Occurrences

Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vārāhaśrautasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kirātārjunīya
Viṣṇupurāṇa
Rājanighaṇṭu
Tantrāloka

Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 3.0 atha sruvaṃ saṃmārṣṭi goṣṭhaṃ mā nirmṛkṣaṃ vājinaṃ tvā sapatnasāhaṃ saṃmārjmīti //
BaudhŚS, 1, 12, 5.0 atha juhūṃ saṃmārṣṭi vācaṃ prāṇaṃ mā nirmṛkṣaṃ vājinīṃ tvā sapatnasāhīṃ saṃmārjmīti //
BaudhŚS, 1, 12, 7.0 athopabhṛtaṃ saṃmārṣṭi cakṣuḥ śrotraṃ mā nirmṛkṣaṃ vājinīṃ tvā sapatnasāhīṃ saṃmārjmīti //
BaudhŚS, 1, 12, 9.0 atha dhruvāṃ saṃmārṣṭi prajāṃ yoniṃ mā nirmṛkṣaṃ vājinīṃ tvā sapatnasāhīṃ saṃmārjmīti //
BaudhŚS, 1, 12, 11.0 atha prāśitraharaṇaṃ saṃmārṣṭi rūpaṃ varṇaṃ paśubhyo mā nirmṛkṣaṃ vājinaṃ tvā sapatnasāhaṃ saṃmārjmīti //
BaudhŚS, 1, 19, 17.0 aktaṃ rihāṇā iti juhvām agrāṇi viyantu vaya ity upabhṛti madhyāni prajāṃ yoniṃ mā nirmṛkṣam iti dhruvāyāṃ mūlāni //
Gopathabrāhmaṇa
GB, 1, 3, 11, 32.0 kiṃdevatyaṃ barhiṣi srucaṃ nidhāyonmṛjyottarataḥ pāṇī niramārkṣīḥ //
GB, 1, 3, 12, 31.0 yad barhiṣi srucaṃ nidhāyonmṛjyottarataḥ pāṇī niramārkṣam oṣadhivanaspatīṃs tenāpraiṣam //
GB, 2, 2, 8, 2.0 aśāntā nirmṛjyur na tisro 'hīnasya //
Jaiminīyabrāhmaṇa
JB, 1, 275, 13.0 tad yat pavamānān pāvamānībhir evānupratipadyeran parāñca eva prāṇān nirmṛjyur iti //
Kauśikasūtra
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 4, 1, 28.0 ya āgacchet taṃ brūyācchaṇaśulbena jihvāṃ nirmṛjānaḥ śālāyāḥ praskandeti //
KauśS, 5, 6, 5.0 nirmṛjyopayacchati //
Kāṭhakagṛhyasūtra
KāṭhGS, 60, 6.0 udagdaśam āstaraṇam āstīrya śirasta udakaṃ nidhāya vrīhiyavān opyāpohiṣṭhīyābhiḥ śayyām abhyukṣya trātāram indram iti śamīśākhayā śayyāṃ nirmārṣṭi //
KāṭhGS, 60, 9.0 caitryām udrohaṇam upariśayyā nātra sthālīpāko na śākhayā nirmārṣṭi //
Kāṭhakasaṃhitā
KS, 11, 2, 102.0 āpo vā idaṃ niramṛjan //
KS, 12, 5, 20.0 tāny enam īśvarāṇy anāyatanāni nirmṛjaḥ //
KS, 12, 8, 47.0 īśvarāṇi vā enam etāni cchandāṃsy aśāntāni nirmṛjaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 11, 1.3 āyuḥ prāṇaṃ mā nirmārjīḥ /
MS, 1, 1, 11, 1.4 cakṣuḥ śrotraṃ mā nirmārjīḥ /
MS, 1, 1, 11, 1.5 vācaṃ paśūn mā nirmārjīḥ /
MS, 1, 1, 11, 1.6 yajñaṃ prajāṃ mā nirmārjīḥ /
MS, 2, 3, 1, 5.0 īśvarā vai payasyā ṛte paśor aśāntā nirmṛjaḥ //
MS, 2, 5, 1, 58.0 tad āhur adhṛtā devateśvarā nirmṛja īśvarainam ārtiṃ ninetor iti //
MS, 4, 4, 1, 13.0 yāś ca samudriyā yāś cāsamudriyā īśvarā vā etam etā srotasyā āpo 'śāntā nirmṛjaḥ //
Pañcaviṃśabrāhmaṇa
PB, 2, 2, 3.0 ślakṣṇeva tu vā īśvarā paśūn nirmṛjaḥ saiṣā ca parācota śreyān bhavaty uta yādṛg eva tādṛṅ net tu pāpīyān //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 38.1 anirmṛṣṭāyām agnihotrahavaṇyāṃ prokṣaṇīṃ saṃskṛtya haviṣyaṃ prokṣaty anabhiprokṣann agnim agnaye vo juṣṭān prokṣāmy amuṣmai vo juṣṭān iti yathādevatam /
Mahābhārata
MBh, 10, 9, 9.1 tataste rudhiraṃ hastair mukhānnirmṛjya tasya ha /
Manusmṛti
ManuS, 3, 216.2 teṣu darbheṣu taṃ hastaṃ nirmṛjyāllepabhāginām //
Rāmāyaṇa
Rām, Utt, 58, 5.2 nirmārjanīyastu bhavet kuśa ityasya nāmataḥ //
Rām, Utt, 58, 6.2 nirmārjanīyo vṛddhābhir lavaśceti sa nāmataḥ //
Kirātārjunīya
Kir, 9, 65.2 yoṣitāṃ vidadhatī guṇapakṣe nirmamārja madirā vacanīyam //
Viṣṇupurāṇa
ViPur, 1, 15, 47.2 nirmārjamānā gātrāṇi galatsvedajalāni vai //
ViPur, 3, 12, 24.1 snāto nāṅgāni nirmārjet snānaśāṭyā na pāṇinā /
Rājanighaṇṭu
RājNigh, 13, 205.1 śuddhaḥ snigdho nirvraṇo nistuṣo'ntaryo nirmṛṣṭo vyomni nairmalyam eti /
Tantrāloka
TĀ, 8, 170.2 rajo'nuviddhaṃ nirmṛṣṭaṃ sattvamasyādharaṃ tamaḥ //