Occurrences

Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śikṣāsamuccaya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Spandakārikānirṇaya
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aṣṭasāhasrikā
ASāh, 1, 2.1 tatra khalu bhagavānāyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma pratibhātu te subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmārabhya yathā bodhisattvā mahāsattvāḥ prajñāpāramitā niryāyuriti //
ASāh, 1, 4.1 atha khalvāyuṣmān subhūtirbuddhānubhāvena bhagavantametadavocat yadbhagavānevamāha pratibhātu te subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmārabhya yathā bodhisattvā mahāsattvāḥ prajñāpāramitāṃ niryāyuriti /
ASāh, 1, 8.13 aparipūryamāṇaḥ prajñāpāramitāṃ na niryāsyati sarvajñatāyām aparigṛhītaṃ parigṛhṇan /
ASāh, 1, 12.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte yo bodhisattvo mahāsattvo 'tra śikṣiṣyate sa niryāsyati sarvajñatāyām āyuṣmān subhūtirāha evametadāyuṣman śāriputra evam etat /
ASāh, 1, 12.2 yo bodhisattvo mahāsattvo 'tra śikṣiṣyate sa niryāsyati sarvajñatāyām /
ASāh, 1, 18.12 yathābhūtaṃ mārgam ajānanto 'paśyanto na niryānti traidhātukāt na budhyante bhūtakoṭim /
ASāh, 1, 19.3 evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate sarvajñatāyā āsannībhavati sarvajñatāyāṃ niryāsyati //
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 31.4 yad api subhūte evaṃ vadasi kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyatīti pāramitābhiḥ samprasthitaḥ /
ASāh, 1, 31.4 yad api subhūte evaṃ vadasi kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyatīti pāramitābhiḥ samprasthitaḥ /
ASāh, 1, 31.5 traidhātukānniryāsyati /
ASāh, 1, 31.8 bodhisattvo mahāsattvo niryāsyati api tu khalu punarna kutaścinniryāsyati /
ASāh, 1, 31.8 bodhisattvo mahāsattvo niryāsyati api tu khalu punarna kutaścinniryāsyati /
ASāh, 1, 31.12 nāpi kaścittena mahāyānena niryāto nāpi niryāsyati nāpi niryāti /
ASāh, 1, 31.12 nāpi kaścittena mahāyānena niryāto nāpi niryāsyati nāpi niryāti /
ASāh, 1, 31.12 nāpi kaścittena mahāyānena niryāto nāpi niryāsyati nāpi niryāti /
ASāh, 1, 31.13 tatkasya hetoḥ yaś ca niryāyāt yena ca niryāyāt ubhāvetau dharmau na vidyete nopalabhyete /
ASāh, 1, 31.13 tatkasya hetoḥ yaś ca niryāyāt yena ca niryāyāt ubhāvetau dharmau na vidyete nopalabhyete /
ASāh, 1, 31.14 evamavidyamāneṣu sarvadharmeṣu katamo dharmaḥ katamena dharmeṇa niryāsyati evaṃ hi subhūte bodhisattvo mahāsattvo mahāyānasaṃnaddho mahāyānasamprasthito mahāyānasamārūḍho bhavati //
ASāh, 1, 32.2 sadevamānuṣāsuraṃ lokamabhibhavanniryāsyati ākāśasamatayā atimahattayā tanmahāyānam /
ASāh, 2, 13.28 evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate sarvajñatāyāṃ niryāsyati //
ASāh, 2, 14.2 evaṃ śikṣamāṇa āyuṣmān subhūte bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate sarvajñatāyāṃ niryāsyati //
ASāh, 2, 15.4 evaṃ cāyuṣman śāriputra śikṣamāṇo bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate sarvajñatāyāṃ niryāsyati //
ASāh, 11, 1.34 prajñāpāramitāyām aśikṣamāṇā na laukikalokottareṣu dharmeṣu niryānti /
ASāh, 11, 1.84 api tu khalu punaḥ subhūte yattathāgatena prajñāpāramitāyāṃ bodhisattvānāṃ mahāsattvānām upāyakauśalyamākhyātam tatrāśikṣitvā bodhisattvo mahāsattvo na niryāsyatyanuttarāyāṃ samyaksaṃbodhau /
Buddhacarita
BCar, 3, 63.2 viśeṣayuktaṃ tu narendraśāsanātsa padmaṣaṇḍaṃ vanameva niryayau //
BCar, 7, 58.1 paramamiti tato nṛpātmajastamṛṣijanaṃ pratinandya niryayau /
BCar, 13, 10.1 panthā hi niryātum ayaṃ yaśasyo yo vāhitaḥ pūrvatamairnarendraiḥ /
Lalitavistara
LalVis, 3, 7.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaṃ maṇiratnaṃ mīmāṃsitukāmo bhavati atha rātryāmardharātrasamaye 'ndhakāratamisrāyāṃ taṃ maṇiratnaṃ dhvajāgre ucchrāpayitvā udyānabhūmiṃ niryāti subhūmidarśanāya /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 13, 141.4 dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ anuttaro mahādharmadānapatiḥ nirāmiṣadharmadeśako dharmadānenāmatsaraḥ ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ //
Mahābhārata
MBh, 1, 63, 10.2 niryayau parayā prītyā vanaṃ mṛgajighāṃsayā /
MBh, 1, 63, 10.4 dvijakṣatriyaviṭśūdrā niryāntam anujagmire /
MBh, 1, 66, 7.13 hanta niryāmi cetyuktvā ṛtusnātā tu menakā /
MBh, 1, 73, 27.3 tvarayā niryayau duḥkhān mārgamāṇaḥ sutāṃ vane //
MBh, 1, 76, 1.3 vanaṃ tad eva niryātā krīḍārthaṃ varavarṇinī //
MBh, 1, 80, 25.2 purāt sa niryayau rājā brāhmaṇaistāpasaiḥ saha /
MBh, 1, 117, 10.2 sadārāstāpasān draṣṭuṃ niryayuḥ puravāsinaḥ //
MBh, 1, 119, 30.10 niryayur nagarācchūrāḥ kauravāḥ pāṇḍavaiḥ saha /
MBh, 1, 119, 43.28 niryayur nagarād vīrāḥ kuravaḥ pāṇḍavaiḥ saha /
MBh, 1, 128, 4.11 bhrātṛbhiḥ sahito rājā tvarayā niryayau gṛhāt /
MBh, 1, 166, 3.1 sa kadācid vanaṃ rājā mṛgayāṃ niryayau purāt /
MBh, 1, 181, 25.26 brāhmaṇāśca jayaṃ prāptāḥ kanyām ādāya niryayuḥ //
MBh, 1, 192, 7.103 niryayuḥ pṛthivīpālāścālayantaḥ parān raṇe /
MBh, 1, 192, 7.113 niryayur nagaradvārāt trāsayantaḥ parān raṇe /
MBh, 1, 192, 7.128 amarṣitā mahātmānaḥ pāṇḍavā niryayustataḥ /
MBh, 1, 192, 7.133 niryāteṣvatha pārtheṣu draupadaṃ tad balaṃ raṇe /
MBh, 1, 212, 1.404 prekṣan raivatakadvāraṃ niryayau bharatarṣabhaḥ /
MBh, 1, 212, 1.409 prāpya pāṇḍavaniryāṇaṃ niryayau vipṛthuśravāḥ /
MBh, 2, 2, 17.4 ratham āropya niryāto dhaumyo brāhmaṇapuṃgavaḥ /
MBh, 2, 22, 26.2 niryayau puruṣavyāghraḥ pāṇḍavābhyāṃ sahācyutaḥ //
MBh, 2, 22, 28.1 sa niryayau mahābāhuḥ puṇḍarīkekṣaṇastataḥ /
MBh, 2, 22, 39.2 niryayau sajanāmātyaḥ puraskṛtya purohitam //
MBh, 2, 29, 2.1 niryāya khāṇḍavaprasthāt pratīcīm abhito diśam /
MBh, 2, 34, 23.2 niryayau sadasastasmāt sahito rājabhistadā //
MBh, 2, 66, 13.2 svarathaṃ yojayitvāśu niryāta iti naḥ śrutam //
MBh, 2, 66, 15.2 abhighnanto rathavrātān senāyogāya niryayuḥ //
MBh, 3, 1, 8.3 dhārtarāṣṭraiḥ sahāmātyair niryayur gajasāhvayāt //
MBh, 3, 8, 21.2 niryayuḥ pāṇḍavān hantuṃ saṃghaśaḥ kṛtaniścayāḥ //
MBh, 3, 17, 8.2 niryāya yodhayāmāsuḥ kumārā vṛṣṇinandanāḥ //
MBh, 3, 17, 29.1 tato niryāya kaunteya vyavasthāpya ca tad balam /
MBh, 3, 19, 25.1 kṛtavarmā mayā vīro niryāsyann eva vāritaḥ /
MBh, 3, 120, 5.1 niryātu sādhvadya daśārhasenā prabhūtanānāyudhacitravarmā /
MBh, 3, 190, 55.4 yadi paryāptaṃ niryātayopādhyāyavāmyāviti //
MBh, 3, 228, 23.2 niryayau bharataśreṣṭho balena mahatā vṛtaḥ //
MBh, 3, 228, 25.1 taṃ niryāntaṃ mahābāhuṃ draṣṭuṃ dvaitavanaṃ saraḥ /
MBh, 3, 266, 42.1 niryāya tasmād uddeśāt paśyāmo lavaṇāmbhasaḥ /
MBh, 3, 268, 32.2 niryayur vikṛtākārāḥ sahasraśatasaṃghaśaḥ //
MBh, 3, 269, 5.1 amṛṣyamāṇaḥ sabalo rāvaṇo niryayāvatha /
MBh, 3, 270, 7.2 niryāya kapiśārdūlo hanūmān paryavasthitaḥ //
MBh, 3, 270, 29.2 kumbhakarṇaṃ puraskṛtya tūrṇaṃ niryayatuḥ purāt //
MBh, 3, 274, 1.3 niryayau ratham āsthāya hemaratnavibhūṣitam //
MBh, 4, 31, 1.2 niryāya nagarācchūrā vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 4, 33, 11.1 rājaputra hitaprepsuḥ kṣipraṃ niryāhi vai svayam /
MBh, 4, 36, 1.2 sa rājadhānyā niryāya vairāṭiḥ pṛthivīṃjayaḥ /
MBh, 4, 36, 33.2 sa eṣa kila niryāto bālabhāvānna pauruṣāt //
MBh, 4, 36, 34.2 uttaraḥ sārathiṃ kṛtvā niryāto nagarād bahiḥ //
MBh, 4, 61, 12.2 niryāhi madhyād iti matsyaputram uvāca yāvat kuravo visaṃjñāḥ //
MBh, 4, 63, 7.2 bṛhannaḍāsahāyaśca niryātaḥ pṛthivīṃjayaḥ //
MBh, 5, 89, 34.1 niryāya ca mahābāhur vāsudevo mahāmanāḥ /
MBh, 5, 129, 17.2 ṛṣibhistair anujñāto niryayau madhusūdanaḥ //
MBh, 5, 135, 27.1 tato niryāya nagarāt prayayau puruṣottamaḥ /
MBh, 5, 138, 1.3 upāropya rathe karṇaṃ niryāto madhusūdanaḥ //
MBh, 5, 148, 18.1 niryātāśca vināśāya kurukṣetraṃ narādhipāḥ /
MBh, 5, 153, 33.1 vardhamāno jayāśīrbhir niryayau sainikair vṛtaḥ /
MBh, 5, 196, 8.2 ete mahārathāḥ sarve dvitīye niryayur bale //
MBh, 6, 17, 12.2 niryayuḥ svānyanīkāni śobhayanto rathottamaiḥ //
MBh, 6, 17, 14.2 niryayuḥ siṃhanādena nādayanto diśo daśa //
MBh, 6, 56, 8.1 sa niryayau ketumatā rathena nararṣabhaḥ śvetahayena vīraḥ /
MBh, 6, 65, 5.1 sa niryayau rathānīkaṃ pitā devavratastava /
MBh, 6, 71, 1.3 vyatītāyāṃ tu śarvaryāṃ punar yuddhāya niryayuḥ //
MBh, 6, 77, 23.1 bibhitsavastato vyūhaṃ niryayur yuddhakāṅkṣiṇaḥ /
MBh, 6, 83, 1.3 kuravaḥ pāṇḍavāścaiva punar yuddhāya niryayuḥ //
MBh, 6, 86, 24.2 ṣaḍ ete balasampannā niryayur mahato balāt //
MBh, 6, 95, 26.1 tataḥ śāṃtanavo bhīṣmo niryayau senayā saha /
MBh, 6, 104, 3.2 śikhaṇḍinaṃ puraskṛtya niryātāḥ pāṇḍavā yudhi //
MBh, 7, 1, 19.2 tāvakānām anīkāni pareṣāṃ cāpi niryayuḥ //
MBh, 7, 1, 21.2 niryayur bharataśreṣṭhāḥ śastrāṇyādāya sarvaśaḥ //
MBh, 7, 6, 14.2 rādheyaṃ pūjayantaśca praśaṃsantaśca niryayuḥ //
MBh, 7, 50, 77.2 yuṣmān ājñāya niryāto bhīrūn akṛtaniśramān //
MBh, 7, 53, 8.2 rātrau niryāsyati krodhād iti matvā vyavasthitāḥ //
MBh, 7, 60, 8.2 tvaramāṇāḥ susaṃnaddhā hṛṣṭā yuddhāya niryayuḥ //
MBh, 7, 74, 32.1 tayoḥ senām atikramya kṛcchrānniryād dhanaṃjayaḥ /
MBh, 7, 94, 17.2 sadaśvayuktena rathena niryāl lokān visismāpayiṣur nṛvīraḥ //
MBh, 8, 1, 13.2 śibirān niryayū rājan yuddhāya kṛtaniścayāḥ //
MBh, 8, 22, 10.2 sukhoṣitās te rajanīṃ hṛṣṭā yuddhāya niryayuḥ //
MBh, 8, 26, 32.3 niryayus tāvakā yuddhe mṛtyuṃ kṛtvā nivartanam //
MBh, 9, 1, 7.2 saṃgrāme niścayaṃ kṛtvā punar yuddhāya niryayau //
MBh, 9, 1, 8.2 raṇāya niryayau rājā hataśeṣair nṛpaiḥ saha //
MBh, 9, 17, 1.3 rathāḥ saptaśatā vīrā niryayur mahato balāt //
MBh, 9, 39, 17.2 niryayau nagarāccāpi caturaṅgabalānvitaḥ //
MBh, 11, 5, 7.2 na ca niryāti vai dūraṃ na ca tair viprayujyate //
MBh, 11, 9, 7.2 aśrukaṇṭhīḥ samāropya tato 'sau niryayau purāt //
MBh, 11, 9, 17.2 niryayau nagarād dīnastūrṇam āyodhanaṃ prati //
MBh, 11, 9, 18.2 te pārthivaṃ puraskṛtya niryayur nagarād bahiḥ //
MBh, 11, 11, 1.3 śuśruve pitaraṃ vṛddhaṃ niryātaṃ gajasāhvayāt //
MBh, 12, 67, 28.1 vijayāyāśu niryāhi pratapan raśmimān iva /
MBh, 12, 67, 29.1 sa niryayau mahātejā balena mahatā vṛtaḥ /
MBh, 12, 124, 53.1 tasmin gate mahāśvetaḥ śarīrāt tasya niryayau /
MBh, 12, 124, 54.1 tataḥ prabhāmayī devī śarīrāt tasya niryayau /
MBh, 12, 346, 11.1 yadyaṣṭarātre niryāte nāgamiṣyati pannagaḥ /
MBh, 13, 12, 17.2 mṛgayām asmi niryāto balaiḥ parivṛto dṛḍham /
MBh, 13, 31, 36.2 niryayur nagarākārai rathaiḥ pararathārujaiḥ //
MBh, 13, 144, 24.2 tam āruhya rathaṃ caiva niryayau sa gṛhānmama //
MBh, 13, 144, 26.2 tataḥ sa rājamārgeṇa mahatā niryayau bahiḥ //
MBh, 13, 153, 6.1 sa niryayau gajapurād yājakaiḥ parivāritaḥ /
MBh, 14, 69, 13.1 tān samīpagatāñ śrutvā niryayur vṛṣṇipuṃgavāḥ /
MBh, 14, 74, 1.3 bhagadattātmajastatra niryayau raṇakarkaśaḥ //
MBh, 14, 74, 6.2 āruhya nāgapravaraṃ niryayau yuddhakāṅkṣayā //
MBh, 14, 78, 1.3 niryayau vinayenāryo brāhmaṇārghyapuraḥsaraḥ //
MBh, 14, 85, 18.2 jananī niryayau bhītā puraskṛtyārghyam uttamam //
MBh, 15, 21, 3.2 vadhūparivṛto rājā niryayau bhavanāt tataḥ //
MBh, 15, 22, 2.2 kathaṃcinniryayau dhīmān vepamānaḥ kṛtāñjaliḥ //
MBh, 15, 22, 3.1 sa vardhamānadvāreṇa niryayau gajasāhvayāt /
MBh, 15, 29, 21.2 niryāntu kośapālāśca kurukṣetrāśramaṃ prati //
MBh, 15, 29, 25.2 śvobhūte niryayau rājā sastrībālapuraskṛtaḥ //
MBh, 15, 30, 8.2 rathānīkena mahatā niryayau kurunandanaḥ //
MBh, 15, 47, 10.3 niryayau saha sodaryaiḥ sadāro bharatarṣabha //
MBh, 16, 4, 8.1 tataḥ sīdhuṣu saktāśca niryayur nagarād bahiḥ /
MBh, 16, 8, 38.2 bhojavṛṣṇyandhakastrīṇāṃ hatanāthāni niryayuḥ //
MBh, 16, 8, 40.1 niryāte tu jane tasmin sāgaro makarālayaḥ /
MBh, 17, 1, 23.2 ātmanā saptamo rājā niryayau gajasāhvayāt /
Manusmṛti
ManuS, 11, 165.2 caret sāṃtapanaṃ kṛcchraṃ tan niryāty ātmaśuddhaye //
Rāmāyaṇa
Rām, Bā, 12, 32.1 niryātu ca bhavān yaṣṭuṃ yajñāyatanam antikāt /
Rām, Bā, 12, 33.2 śubhe divasanakṣatre niryāto jagatīpatiḥ //
Rām, Bā, 68, 3.1 caturaṅgabalaṃ cāpi śīghraṃ niryātu sarvaśaḥ /
Rām, Ay, 14, 21.2 niketān niryayau śrīmān mahābhrād iva candramāḥ //
Rām, Ay, 15, 7.2 yathā paśyāma niryāntaṃ rāmaṃ rājye pratiṣṭhitam //
Rām, Ay, 51, 17.1 saha rāmeṇa niryāto vinā rāmam ihāgataḥ /
Rām, Ay, 51, 18.2 ācchidya putre niryāte kausalyā yatra jīvati //
Rām, Ay, 61, 15.2 narā niryānty araṇyāni nārībhiḥ saha kāminaḥ //
Rām, Ay, 62, 7.2 tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā //
Rām, Ay, 64, 3.2 tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā //
Rām, Ay, 65, 20.2 niryānto vābhiyānto vā naramukhyā yathāpuram //
Rām, Ay, 70, 19.2 nagarān niryayus tatra vṛddhaiḥ parivṛtās tadā //
Rām, Ār, 21, 12.1 agre niryātum icchāmi paulastyānāṃ mahātmanām /
Rām, Ār, 21, 18.2 niryātety abravīd dṛṣṭvā rathasthaḥ sarvarākṣasān //
Rām, Ār, 21, 22.2 niryātāni janasthānāt kharacittānuvartinām //
Rām, Ki, 16, 11.2 nagarān niryayau kruddho mahāsarpa iva śvasan //
Rām, Ki, 30, 23.2 girikuñjarameghābhā nagaryā niryayus tadā //
Rām, Ki, 34, 20.2 rāghavasyārthasiddhyarthaṃ na niryāti harīśvaraḥ //
Rām, Ki, 36, 20.2 tisraḥ koṭyaḥ plavaṃgānāṃ niryayur yatra rāghavaḥ //
Rām, Ki, 37, 13.2 niryayau prāpya sugrīvo rājyaśriyam anuttamām //
Rām, Ki, 40, 37.2 niryāya mārgitavyā ca sā ca bhogavatī purī //
Rām, Su, 40, 24.2 niryayur bhavanāt tasmāt kūṭamudgarapāṇayaḥ //
Rām, Su, 43, 1.2 niryayur bhavanāt tasmāt sapta saptārcivarcasaḥ //
Rām, Yu, 28, 20.2 ṣaṣṭiḥ śatasahasrāṇi tadā niryānti rākṣasāḥ //
Rām, Yu, 33, 3.1 niryayū rākṣasavyāghrā nādayanto diśo daśa /
Rām, Yu, 41, 25.2 niryayū rākṣasā ghorā nardanto jaladā yathā //
Rām, Yu, 41, 27.2 niryayū rākṣasavyāghrā vyāghrā iva durāsadāḥ //
Rām, Yu, 41, 29.1 sa niryāto mahāvīryo dhūmrākṣo rākṣasair vṛtaḥ /
Rām, Yu, 42, 1.1 dhūmrākṣaṃ prekṣya niryāntaṃ rākṣasaṃ bhīmanisvanam /
Rām, Yu, 43, 2.1 śīghraṃ niryāntu durdharṣā rākṣasā bhīmavikramāḥ /
Rām, Yu, 43, 4.2 rākṣasaiḥ saṃvṛto ghoraistadā niryātyakampanaḥ //
Rām, Yu, 45, 27.2 laṅkāyā niryayau tūrṇaṃ balena mahatā vṛtaḥ //
Rām, Yu, 45, 30.1 vyūḍhenaiva sughoreṇa pūrvadvārāt sa niryayau /
Rām, Yu, 45, 31.2 prahasto niryayau tūrṇaṃ kruddhaḥ kālāntakopamaḥ //
Rām, Yu, 46, 1.1 tataḥ prahastaṃ niryāntaṃ bhīmaṃ bhīmaparākramam /
Rām, Yu, 48, 75.2 kathaṃ tatraiva niryātu drakṣyase tam ihāgatam //
Rām, Yu, 51, 44.2 so 'haṃ śatruvināśāya tava niryātum udyataḥ //
Rām, Yu, 52, 22.2 pañca rāmavadhāyaite niryāntītyavaghoṣaya //
Rām, Yu, 53, 8.1 eṣa niryāmyahaṃ yuddham udyataḥ śatrunirjaye /
Rām, Yu, 53, 45.2 niryayau kumbhakarṇastu kṛtāntabalacoditaḥ //
Rām, Yu, 57, 37.2 jahṛṣuśca mahātmāno niryānto yuddhadurmadāḥ //
Rām, Yu, 62, 39.2 laṅkāyā niryayur vīrāḥ praṇadantaḥ punaḥ punaḥ //
Rām, Yu, 68, 3.1 sa paścimena dvāreṇa niryayau rākṣasair vṛtaḥ /
Rām, Yu, 79, 7.2 niramitraḥ kṛto 'smyadya niryāsyati hi rāvaṇaḥ /
Rām, Yu, 79, 8.1 taṃ putravadhasaṃtaptaṃ niryāntaṃ rākṣasādhipam /
Rām, Yu, 80, 55.2 kṛtvā niryāhyamāvāsyāṃ vijayāya balair vṛtaḥ //
Rām, Yu, 81, 3.2 niryāntu rathasaṃghaiśca pādātaiścopaśobhitāḥ //
Rām, Yu, 81, 6.2 niryayuste rathaiḥ śīghraṃ nāgānīkaiśca saṃvṛtāḥ //
Rām, Yu, 83, 5.2 śīghraṃ vadata sainyāni niryāteti mamājñayā //
Rām, Yu, 83, 29.2 nādaṃ ghoraṃ vimuñcanto niryayur jayakāṅkṣiṇaḥ //
Rām, Yu, 83, 30.2 niryayāvudyatadhanuḥ kālāntakayamopamaḥ //
Rām, Yu, 83, 31.2 dvāreṇa niryayau tena yatra tau rāmalakṣmaṇau //
Rām, Yu, 83, 37.2 niryayau rāvaṇo mohād vadhārthī kālacoditaḥ //
Rām, Yu, 115, 9.3 niryayustvarayā yuktā rathaiśca sumahārathāḥ //
Rām, Yu, 115, 10.2 kausalyāṃ pramukhe kṛtvā sumitrāṃ cāpi niryayuḥ //
Rām, Yu, 116, 23.2 nagarān niryayus tūrṇaṃ rāmadarśanabuddhayaḥ //
Rām, Utt, 6, 39.3 yuddhāya niryayuḥ kruddhā jambhavṛtrabalā iva //
Rām, Utt, 18, 13.2 raṇāya niryayau kruddhaḥ saṃvarto mārgam āvṛṇot //
Rām, Utt, 25, 33.2 nānāpraharaṇānyāśu niryayur yuddhakāṅkṣiṇām //
Rām, Utt, 28, 25.2 vṛto nānāpraharaṇair niryayau tridaśādhipaḥ //
Rām, Utt, 90, 20.2 bharataḥ saha sainyena kumārābhyāṃ ca niryayau //
Rām, Utt, 90, 21.1 sā senā śakrayukteva nagarānniryayāvatha /
Rām, Utt, 91, 2.1 sa niryayau janaughena mahatā kekayādhipaḥ /
Amaruśataka
AmaruŚ, 1, 23.2 śayyopāntaniviṣṭasasmitamukhīnetrotsavānandito niryātaḥ śanakairalīkavacanopanyāsam ālījanaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 7.1 niryāti śabdavān syācca hṛllāsaḥ sāṅgavedanaḥ /
AHS, Śār., 1, 90.2 tatsaṅge hyanilo hetuḥ sā niryātyāśu tajjayāt //
AHS, Cikitsitasthāna, 8, 95.2 śakṛcchyāvaṃ kharaṃ rūkṣam adho niryāti nānilaḥ //
AHS, Utt., 24, 15.2 mattāḥ śoṇitagandhena niryānti ghrāṇavaktrayoḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 17.2 janavādopalambhāya pradoṣe niryayau gṛhāt //
BKŚS, 1, 21.2 mayā tvaṃ tu gṛhād eva na niryāsi pativratā //
BKŚS, 1, 64.2 kamaṇḍalusanāthaś ca bhūpālo niryayau gṛhāt //
BKŚS, 2, 77.2 śanair mukharaśāṇḍilyapramukhā niryayur dvijāḥ //
BKŚS, 3, 69.1 kadācid atha niryāntīṃ purīm udakadānakam /
BKŚS, 4, 67.1 niryāya sa tataḥ svasmin mandirodyānamaṇḍape /
BKŚS, 4, 106.2 yena hīnāsi vairāgyān niryātā svagṛhād iti //
BKŚS, 5, 111.2 niryāya mṛgayām eṣa samakrīḍata kānane //
BKŚS, 8, 1.1 tatrāpaśyaṃ puradvārān niryāntīṃ janatām aham /
BKŚS, 8, 12.1 prāgdvāreṇa ca niryāya janasaṃpaddidṛkṣayā /
BKŚS, 8, 33.1 tato niryāya pīnāṅgo nikharvas tāmralocanaḥ /
BKŚS, 9, 42.2 niryāntīm anvagacchāma tayoś caraṇapaddhatim //
BKŚS, 11, 19.1 raṅgād dṛṣṭā ca niryāntī bādhyamāneva sā mayā /
BKŚS, 11, 70.1 anuśiṣya sa mām evaṃ niryāyānīya ca priyām /
BKŚS, 15, 79.2 arāter api niryātā bhāratī svacchakomalā //
BKŚS, 18, 175.2 daridravāṭakād ghorān nirayāṃ nirayād iva //
BKŚS, 18, 232.1 tataḥ sadārabhṛtyena tasmān niryāya mandirāt /
BKŚS, 20, 34.2 kakṣārakṣās tam adrākṣur na niryāntam acetanāḥ //
BKŚS, 20, 70.1 cintayann iti niryātaḥ prākāraṃ samayā vrajan /
BKŚS, 20, 314.1 kṣaṇaṃ cāntaḥpure sthitvā niryātaḥ sa mayoditaḥ /
BKŚS, 22, 148.1 buddhavarmāpi niryāya sarvaśreṇipuraḥsaraḥ /
BKŚS, 22, 155.2 api nāmaiṣa niryāyād bahir vāsagṛhād iti //
BKŚS, 22, 160.1 ittham uktvā sa cānyābhiḥ preṣyābhiḥ saha niryayau /
BKŚS, 22, 164.1 rabhasena ca niryāya rathyāpatham avātarat /
BKŚS, 22, 276.1 gṛhād gṛhītabhikṣā ca niryāya paricārikā /
BKŚS, 27, 99.1 niryātaś ca purībāhyaṃ maraṇopāyalipsayā /
Daśakumāracarita
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
DKCar, 1, 2, 19.1 vañcayitvā vayasyagaṇaṃ samāgato rājavāhanastadavalokanakautūhalena bhuvaṃ gamiṣṇuḥ kālindīdattaṃ kṣutpipāsādikleśanāśanaṃ maṇiṃ sāhāyyakaraṇasaṃtuṣṭān mataṅgāllabdhvā kaṃcanādhvānam anuvartamānaṃ taṃ visṛjya bilapathena tena niryayau /
DKCar, 2, 7, 71.0 śānte ca tatra salilaraṭite klinnagātraḥ kiṃcidāraktadṛṣṭir yenākāreṇa niryāsyati nicāyya taṃ nikhilajananetrānandakāriṇaṃ na yakṣaḥ śakṣyatyagrataḥ sthitaye //
DKCar, 2, 7, 91.0 tataścākṛṣya taccharīraṃ chidre nidhāya nīrānnirayāsiṣam //
DKCar, 2, 8, 200.0 pañcame 'hani revātaṭavartini madbhavane parīkṣya vaijanyam janeṣu nirgateṣu kapāṭam udghāṭya tvatsutena saha ko'pi dvijakumāro niryāsyati //
Divyāvadāna
Divyāv, 12, 65.1 atha rājā māgadhaḥ śreṇyo bimbisāro bhadraṃ yānamabhiruhya rājagṛhānniryāti bhagavato 'ntikaṃ bhagavantaṃ darśanāyopasaṃkramituṃ paryupāsanāya //
Divyāv, 12, 101.1 atha rājā prasenajit kauśalo bhadraṃ yānamabhiruhya śrāvastyā niryāti bhagavato 'ntikaṃ bhagavantaṃ darśanāya upasaṃkramituṃ paryupāsanāya //
Harivaṃśa
HV, 28, 29.2 anunīyarkṣarājānaṃ niryayau ca tadā bilāt //
Kirātārjunīya
Kir, 3, 25.1 niryāya vidyātha dinādiramyād bimbād ivārkasya mukhān maharṣeḥ /
Kir, 7, 2.1 sotkaṇṭhair amaragaṇair anuprakīrṇān niryāya jvalitarucaḥ purān maghonaḥ /
Kāvyālaṃkāra
KāvyAl, 2, 23.2 niryānto maṇḍayantīme śakrakārmukakānanam //
Kūrmapurāṇa
KūPur, 2, 33, 2.2 caret sāṃtapanaṃ kṛcchraṃ tanniryātyātmaśuddhaye //
Laṅkāvatārasūtra
LAS, 1, 44.69 evaṃ sarvadharmaprarohadharmiṇāṃ bāhyānām ādhyātmikānām apyavidyāniryātānāṃ skandhadhātvāyatanopagānāṃ sarvadharmāṇāṃ traidhātukopapannānāṃ dṛṣṭasukhasaṃsthānām abhilāpyagativiśeṣāḥ /
Liṅgapurāṇa
LiPur, 2, 1, 72.1 sarve vayaṃ hi niryātāḥ sārdhaṃ vai brahmaṇā suraiḥ /
LiPur, 2, 3, 62.2 niryātajihvāyogena na geyaṃ hi kathañcana //
Matsyapurāṇa
MPur, 27, 28.2 tvarayā niryayau duḥkhānmārgamāṇaḥ sutāṃ vane //
MPur, 30, 1.3 vanaṃ tadaiva niryātā krīḍārthaṃ varavarṇinī //
MPur, 34, 29.2 purātsa niryayau rājā brāhmaṇaistāpasaiḥ saha //
Viṣṇupurāṇa
ViPur, 6, 5, 28.2 nāsāvivaraniryātalomapuñjaś caladvapuḥ //
Śikṣāsamuccaya
ŚiSam, 1, 41.1 śraddhā hi paramaṃ yānaṃ yena niryānti nāyakāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 14.2 niryātyagārān no 'bhadram iti syādbāndhavastriyaḥ //
BhāgPur, 2, 2, 26.2 niryāti siddheśvarajuṣṭadhiṣṇyaṃ yad dvaiparārdhyaṃ tad u pārameṣṭhyam //
BhāgPur, 4, 4, 17.1 karṇau pidhāya nirayād yad akalpa īśe dharmāvitary asṛṇibhir nṛbhir asyamāne /
Bhāratamañjarī
BhāMañj, 1, 77.1 patyau snānāya niryāte pulomā nāma rākṣasaḥ /
BhāMañj, 1, 182.1 tatphalāntaraniryātaṃ kīṭaṃ hrasvataraṃ nṛpaḥ /
BhāMañj, 1, 237.1 phalāni svayamādātuṃ sa niryātaḥ pitā mama /
BhāMañj, 1, 490.1 ākṛṣyamāṇaṃ śūlāgraṃ yadā tasya na niryayau /
BhāMañj, 1, 1145.2 dhanyo 'smīti vadanprahvo niryayau muninā saha //
BhāMañj, 5, 67.2 saṃkocitāṅgaḥ sahasā niryayau tridaśeśvaraḥ //
BhāMañj, 5, 228.2 bhīṣma yotsye tadetyuktvā niryayāvaṅgabhūpatiḥ //
BhāMañj, 5, 309.2 niryayau niḥśvasanbhīṣmaḥ saṃrambhaśithilāṃśukaḥ //
BhāMañj, 5, 525.2 niryayau pṛthivīṃ kurvandhvajacchatramayīmiva //
BhāMañj, 6, 293.1 punaḥ prabhāte saṃrabdhā niryayuḥ kurupāṇḍavāḥ /
BhāMañj, 6, 336.1 punaḥ prabhāte saṃnaddhā niryayuḥ kurupāṇḍavāḥ /
BhāMañj, 7, 41.2 pratyūṣe niryayurvīrāḥ suśarmapramukhā nṛpāḥ //
BhāMañj, 7, 268.2 raṇāṅgaṇaṃ mahotsāhā niryayuḥ kurupāṇḍavāḥ //
BhāMañj, 7, 639.1 tasya niṣpīḍyamānasya niryayuḥ srotasāṃ mukhaiḥ /
BhāMañj, 11, 59.2 niryayau raudracarito drauṇirbhairavavigrahaḥ //
BhāMañj, 13, 478.2 prahlādavigrahāttūrṇaṃ niryayau puruṣo bahiḥ //
BhāMañj, 13, 481.3 ahaṃ balamiti kṣipraṃ niryātaḥ pañcamo 'vadat //
Kathāsaritsāgara
KSS, 2, 4, 67.1 ityuktvā niryayau śīghraṃ tato yaugandharāyaṇaḥ /
KSS, 2, 4, 154.1 taṃ ca śrutvaiva niryātā sāpaśyadratnarājitam /
KSS, 2, 5, 95.2 sarvaṃ muṣitvā pracchannaṃ pratyūṣe sātha niryayau //
KSS, 2, 5, 154.2 sthāpayitvāpi niryāto muṣitastaskarairiti //
KSS, 2, 5, 174.2 svaṃ veṣaṃ kārayitvā tāṃ niryāhītyavadatstriyam //
KSS, 3, 1, 90.2 niryātuṃ nāśakanmugdhā prāṇās tasyā viniryayuḥ //
KSS, 3, 1, 93.1 aṅke kṛtvā ca tāṃ sadyaḥ krandatastasya niryayuḥ /
KSS, 3, 3, 102.2 niryayau guhacandrasya bhāryā somaprabhā niśi //
KSS, 3, 4, 108.1 niryayuste ca saṃsaktakalahā lolaniṣṭhurāḥ /
KSS, 3, 4, 182.1 yāvacca devībhavanātsa tasmānniryayau bahiḥ /
KSS, 3, 4, 186.2 sarve drakṣyanti niryāntaṃ tatsaṃpratyeva yāmyaham //
KSS, 5, 2, 53.1 niryātaṃ ca kṛtasvastikāraṃ taṃ ca savismayaḥ /
KSS, 5, 2, 131.1 adyāpi na ca niryānti prāṇā me 'pāpakarmaṇaḥ /
KSS, 5, 2, 213.1 prāptābjanūpurastasmāt sa purānniryayau tataḥ /
KSS, 5, 3, 185.2 tathetyādāya tāṃ vīro biladvāreṇa niryayau //
KSS, 6, 1, 151.2 kurvan sa mṛgayāhetor nagaryā niryayau nṛpaḥ //
Narmamālā
KṣNarm, 1, 108.2 niryayau purataśchattraṃ kalaśaṃ tāmrakuṇḍakam //
KṣNarm, 1, 137.2 karparīcchidraniryātavyāvalgivṛṣaṇadvayaḥ //
KṣNarm, 2, 125.2 praviśya gehaṃ niryāti śaṅkamānaḥ parābhavam //
Rasaratnasamuccaya
RRS, 2, 21.2 niryātaṃ mardanādvastrāddhānyābhramiti kathyate //
RRS, 8, 35.2 niryātaṃ mardanādvastrāddhānyābhramiti kathyate //
RRS, 13, 1.2 saṃdūṣya raktam amunobhayamārgavarti niryātyasṛksthalayakṛtplihato 'timātram //
Rasaratnākara
RRĀ, Ras.kh., 2, 136.2 chede niryāti raktaṃ cet tān svīkuryāt prayatnataḥ //
RRĀ, Ras.kh., 4, 93.1 niryānti kṛmayastasya mukhanāsākṣikarṇataḥ /
RRĀ, Ras.kh., 8, 34.2 pāṣāṇāḥ śrīphalākārā niryānti sparśabhedakāḥ //
RRĀ, Ras.kh., 8, 68.1 sphoṭayettatra niryānti bhramarā jīvasaṃyutāḥ /
Rasendracūḍāmaṇi
RCūM, 4, 37.2 niryātaṃ mardanādvastrāddhānyābhramiti kathyate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 23.0 nanu yadi tasmāt prakāśavapuṣa idaṃ jagan niryātaṃ tan na pratheta na hi prathābāhyaṃ ca prathate ceti yuktam ityāśaṅkya yasmān nirgatamapi sadyatra sthitam ity āvṛttyā saṃgamanīyam //
Ānandakanda
ĀK, 1, 12, 81.1 sphoṭayecca tadantasthā niryānti bhramarāstathā /
ĀK, 1, 15, 122.1 tena vāntirvirekaḥ syānniryānti krimayaḥ param /
ĀK, 1, 15, 550.2 aṅgebhyaḥ krimayo bahvyaḥ sūkṣmā niryānti taddine //
ĀK, 1, 15, 633.2 dehād alakṣmīrniryāti vāṇī viśati śāśvatī //
ĀK, 1, 17, 61.2 yāvajjalaṃ pibettāvanmūtraṃ niryāti cet tadā //
ĀK, 1, 25, 35.2 niryātaṃ mardanādvastrāddhānyābhramiti kathyate //
Āryāsaptaśatī
Āsapt, 2, 616.1 sā nīrase tava hṛdi praviśati niryāti na labhate sthairyam /
Śukasaptati
Śusa, 8, 3.5 sā ca bhartrā gṛhānniryāntī prayatnena niyantritā /
Śyainikaśāstra
Śyainikaśāstra, 3, 55.1 niryātayavaśasyādispandanāmātrasūcitāḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 124.2 yāvatsūcyā mukhe lagnaṃ kupyā niryāti bheṣajam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 65.2 svapuraṃ pādacāreṇa niryayau dakṣiṇāmukhaḥ //
GokPurS, 12, 82.2 vimānavaram āropya gokarṇān niryayur divam //
Haribhaktivilāsa
HBhVil, 2, 143.2 tatra tatra na vastavyaṃ niryāyāt saṃsmaran harim //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 3.0 niryātaṃ nirgatam //
RRSBoṬ zu RRS, 2, 21.2, 4.0 abhraṃ cūrṇitaṃ kṛtvā pādāṃśaśālidhānyena saha sthūlavastre baddhvā kāñjike tāvanmardanīyaṃ yāvad vastracchidrāt ślakṣṇaṃ vālukārahitaṃ sat niryāti taddhānyābhraṃ smṛtam //
Rasasaṃketakalikā
RSK, 4, 121.2 udarācca vināntrāṇi sarvaṃ niryāti kilbiṣam //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 6.2 sacedbhagavānasmābhiḥ pratīkṣitaḥ syāt sāmutkarṣikīṃ dharmadeśanāṃ kathayamāno yadidamanuttarāṃ samyaksaṃbodhimārabhya teṣveva vayaṃ bhagavan dharmeṣu niryātāḥ syāma //
SDhPS, 3, 172.3 naite sattvā ebhirdharmair niryāyeyuḥ //
SDhPS, 11, 15.2 ahaṃ khalu pūrvaṃ bodhisattvacaryāṃ caramāṇo na tāvanniryāto 'nuttarāyāṃ samyaksaṃbodhau yāvanmayāyaṃ saddharmapuṇḍarīko dharmaparyāyo bodhisattvāvavādo na śruto 'bhūt //
SDhPS, 14, 107.1 evameva bhagavānacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayā buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītakuśalāstathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ /
SDhPS, 18, 49.1 taṃ ca jānīte yadi vā vaijayante prāsāde krīḍantaṃ ramantaṃ paricārayantaṃ yadi vā sudharmāyāṃ devasabhāyāṃ devānāṃ trāyastriṃśānāṃ dharmaṃ deśayantaṃ yadi vā udyānabhūmau niryāntaṃ krīḍanāya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 44.2 niryayau dānavo yatra kopāviṣṭo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 64.2 śayyāyāṃ śaṅkaraṃ nyasya niryayau daityarāṭ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 66.2 krodhavegasamāviṣṭo niryayau dānavaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 133, 35.2 alabdhagrāsamarddhārdhaṃ niryayur nagarādbahiḥ //