgrahān /
MBh, 5, 73, 12.2 yathā ca paścānnirmukto dhruvaṃ paryeti raśmivān //
MBh, 5, 80, 28.2 mayokte yatra nirmuktā vanavāsāya keśava //
MBh, 5, 182, 12.1 nirmuktānāṃ pannagānāṃ sarūpā dṛṣṭvā śaktīr hemacitrā nikṛttāḥ /
MBh, 6, BhaGī 7, 28.2 te dvaṃdvamohanirmuktā bhajante māṃ dṛḍhavratāḥ //
MBh, 6, 42, 17.2 ādadānāśca nārācānnirmuktāśīviṣopamān //
MBh, 6, 92, 48.2 tailadhautā vyarājanta nirmuktabhujagopamāḥ //
MBh, 6, 97, 19.1 tathaivārjuninirmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ /
MBh, 6, 98, 21.1 droṇena yudhi nirmukte tasminn astre mahāmṛdhe /
MBh, 7, 13, 76.1 sā tasya ratham āsādya nirmuktabhujagopamā /
MBh, 7, 45, 16.2 udbabarha mahābāhur nirmuktoragasaṃnibham //
MBh, 7, 45, 17.1 sa tasya bhujanirmukto lakṣmaṇasya sudarśanam /
MBh, 7, 48, 25.2 khaḍgaiśca niśitaiḥ pītair nirmuktair bhujagair iva //
MBh, 7, 68, 65.2 indradhvaja ivotsṛṣṭo yantranirmuktabandhanaḥ //
MBh, 7, 73, 18.2 nirmuktāśīviṣābhānāṃ saṃpāto 'bhūt sudāruṇaḥ //
MBh, 7, 76, 8.1 astrasaṃbādhanirmuktau vimuktau śastrasaṃkaṭāt /
MBh, 7, 76, 27.2 droṇāstrameghānnirmuktau sūryendū timirād iva //
MBh, 7, 81, 31.1 sā rājabhujanirmuktā nirmuktoragasaṃnibhā /
MBh, 7, 81, 31.1 sā rājabhujanirmuktā nirmuktoragasaṃnibhā /
MBh, 7, 90, 20.1 sā bhīmabhujanirmuktā nirmuktoragasaṃnibhā /
MBh, 7, 90, 20.1 sā bhīmabhujanirmuktā nirmuktoragasaṃnibhā /
MBh, 7, 93, 6.1 tān droṇacāpanirmuktān dāśārhaḥ patataḥ śarān /
MBh, 7, 98, 15.1 yāvat phalgunanārācā nirmuktoragasaṃnibhāḥ /
MBh, 7, 108, 23.1 tāṃ karṇabhujanirmuktām arkavaiśvānaraprabhām /
MBh, 7, 108, 24.1 chittvā śaktiṃ tato bhīmo nirmuktoragasaṃnibhām /
MBh, 7, 108, 27.2 vasuṣeṇena nirmuktānnava rājanmahāśarān /
MBh, 7, 111, 25.2 vivarmāṇau vyarājetāṃ nirmuktāviva pannagau //
MBh, 7, 113, 6.1 tathaiva karṇanirmuktaiḥ saviṣair iva pannagaiḥ /
MBh, 7, 113, 19.1 karṇapāṇḍavanirmuktair nirmuktair iva pannagaiḥ /
MBh, 7, 113, 19.1 karṇapāṇḍavanirmuktair nirmuktair iva pannagaiḥ /
MBh, 7, 121, 32.1 sa tu gāṇḍīvanirmuktaḥ śaraḥ śyena ivāśugaḥ /
MBh, 7, 134, 65.1 yāvat pārthaśarair ghorair nirmuktoragasaṃnibhaiḥ /
MBh, 7, 171, 33.2 nārāyaṇāstranirmuktāṃścarataḥ pṛtanāmukhe //
MBh, 8, 14, 29.2 tailadhautāṃś ca nārācān nirmuktān iva pannagān //
MBh, 8, 40, 97.1 kirīṭibhujanirmuktaiḥ saṃpatadbhir mahāśaraiḥ /
MBh, 8, 51, 85.1 ugrās tvadbhujanirmuktā marma bhittvā śitāḥ śarāḥ /
MBh, 8, 55, 57.1 sā bhīmabhujanirmuktā nāgajihveva cañcalā /
MBh, 8, 56, 42.1 rādheyacāpanirmuktaiḥ śaraiḥ kāñcanabhūṣitaiḥ /
MBh, 8, 65, 33.1 nirmuktasarpapratimaiś ca tīkṣṇais tailapradhautaiḥ khagapatravājaiḥ /
MBh, 9, 9, 15.1 sa śatrubhujanirmuktair lalāṭasthaistribhiḥ śaraiḥ /
MBh, 9, 10, 46.2 nirmuktāśīviṣākārāṃ pṛktāṃ gajamadair api //
MBh, 9, 14, 38.1 tatra rājañ śarair muktair nirmuktair iva pannagaiḥ /
MBh, 12, 196, 22.1 yathā candrārkanirmuktaḥ sa rāhur nopalabhyate /
MBh, 12, 196, 22.2 tadvaccharīranirmuktaḥ śarīrī nopalabhyate //
MBh, 12, 196, 23.2 tadvaccharīranirmuktaḥ phalair yujyati karmaṇaḥ //
MBh, 12, 205, 29.2 rajastamobhyāṃ nirmuktaṃ sattvaṃ nirmalatām iyāt //
MBh, 12, 237, 16.2 nirmuktaḥ sarvapāpebhyo niramitrasya kiṃ bhayam //
MBh, 12, 271, 65.2 tiryaggateśca nirmukto nirayācca pitāmaha //
MBh, 12, 295, 2.2 sargapralayanirmuktaṃ vidyāṃ vai pañcaviṃśakam //
MBh, 12, 313, 30.2 vihāya dehaṃ nirmukto nirdvaṃdvaḥ praśamaṃ gataḥ //
MBh, 12, 326, 44.2 tamorajobhyāṃ nirmuktāḥ pravekṣyanti ca māṃ mune //
MBh, 12, 332, 16.1 pradyumnāccāpi nirmuktā jīvaṃ saṃkarṣaṇaṃ tathā /
MBh, 13, 16, 19.2 vidvāṃso yānti nirmuktāḥ paraṃ bhāvam anāmayam //
MBh, 13, 27, 37.2 gavāṃ nirhāranirmuktād yāvakāt tad viśiṣyate //
MBh, 13, 40, 50.2 nirmuktasya rajorūpānnāparādho bhavenmama //
MBh, 13, 63, 11.2 sa sarvabhayanirmuktaḥ śātravān adhitiṣṭhati //
MBh, 13, 105, 52.2 nirmuktāḥ sarvasaṅgebhyo kṛtātmāno yatavratāḥ /
MBh, 13, 129, 27.2 yukto hyaṭati nirmukto na caikapulineśayaḥ //
MBh, 14, 17, 3.2 śarīrataśca nirmuktaḥ katham anyat prapadyate //
MBh, 14, 42, 58.1 sa sarvadoṣanirmuktastataḥ paśyati yat param /
MBh, 14, 46, 55.1 nirmuktaḥ sarvasaṅgebhyo vāyur ākāśago yathā /
MBh, 14, 50, 25.2 tamorajobhyāṃ nirmuktaḥ sattvam āsthāya kevalam //
MBh, 14, 73, 13.1 sa tāñ jyāpuṅkhanirmuktair bahubhiḥ subahūñ śarān /
MBh, 14, 74, 5.1 tato gāṇḍīvanirmuktair iṣubhir mohito nṛpaḥ /
MBh, 14, 74, 19.1 tasmai bāṇāṃstato jiṣṇur nirmuktāśīviṣopamān /
MBh, 14, 78, 27.1 tān sa gāṇḍīvanirmuktān vajrāśanisamaprabhān /
MBh, 14, 83, 21.2 vyālī nirmucyamāneva papātāsya sahasradhā //
MBh, 14, 85, 5.2 kṣurair gāṇḍīvanirmuktair nātiyatnād ivārjunaḥ //
MBh, 14, 85, 15.2 śarair gāṇḍīvanirmuktaiḥ pṛthubhiḥ pārthacoditaiḥ //
MBh, 15, 41, 21.2 praviśya toyaṃ nirmuktā jagmur bhartṛsalokatām //
MBh, 16, 8, 58.1 tato gāṇḍīvanirmuktaiḥ śaraiḥ pārtho dhanaṃjayaḥ /
MBh, 16, 9, 21.2 śarair gāṇḍīvanirmuktair ahaṃ paścād vyanāśayam //
MBh, 18, 5, 44.1 sa naraḥ pāpanirmuktaḥ kīrtiṃ prāpyeha śaunaka /