Occurrences

Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Acintyastava
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣiparāśara
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Skandapurāṇa
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Śyainikaśāstra
Haribhaktivilāsa
Mugdhāvabodhinī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 2, 4, 6, 2.0 tad yathāhir jīrṇāyās tvaco nirmucyeteṣīkā vā muñjād evaṃ haivaite sarvasmāt pāpmanaḥ sampramucyante ye śākalāñ juhvati //
Jaiminīyabrāhmaṇa
JB, 1, 9, 9.0 sa yathāhir ahicchavyai nirmucyeta yathā muñjād iṣīkāṃ vivṛhed evam eva sarvasmāt pāpmano nirmucyete sa ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 9, 9.0 sa yathāhir ahicchavyai nirmucyeta yathā muñjād iṣīkāṃ vivṛhed evam eva sarvasmāt pāpmano nirmucyete sa ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 10, 3.0 sa yathāhir ahicchavyai nirmucyeta yathā muñjād iṣīkāṃ vivṛhed evam eva sarvasmāt pāpmano nirmucyate //
JB, 1, 10, 3.0 sa yathāhir ahicchavyai nirmucyeta yathā muñjād iṣīkāṃ vivṛhed evam eva sarvasmāt pāpmano nirmucyate //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 7, 3.2 samiddhasya ruśad adarśi pājo mahān devas tamaso niramoci //
Taittirīyasaṃhitā
TS, 5, 4, 5, 36.0 vaiśvakarmaṇena pāpmano niramucyata //
TS, 5, 4, 5, 38.0 vaiśvakarmaṇena pāpmano nirmucyate //
TS, 5, 4, 5, 39.0 yaṃ kāmayeta ciram pāpmano nirmucyetety ekaikaṃ tasya juhuyāt //
TS, 5, 4, 5, 40.0 ciram eva pāpmano nirmucyate //
TS, 5, 4, 5, 41.0 yaṃ kāmayeta tājak pāpmano nirmucyeteti sarvāṇi tasyānudrutya juhuyāt //
TS, 5, 4, 5, 42.0 tājag eva pāpmano nirmucyate //
TS, 6, 3, 2, 6.3 varuṇapāśād eva nirmucyate /
TS, 6, 6, 3, 53.0 varuṇapāśād eva nirmucyate //
Taittirīyāraṇyaka
TĀ, 2, 3, 7.1 yena trito arṇavān nirbabhūva yena sūryaṃ tamaso nirmumoca /
Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 13.2 sa yathāhis tvaco nirmucyetaivaṃ sarvasmāt pāpmano nirmucyante /
ŚBM, 4, 6, 9, 13.2 sa yathāhis tvaco nirmucyetaivaṃ sarvasmāt pāpmano nirmucyante /
Aṣṭasāhasrikā
ASāh, 8, 8.6 yā nātītā nānāgatā na pratyutpannā sā tryadhvanirmuktā /
ASāh, 8, 8.7 yā tryadhvanirmuktā na sā śakyā pariṇāmayituṃ na nimittīkartuṃ nārambaṇīkartum /
Buddhacarita
BCar, 12, 71.1 viśuddho yadyapi hyātmā nirmukta iti kalpyate /
BCar, 12, 114.2 manīṣiṇamivātmānaṃ nirmuktaṃ pañca dhātavaḥ //
Carakasaṃhitā
Ca, Sū., 11, 18.1 āptāstāvat rajastamobhyāṃ nirmuktāstapojñānabalena ye /
Lalitavistara
LalVis, 12, 33.5 sa tasyai cānekaśatasahasramūlyamaṅgulīyakaṃ nirmucya prādāt //
Mahābhārata
MBh, 1, 110, 18.1 nirmuktaḥ sarvapāpebhyo vyatītaḥ sarvavāgurāḥ /
MBh, 1, 113, 12.14 pitā te ṛṇanirmuktastvayā putreṇa kāśyapa /
MBh, 1, 145, 34.7 pitṝṇām ṛṇanirmukto yasya jātasya tejasā /
MBh, 1, 147, 10.1 tvayi tvaroge nirmukte mātā bhrātā ca me śiśuḥ /
MBh, 1, 147, 18.1 tvayi tvaroge nirmukte kleśād asmāt sabāndhave /
MBh, 1, 224, 18.1 sā tān kuśalinaḥ sarvān nirmuktāñ jātavedasaḥ /
MBh, 3, 186, 118.2 yayā nirmuktam ātmānam apaśyaṃ labdhacetasam //
MBh, 4, 40, 23.2 tato nirmucya bāhubhyāṃ valayāni sa vīryavān /
MBh, 4, 43, 9.1 itaścetaśca nirmuktaiḥ kāñcanair gārdhravājitaiḥ /
MBh, 4, 45, 24.1 na hi gāṇḍīvanirmuktā gārdhrapatrāḥ sutejanāḥ /
MBh, 4, 52, 8.2 tvaran gāṇḍīvanirmuktair arjunastasya vājinaḥ /
MBh, 4, 52, 14.1 tasya nirmucyamānasya kavacāt kāya ābabhau /
MBh, 4, 55, 21.2 tāṃśca gāṇḍīvanirmuktaiḥ prāhiṇod yamasādanam //
MBh, 4, 59, 31.1 tato gāṇḍīvanirmuktā niramitraṃ cikīrṣavaḥ /
MBh, 5, 50, 54.1 ṛṣayo hyapi nirmuktāḥ paśyanto lokasaṃgrahān /
MBh, 5, 73, 12.2 yathā ca paścānnirmukto dhruvaṃ paryeti raśmivān //
MBh, 5, 80, 28.2 mayokte yatra nirmuktā vanavāsāya keśava //
MBh, 5, 182, 12.1 nirmuktānāṃ pannagānāṃ sarūpā dṛṣṭvā śaktīr hemacitrā nikṛttāḥ /
MBh, 6, BhaGī 7, 28.2 te dvaṃdvamohanirmuktā bhajante māṃ dṛḍhavratāḥ //
MBh, 6, 42, 17.2 ādadānāśca nārācānnirmuktāśīviṣopamān //
MBh, 6, 92, 48.2 tailadhautā vyarājanta nirmuktabhujagopamāḥ //
MBh, 6, 97, 19.1 tathaivārjuninirmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ /
MBh, 6, 98, 21.1 droṇena yudhi nirmukte tasminn astre mahāmṛdhe /
MBh, 7, 13, 76.1 sā tasya ratham āsādya nirmuktabhujagopamā /
MBh, 7, 45, 16.2 udbabarha mahābāhur nirmuktoragasaṃnibham //
MBh, 7, 45, 17.1 sa tasya bhujanirmukto lakṣmaṇasya sudarśanam /
MBh, 7, 48, 25.2 khaḍgaiśca niśitaiḥ pītair nirmuktair bhujagair iva //
MBh, 7, 68, 65.2 indradhvaja ivotsṛṣṭo yantranirmuktabandhanaḥ //
MBh, 7, 73, 18.2 nirmuktāśīviṣābhānāṃ saṃpāto 'bhūt sudāruṇaḥ //
MBh, 7, 76, 8.1 astrasaṃbādhanirmuktau vimuktau śastrasaṃkaṭāt /
MBh, 7, 76, 27.2 droṇāstrameghānnirmuktau sūryendū timirād iva //
MBh, 7, 81, 31.1 sā rājabhujanirmuktā nirmuktoragasaṃnibhā /
MBh, 7, 81, 31.1 sā rājabhujanirmuktā nirmuktoragasaṃnibhā /
MBh, 7, 90, 20.1 sā bhīmabhujanirmuktā nirmuktoragasaṃnibhā /
MBh, 7, 90, 20.1 sā bhīmabhujanirmuktā nirmuktoragasaṃnibhā /
MBh, 7, 93, 6.1 tān droṇacāpanirmuktān dāśārhaḥ patataḥ śarān /
MBh, 7, 98, 15.1 yāvat phalgunanārācā nirmuktoragasaṃnibhāḥ /
MBh, 7, 108, 23.1 tāṃ karṇabhujanirmuktām arkavaiśvānaraprabhām /
MBh, 7, 108, 24.1 chittvā śaktiṃ tato bhīmo nirmuktoragasaṃnibhām /
MBh, 7, 108, 27.2 vasuṣeṇena nirmuktānnava rājanmahāśarān /
MBh, 7, 111, 25.2 vivarmāṇau vyarājetāṃ nirmuktāviva pannagau //
MBh, 7, 113, 6.1 tathaiva karṇanirmuktaiḥ saviṣair iva pannagaiḥ /
MBh, 7, 113, 19.1 karṇapāṇḍavanirmuktair nirmuktair iva pannagaiḥ /
MBh, 7, 113, 19.1 karṇapāṇḍavanirmuktair nirmuktair iva pannagaiḥ /
MBh, 7, 121, 32.1 sa tu gāṇḍīvanirmuktaḥ śaraḥ śyena ivāśugaḥ /
MBh, 7, 134, 65.1 yāvat pārthaśarair ghorair nirmuktoragasaṃnibhaiḥ /
MBh, 7, 171, 33.2 nārāyaṇāstranirmuktāṃścarataḥ pṛtanāmukhe //
MBh, 8, 14, 29.2 tailadhautāṃś ca nārācān nirmuktān iva pannagān //
MBh, 8, 40, 97.1 kirīṭibhujanirmuktaiḥ saṃpatadbhir mahāśaraiḥ /
MBh, 8, 51, 85.1 ugrās tvadbhujanirmuktā marma bhittvā śitāḥ śarāḥ /
MBh, 8, 55, 57.1 sā bhīmabhujanirmuktā nāgajihveva cañcalā /
MBh, 8, 56, 42.1 rādheyacāpanirmuktaiḥ śaraiḥ kāñcanabhūṣitaiḥ /
MBh, 8, 65, 33.1 nirmuktasarpapratimaiś ca tīkṣṇais tailapradhautaiḥ khagapatravājaiḥ /
MBh, 9, 9, 15.1 sa śatrubhujanirmuktair lalāṭasthaistribhiḥ śaraiḥ /
MBh, 9, 10, 46.2 nirmuktāśīviṣākārāṃ pṛktāṃ gajamadair api //
MBh, 9, 14, 38.1 tatra rājañ śarair muktair nirmuktair iva pannagaiḥ /
MBh, 12, 196, 22.1 yathā candrārkanirmuktaḥ sa rāhur nopalabhyate /
MBh, 12, 196, 22.2 tadvaccharīranirmuktaḥ śarīrī nopalabhyate //
MBh, 12, 196, 23.2 tadvaccharīranirmuktaḥ phalair yujyati karmaṇaḥ //
MBh, 12, 205, 29.2 rajastamobhyāṃ nirmuktaṃ sattvaṃ nirmalatām iyāt //
MBh, 12, 237, 16.2 nirmuktaḥ sarvapāpebhyo niramitrasya kiṃ bhayam //
MBh, 12, 271, 65.2 tiryaggateśca nirmukto nirayācca pitāmaha //
MBh, 12, 295, 2.2 sargapralayanirmuktaṃ vidyāṃ vai pañcaviṃśakam //
MBh, 12, 313, 30.2 vihāya dehaṃ nirmukto nirdvaṃdvaḥ praśamaṃ gataḥ //
MBh, 12, 326, 44.2 tamorajobhyāṃ nirmuktāḥ pravekṣyanti ca māṃ mune //
MBh, 12, 332, 16.1 pradyumnāccāpi nirmuktā jīvaṃ saṃkarṣaṇaṃ tathā /
MBh, 13, 16, 19.2 vidvāṃso yānti nirmuktāḥ paraṃ bhāvam anāmayam //
MBh, 13, 27, 37.2 gavāṃ nirhāranirmuktād yāvakāt tad viśiṣyate //
MBh, 13, 40, 50.2 nirmuktasya rajorūpānnāparādho bhavenmama //
MBh, 13, 63, 11.2 sa sarvabhayanirmuktaḥ śātravān adhitiṣṭhati //
MBh, 13, 105, 52.2 nirmuktāḥ sarvasaṅgebhyo kṛtātmāno yatavratāḥ /
MBh, 13, 129, 27.2 yukto hyaṭati nirmukto na caikapulineśayaḥ //
MBh, 14, 17, 3.2 śarīrataśca nirmuktaḥ katham anyat prapadyate //
MBh, 14, 42, 58.1 sa sarvadoṣanirmuktastataḥ paśyati yat param /
MBh, 14, 46, 55.1 nirmuktaḥ sarvasaṅgebhyo vāyur ākāśago yathā /
MBh, 14, 50, 25.2 tamorajobhyāṃ nirmuktaḥ sattvam āsthāya kevalam //
MBh, 14, 73, 13.1 sa tāñ jyāpuṅkhanirmuktair bahubhiḥ subahūñ śarān /
MBh, 14, 74, 5.1 tato gāṇḍīvanirmuktair iṣubhir mohito nṛpaḥ /
MBh, 14, 74, 19.1 tasmai bāṇāṃstato jiṣṇur nirmuktāśīviṣopamān /
MBh, 14, 78, 27.1 tān sa gāṇḍīvanirmuktān vajrāśanisamaprabhān /
MBh, 14, 83, 21.2 vyālī nirmucyamāneva papātāsya sahasradhā //
MBh, 14, 85, 5.2 kṣurair gāṇḍīvanirmuktair nātiyatnād ivārjunaḥ //
MBh, 14, 85, 15.2 śarair gāṇḍīvanirmuktaiḥ pṛthubhiḥ pārthacoditaiḥ //
MBh, 15, 41, 21.2 praviśya toyaṃ nirmuktā jagmur bhartṛsalokatām //
MBh, 16, 8, 58.1 tato gāṇḍīvanirmuktaiḥ śaraiḥ pārtho dhanaṃjayaḥ /
MBh, 16, 9, 21.2 śarair gāṇḍīvanirmuktair ahaṃ paścād vyanāśayam //
MBh, 18, 5, 44.1 sa naraḥ pāpanirmuktaḥ kīrtiṃ prāpyeha śaunaka /
Mūlamadhyamakārikāḥ
MMadhKār, 4, 1.1 rūpakāraṇanirmuktaṃ na rūpam upalabhyate /
MMadhKār, 4, 1.2 rūpeṇāpi na nirmuktaṃ dṛśyate rūpakāraṇam //
MMadhKār, 4, 2.1 rūpakāraṇanirmukte rūpe rūpaṃ prasajyate /
MMadhKār, 5, 5.2 lakṣyalakṣaṇanirmukto naiva bhāvo 'pi vidyate //
Rāmāyaṇa
Rām, Ay, 38, 2.2 vicariṣyati kaikeyī nirmukteva hi pannagī //
Rām, Ki, 3, 16.2 khaḍgāv etau virājete nirmuktabhujagāv iva //
Rām, Su, 1, 36.1 yathā rāghavanirmuktaḥ śaraḥ śvasanavikramaḥ /
Rām, Yu, 72, 11.1 dhanurmaṇḍalanirmuktair āśīviṣaviṣopamaiḥ /
Rām, Utt, 8, 9.1 mālyavadbhujanirmuktā śaktir ghaṇṭākṛtasvanā /
Saundarānanda
SaundĀ, 5, 17.1 ayatnato hetubalādhikastu nirmucyate ghaṭṭitamātra eva /
SaundĀ, 8, 60.1 yathā svannaṃ bhuktvā paramaśayanīye 'pi śayito varāho nirmuktaḥ punaraśuci dhāvet paricitam /
Amarakośa
AKośa, 1, 248.2 māludhāno mātulāhir nirmukto muktakañcukaḥ //
Bodhicaryāvatāra
BoCA, 8, 39.1 sarvānyacintānirmuktaḥ svacittaikāgramānasaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 4.2 nirmucyamānanirmokaṃ bhogaṃ bhogavadhūm iva //
Kātyāyanasmṛti
KātySmṛ, 1, 141.1 pratijñādoṣanirmuktaṃ sādhyaṃ satkāraṇānvitam /
Kūrmapurāṇa
KūPur, 1, 10, 14.1 te dvandvamohanirmuktāḥ paraṃ vairāgyamāsthitāḥ /
KūPur, 1, 10, 34.1 jarāmaraṇanirmuktān mahāvṛṣabhavāhanān /
KūPur, 1, 10, 35.2 jarāmaraṇanirmuktān vyājahara haraṃ guruḥ //
KūPur, 1, 11, 94.1 sargapralayanirmuktā sṛṣṭisthityantadharmiṇī /
KūPur, 1, 11, 310.2 sarvasaṃsāranirmukto brahmaṇyevāvatiṣṭhate //
KūPur, 1, 51, 33.2 sa sarvapāpanirmukto brahmaṇā saha modate //
KūPur, 2, 6, 8.1 ādimadhyāntanirmukto māyātattvapravartakaḥ /
KūPur, 2, 28, 6.1 yaḥ sarvasaṅganirmukto nirdvandvaścaiva nirbhayaḥ /
KūPur, 2, 28, 21.1 dambhāhaṅkāranirmukto nindāpaiśunyavarjitaḥ /
Laṅkāvatārasūtra
LAS, 1, 10.1 deśanānayanirmuktaṃ pratyātmagatigocaram /
Liṅgapurāṇa
LiPur, 1, 6, 14.1 jarāmaraṇanirmuktān prāha rudrānpitāmahaḥ /
LiPur, 1, 11, 11.1 te sarve pāpanirmuktā vimalā brahmavarcasaḥ /
LiPur, 1, 12, 15.1 te sarve pāpanirmuktā vimalā brahmacāriṇaḥ /
LiPur, 1, 23, 47.2 rajastamobhyāṃ nirmuktāstyaktvā mānuṣyakaṃ vapuḥ //
LiPur, 1, 66, 77.1 sa lohagandhānnirmukta enasā ca mahāyaśāḥ /
LiPur, 1, 87, 12.2 te māyāmalanirmuktā munayaḥ prekṣya pārvatīm //
LiPur, 1, 108, 15.1 te sarve pāpanirmuktāḥ samastakulasaṃyutāḥ /
LiPur, 2, 6, 31.1 tvadvākyādbhayanirmukto viśāmyeṣāṃ gṛhe sadā /
LiPur, 2, 55, 19.1 sarvāvaraṇanirmukto hyacintyaḥ svarasena tu /
Matsyapurāṇa
MPur, 7, 27.2 sa sarvapāpanirmuktaḥ prāpnoti harisāmyatām //
MPur, 135, 55.1 taṃ nandibhujanirmuktaṃ muktāphalavibhūṣitam /
MPur, 136, 35.2 bāṇaiśca dṛḍhanirmuktairabhijaghnuḥ parasparam //
MPur, 141, 47.1 nirmucyamānayormadhye tayormaṇḍalayostu vai /
MPur, 150, 117.1 śastrairamarṣānnirmuktairbhujaṃgāstraṃ vinoditam /
MPur, 174, 32.2 cikrīḍurasibhiḥ śubhrairnirmuktairiva pannagaiḥ //
MPur, 174, 41.2 amṛtārambhanirmuktaṃ mandarādrim ivocchritam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 5, 2.0 nir iti nirmuktasyākhyā //
Viṣṇupurāṇa
ViPur, 5, 34, 20.1 kṣaṇena śārṅganirmuktaiḥ śarairarividāraṇaiḥ /
Viṣṇusmṛti
ViSmṛ, 54, 11.1 sūryābhyuditanirmuktaḥ sacailasnātaḥ sāvitryaṣṭaśatam āvartayet //
Acintyastava
Acintyastava, 1, 22.2 tenāntadvayanirmukto dharmo 'yaṃ deśitas tvayā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 9, 8.2 tatkṣaṇād bandhanirmuktaḥ svarūpastho bhaviṣyasi //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 29.2 niśāyām anuvṛttāyāṃ nirmuktaśaśibhāskaram //
BhāgPur, 3, 22, 12.2 api nirmuktasaṅgasya kāmaraktasya kiṃ punaḥ //
BhāgPur, 4, 10, 17.1 tasya te cāpanirmuktā bhittvā varmāṇi rakṣasām /
Bhāratamañjarī
BhāMañj, 1, 1330.2 śakraprayuktameghaughairnirmuktaṃ vanamarthaye //
BhāMañj, 8, 8.1 tataḥ karṇāntanirmuktaiḥ karṇacāpacyutaiḥ śaraiḥ /
Kathāsaritsāgara
KSS, 1, 4, 40.1 daivāttenāpi nirmuktā sakampā gṛhamāgatā /
KSS, 1, 8, 34.2 guṇāḍhyaḥ śāpanirmuktaḥ prāpa divyaṃ nijaṃ padam //
KSS, 5, 1, 20.2 vidyuddhārādharasyeva sā tu nirmuktacāpalā //
Kṛṣiparāśara
KṛṣiPar, 1, 183.3 vapanaṃ roganirmuktaṃ ropaṇaṃ sagadaṃ sadā //
Rasahṛdayatantra
RHT, 2, 11.1 tasminn ūrdhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ /
RHT, 2, 13.1 athavā dīpakayantre nipātitaḥ sakaladoṣanirmuktaḥ /
RHT, 3, 23.2 tadanu ca nirmuktamalo nikṛntapakṣo 'bhragandhābhyām //
RHT, 19, 61.2 strīṣu ca niścalakāmo bhavati valīpalitanirmuktaḥ //
RHT, 19, 74.2 tadvapurapi durbhedyaṃ mṛtyujarāroganirmuktam //
Rasamañjarī
RMañj, 1, 35.1 kañcukairnāgavaṅgādyair nirmukto rasakarmaṇi /
Rasaratnasamuccaya
RRS, 1, 70.1 rasendro doṣanirmuktaḥ śyāvo rūkṣo 'ticañcalaḥ /
RRS, 2, 8.1 vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam /
RRS, 2, 11.2 sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam //
RRS, 2, 14.1 yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam /
RRS, 2, 115.2 valīpalitanirmukto jīvedvarṣaśataṃ sukhī //
RRS, 6, 6.1 dambhamātsaryanirmuktāḥ kulācāreṣu dīkṣitāḥ /
RRS, 11, 43.0 athavā dīpakayantre nipātitaḥ sarvadoṣanirmuktaḥ //
RRS, 12, 87.1 saṃnipātamahāmṛtyubhayanirmuktamānavaḥ /
Rasaratnākara
RRĀ, Ras.kh., 2, 9.1 valīpalitanirmukto divyakāyo mahābalaḥ /
RRĀ, Ras.kh., 2, 16.2 valīpalitanirmukto vāyuvego mahābalaḥ //
RRĀ, Ras.kh., 2, 100.1 valīpalitanirmukto mahābalaparākramaḥ /
RRĀ, Ras.kh., 3, 110.1 valīpalitanirmukto divyakāyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 131.1 valīpalitanirmukto mahābalaparākramaḥ /
RRĀ, Ras.kh., 3, 181.1 valīpalitanirmukto jīvec candrārkatārakam /
RRĀ, Ras.kh., 3, 207.1 sutaptaṃ phenanirmuktaṃ nirdhūmaṃ ca yadā bhavet /
RRĀ, Ras.kh., 4, 38.2 valīpalitanirmukto vatsarānmṛtyujidbhavet //
RRĀ, Ras.kh., 4, 50.2 valīpalitanirmukto jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 4, 105.2 valīpalitanirmukto jīvedbrahmadinaṃ naraḥ //
RRĀ, Ras.kh., 8, 28.1 valīpalitanirmukto jīvedbrahmadinatrayam /
RRĀ, Ras.kh., 8, 70.2 valīpalitanirmukto jīvedācandratārakam //
RRĀ, Ras.kh., 8, 176.1 valīpalitanirmukto jīvetkalpaśatatrayam /
RRĀ, V.kh., 1, 16.1 dambhamātsaryanirmuktāḥ kulācāreṣu dīkṣitāḥ /
RRĀ, V.kh., 2, 51.0 saptakañcukanirmuktaḥ khyāto'yaṃ śuddhasūtakaḥ //
RRĀ, V.kh., 8, 4.2 tadvaṅgaṃ malanirmuktaṃ stambhakarmaṇi yojayet //
Rasendracintāmaṇi
RCint, 6, 9.3 rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam //
Rasendracūḍāmaṇi
RCūM, 10, 8.1 vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam /
RCūM, 10, 11.2 sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam //
RCūM, 10, 14.1 yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam /
RCūM, 10, 106.2 valīpalitanirmukto jīvedvarṣaśataṃ sukhī //
RCūM, 13, 14.2 valīpalitanirmuktaṃ vārdhakyena vivarjitam //
RCūM, 14, 56.2 puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate //
RCūM, 16, 48.1 valīpalitanirmuktaṃ manuṣyaṃ kurute dhruvam /
Rasendrasārasaṃgraha
RSS, 1, 49.2 kañcukairnāgavaṅgādyairnirmukto rasakarmaṇi /
RSS, 1, 261.2 rajataṃ doṣanirmuktaṃ kiṃvā kṣārāmlapācitam //
Rasārṇava
RArṇ, 10, 51.2 saptakañcukanirmuktaḥ saptāhājjāyate rasaḥ //
RArṇ, 12, 264.2 valīpalitanirmukto bhogī caiva puraṃdaraḥ //
RArṇ, 12, 300.2 valīpalitanirmuktaḥ sahasrāyuśca jāyate //
RArṇ, 12, 309.2 valīpalitanirmukto jīvedvarṣasahasrakam //
RArṇ, 14, 61.2 valīpalitanirmukto mahābalaparākramaḥ //
Skandapurāṇa
SkPur, 5, 67.2 sa sarvapāpanirmukto rudraloke mahīyate //
SkPur, 13, 83.1 meghakañcukanirmuktā padmakośodgatastanī /
SkPur, 13, 91.1 nirmuktāsitameghakañcukapuṭā pūrṇendubimbānanā nīlāmbhojavilocanāravindamukulaprodbhinnacārustanī /
Tantrāloka
TĀ, 7, 55.1 ādyantodayanirmuktā madhyamodayasaṃyutāḥ /
TĀ, 8, 262.1 trinetrāḥ pāśanirmuktāste 'trānugrahakāriṇaḥ /
TĀ, 8, 375.2 māyāmalanirmuktāḥ kevalamadhikāramātrasaṃrūḍhāḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 3.0 tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya ubhayapaṭṭodghaṭṭanāt prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjita upacārāt paramākāśādyabhidhānair abhidhīyate //
VNSūtraV zu VNSūtra, 12.1, 1.0 mahābodhaś ca jñātṛjñānajñeyavikalpasaṃkalpakāluṣyanirmukto niḥśamaśamāniketanirdhāmadhāmaprathātmakaḥ paratarajñānasvabhāvaḥ kramākramottīrṇatvāt mahāgurubhiḥ sākṣātkṛtaḥ //
Ānandakanda
ĀK, 1, 2, 9.1 dambhahiṃsādinirmuktaḥ śivācāreṣu dīkṣitaḥ /
ĀK, 1, 6, 36.2 valīpalitanirmukto jīvecca śaradaḥ śatam //
ĀK, 1, 9, 56.1 valīpalitanirmuktastrikālaviṣajidbhavet /
ĀK, 1, 9, 93.2 valīpalitanirmukto divyatejā mahābalaḥ //
ĀK, 1, 9, 105.1 valīpalitanirmukto jīvedācandratārakam /
ĀK, 1, 9, 145.1 valīpalitanirmuktaḥ pralayāntaṃ ca jīvati /
ĀK, 1, 9, 151.2 valīpalitanirmukto jīvedācandratārakam //
ĀK, 1, 9, 166.2 valīpalitanirmukto jīvedācandratārakam //
ĀK, 1, 10, 119.1 nirmuktavajrabījena rasayugghuṭikā śubhā /
ĀK, 1, 12, 75.1 jarāmaraṇanirmukto hyabadhyo nirjarairapi /
ĀK, 1, 12, 191.2 jarāmaraṇanirmukto jīvetkalpaśatatrayam //
ĀK, 1, 15, 44.2 valīpalitanirmukto vatsarājjāyate naraḥ //
ĀK, 1, 15, 120.1 valīpalitanirmukto nirgadaḥ syāttrimāsataḥ /
ĀK, 1, 15, 161.1 valīpalitanirmukto vatsarādbhavati dhruvam /
ĀK, 1, 15, 184.2 valīpalitanirmukto jīvecca śaradaḥ śatam //
ĀK, 1, 15, 201.1 valīpalitanirmukto jīvecca śaradaḥ śatam /
ĀK, 1, 15, 236.1 valīpalitanirmuktaḥ ṣoḍaśābdavayā bhavet /
ĀK, 1, 15, 264.2 bhakṣayedroganirmuktastejasvī dehasiddhibhāk //
ĀK, 1, 15, 596.1 valīpalitanirmuktaḥ śrutadhārī dṛḍhāṅgavān /
ĀK, 1, 17, 92.2 valīpalitanirmukto jīvettriśatavatsaram //
ĀK, 1, 23, 502.2 valīpalitanirmuktaḥ sahasrāyuśca jāyate //
ĀK, 1, 23, 509.2 valīpalitanirmukto jīvedvarṣasahasrakam //
ĀK, 1, 23, 652.1 valīpalitanirmukto mahābalaparākramaḥ /
ĀK, 2, 3, 13.1 rajataṃ doṣanirmuktaṃ nāgottīrṇaṃ samāharet /
ĀK, 2, 4, 13.1 puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate /
Śyainikaśāstra
Śyainikaśāstra, 5, 18.1 yantranirmuktaparyantapānīyāsāraśītale /
Śyainikaśāstra, 6, 3.1 nirmuktoragasaṃkāśān paṭṭapāśopayojitān /
Haribhaktivilāsa
HBhVil, 4, 8.3 samastapāpanirmukto viṣṇuloke sa modate //
HBhVil, 4, 9.3 rajastamobhyāṃ nirmuktaḥ sa bhaven nātra saṃśayaḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 8.2, 9.1 tasminnadhordhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ /
MuA zu RHT, 3, 24.1, 10.0 sā pūrvoktā rasagandhābhrapiṣṭir athetyanantaraṃ dīpikāyantre 'dhaḥpātane raso nirmuktamalas tyaktadoṣo bhavati //
MuA zu RHT, 3, 24.1, 11.0 tasminnirmuktamale sati nikṛntapakṣaḥ chinnapakṣo bhavati //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
Rasārṇavakalpa
RAK, 1, 316.1 valīpalitanirmukto jarāvyādhivivarjitaḥ /
RAK, 1, 389.2 valīpalitanirmukto jarāvyādhivivarjitaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 165.1 kleśabandhanānnirmuktaḥ pramucyate ṣaḍgatikāt traidhātukāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 70, 4.2 dhanāḍhyo vyādhinirmukto jīvejjanmanijanmani //
SkPur (Rkh), Revākhaṇḍa, 86, 11.1 tadaiva roganirmukto 'bhavaddivyasvarūpavān /
SkPur (Rkh), Revākhaṇḍa, 146, 11.1 te sarvapāpanirmuktāḥ sarvānkāmāṃllabhati vai /