Occurrences

Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Kāmasūtra
Bhāgavatapurāṇa
Hitopadeśa
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 3, 5, 1.9 tasmād brāhmaṇaḥ pāṇḍityaṃ nirvidya bālyena tiṣṭhāset /
BĀU, 3, 5, 1.10 bālyaṃ ca pāṇḍityaṃ ca nirvidyātha muniḥ /
BĀU, 3, 5, 1.11 amaunaṃ ca maunaṃ ca nirvidyātha brāhmaṇaḥ /
Jaiminīyabrāhmaṇa
JB, 3, 123, 2.0 sā ha tad eva nirvidyopaviveśa //
Kauṣītakibrāhmaṇa
KauṣB, 9, 1, 20.0 so vā etad upasado nā canāgacchan nirvidyeva //
Aṣṭasāhasrikā
ASāh, 11, 10.5 tataste nirvetsyante /
ASāh, 11, 10.6 nirviṇṇāḥ santo nānuvartsyanti /
Lalitavistara
LalVis, 6, 38.1 atha khalu tasyāṃ devaparṣadi keṣāṃciddevaputrāṇāmetadabhavad ye 'pi tāvaccāturmahārājakāyikā devāste 'pi tāvanmanuṣyāśrayagatatvena nirvidyāpakramanti /
Mahābhārata
MBh, 7, 107, 16.2 niravidyata dharmātmā jīvitena vṛkodaraḥ //
MBh, 7, 142, 18.2 karṇavākśalyataptaśca jīvitānniravidyata //
MBh, 12, 105, 7.1 nirvidya hi naraḥ kāmānniyamya sukham edhate /
MBh, 12, 105, 40.2 tadā nirvidyate so 'rthāt paribhagnakramo naraḥ //
MBh, 12, 147, 7.1 nirvidyamānaḥ subhṛśaṃ bhūyo vakṣyāmi sāṃpratam /
MBh, 12, 171, 18.1 nivartasva vivitsābhyaḥ śāmya nirvidya māmaka /
MBh, 12, 171, 18.2 asakṛccāsi nikṛto na ca nirvidyase tano //
MBh, 14, 18, 33.1 nirvidyate tataḥ kṛtsnaṃ mārgamāṇaḥ paraṃ padam /
MBh, 18, 2, 30.1 yudhiṣṭhirastu nirviṇṇastena gandhena mūrchitaḥ /
Kāmasūtra
KāSū, 3, 2, 3.1 trirātram avacanaṃ hi stambham iva nāyakaṃ paśyantī kanyā nirvidyeta paribhavecca tṛtīyām iva prakṛtim /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 11.1 etan nirvidyamānānām icchatām akutobhayam /
BhāgPur, 4, 13, 46.2 nirvidyeta gṛhānmartyo yatkleśanivahā gṛhāḥ //
BhāgPur, 4, 13, 48.1 vijñāya nirvidya gataṃ patiṃ prajāḥ purohitāmātyasuhṛdgaṇādayaḥ /
BhāgPur, 11, 13, 29.2 vidvān nirvidya saṃsāracintāṃ turye sthitas tyajet //
Hitopadeśa
Hitop, 2, 128.2 ekaṃ bhūmipatiḥ karoti sacivaṃ rājye pramāṇaṃ yadā taṃ mohāt śrayate madaḥ sa ca madālasyena nirvidyate /
Hitop, 2, 128.3 nirviṇṇasya padaṃ karoti hṛdaye tasya svatantraspṛhā svātantryaspṛhayā tataḥ sa nṛpateḥ prāṇān abhidruhyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 14.1 brahmacaryeṇa nirviṇṇa ekākī kāmapīḍitaḥ /