Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 49, 20.3 yathā sa yajño nṛpater nirvartiṣyati sattama //
MBh, 1, 95, 1.4 tato vivāhe nirvṛtte sa rājā śaṃtanur nṛpaḥ /
MBh, 1, 105, 7.48 tato vivāhe nirvṛtte sa rājā kurunandanaḥ /
MBh, 1, 117, 31.1 pretakārye ca nirvṛtte pitṛmedhaṃ mahāyaśāḥ /
MBh, 1, 213, 21.6 atha śuśrāva nirvṛtte vṛṣṇīnāṃ paramotsave /
MBh, 2, 67, 12.1 trayodaśe ca nirvṛtte punar eva yathocitam /
MBh, 3, 42, 4.2 śatrūṃś ca vijitān sarvān nirvṛttaṃ ca prayojanam //
MBh, 3, 55, 4.1 tam abravīt prahasyendro nirvṛttaḥ sa svayaṃvaraḥ /
MBh, 3, 186, 4.1 pralaye cāpi nirvṛtte prabuddhe ca pitāmahe /
MBh, 3, 186, 17.1 sarvam āścaryam evaitan nirvṛttaṃ rājasattama /
MBh, 3, 206, 5.3 śāpakṣayānte nirvṛtte bhavitāsi punar dvijaḥ //
MBh, 3, 279, 14.2 sa nirvartatu me 'dyaiva kāṅkṣito hyasi me 'tithiḥ //
MBh, 4, 1, 22.2 kṛṣṇākṣāṃllohitākṣāṃśca nirvartsyāmi manoramān /
MBh, 4, 42, 4.1 teṣāṃ na tāvannirvṛttaṃ vartate tu trayodaśam /
MBh, 5, 43, 28.2 nāmaitad dhātunirvṛttaṃ satyam eva satāṃ param /
MBh, 5, 47, 8.1 taiśced yuddhaṃ manyate dhārtarāṣṭro nirvṛtto 'rthaḥ sakalaḥ pāṇḍavānām /
MBh, 5, 157, 18.1 lohābhihāro nirvṛttaḥ kurukṣetram akardamam /
MBh, 5, 158, 11.1 lohābhihāro nirvṛttaḥ kurukṣetram akardamam /
MBh, 6, 117, 20.1 mayā bhavatu nirvṛttaṃ vairam ādityanandana /
MBh, 7, 50, 1.2 tasminn ahani nirvṛtte ghore prāṇabhṛtāṃ kṣaye /
MBh, 7, 51, 15.1 etāvad eva nirvṛttam asmākaṃ śokavardhanam /
MBh, 12, 31, 13.3 eṣa eva paro lābho nirvṛtto me mahāphalaḥ //
MBh, 12, 76, 12.2 teṣāṃ prasāde nirvṛtte kṛtakṛtyo bhavennṛpaḥ //
MBh, 12, 125, 8.3 itihāsaṃ sumitrasya nirvṛttam ṛṣabhasya ca //
MBh, 12, 136, 159.1 tvaṃ hi saumya kṛtārtho 'dya nirvṛttārthāstathā vayam /
MBh, 12, 161, 13.2 arthasiddhyā hi nirvṛttāvubhāvetau bhaviṣyataḥ //
MBh, 12, 210, 11.2 karaṇaiḥ karmanirvṛttaiḥ kartā yad yad viceṣṭate /
MBh, 12, 280, 2.2 dvijātihastānnirvṛttā na tu tulyāt parasparam //
MBh, 12, 293, 15.2 ṛtau nirvartate rūpaṃ tad vakṣyāmi nidarśanam //
MBh, 13, 83, 41.1 devyā vivāhe nirvṛtte rudrāṇyā bhṛgunandana /
MBh, 13, 120, 13.2 svakarmaphalanirvṛttaṃ vyāsasya vacanāt tadā //
MBh, 13, 121, 22.2 tathā svakarmanirvṛttaṃ na puṇyaṃ na ca pāpakam //
MBh, 14, 15, 28.1 prayojanaṃ ca nirvṛttam iha vāse mamārjuna /