Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Kāmasūtra

Aitareyabrāhmaṇa
AB, 6, 14, 9.0 athāha yad aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsaty atha kasmād asyāgneyau stotriyānurūpau bhavata ity agninā vai mukhena devā asurān ukthebhyo nirjaghnus tasmād asyāgneyau stotriyānurūpau bhavataḥ //
AB, 6, 24, 13.0 yad atraikapadāṃ vyavadadhyād vācaḥ kūṭena yajamānāt paśūn nirhaṇyād ya enaṃ tatra brūyād vācaḥ kūṭena yajamānāt paśūn niravadhīr apaśum enam akar iti śaśvat tathā syāt //
AB, 8, 6, 11.0 naitasyābhiṣiṣicānasyāśāntā āpo vīryaṃ nirhaṇann iti //
Atharvaveda (Śaunaka)
AVŚ, 12, 5, 70.0 asthīny asya pīḍaya majjānam asya nirjahi //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 23.5 tam indra nirjahi garbheṇa sāvarāṁ saheti //
Gopathabrāhmaṇa
GB, 2, 2, 7, 9.0 ta ebhyo lokebhyo niraghnan //
GB, 2, 2, 7, 12.0 ta ebhyo lokebhyo nirhatā ṛtūn prāviśan //
GB, 2, 2, 7, 14.0 tān upasadbhir evartubhyo niraghnan //
GB, 2, 2, 7, 16.0 ta ṛtubhyo nirhatāḥ saṃvatsaraṃ prāviśan //
GB, 2, 2, 7, 18.0 tān upasadbhir eva saṃvatsarān niraghnan //
GB, 2, 2, 7, 20.0 te saṃvatsarān nirhatā ahorātre prāviśan //
GB, 2, 4, 11, 11.0 tān abhyutthāyāhorātrayoḥ saṃdher nirjaghnuḥ //
GB, 2, 4, 11, 12.0 yad abhyutthāyāhorātrayoḥ saṃdher nirjaghnus tasmād utthā //
GB, 2, 4, 11, 13.0 abhyutthāya ha vai dviṣantaṃ bhrātṛvyaṃ nirhanti ya evaṃ veda //
Kauṣītakibrāhmaṇa
KauṣB, 6, 8, 14.0 tasyākṣiṇī nirjaghāna //
KauṣB, 8, 5, 20.0 digbhya evaitāni tannirhanti //
Kāṭhakasaṃhitā
KS, 7, 10, 27.0 devā vā ahno rakṣāṃsi niraghnan //
KS, 11, 6, 19.0 taṃ niraghnan //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 19.0 tā aṃśaś ca bhagaś ca nirahatām //
Pañcaviṃśabrāhmaṇa
PB, 2, 10, 1.4 etām evāparuddharājanyāya kuryād viḍ vai saptadaśas tasyā rājā garbho viśa eva tad rājānaṃ nirhantyapāvagato 'parudhyate 'vagacchaty aparuddhaḥ /
PB, 7, 3, 24.0 yan nidhanavat syād yajamānaṃ svargāl lokān nirhanyāt //
PB, 9, 1, 2.0 yad eṣo 'nuṣṭupśirāḥ pragātho bhavati virājaiva jyotiṣānupaśyann anuṣṭubhā vajreṇa rātrer bhrātṛvyaṃ nirhanti //
Āpastambadharmasūtra
ĀpDhS, 1, 24, 25.0 nāsyāsmiṃlloke pratyāpattir vidyate kalmaṣaṃ tu nirhaṇyate //
ĀpDhS, 1, 28, 18.3 kalmaṣaṃ tu nirhaṇyate //
ĀpDhS, 1, 29, 1.5 kalmaṣaṃ tu nirhaṇyate //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 17.2 tato haināṃ na śekatur nirhantuṃ saiṣāsuraghnī vāg udvadati sa yasya haivaṃ viduṣa etāmatra vācam pratyudvādayanti pāpīyāṃso haivāsya sapatnā bhavanti //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 5, 1.2 vīryaṃ vai bharga eṣa viṣṇuryajñaḥ so 'smādapacakrāma śaśvad ya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati so 'sya bhargaṃ nirjaghāna //
Ṛgveda
ṚV, 1, 101, 1.1 pra mandine pitumad arcatā vaco yaḥ kṛṣṇagarbhā nirahann ṛjiśvanā /
Mahābhārata
MBh, 1, 63, 18.1 kāṃścid eṇān sa nirjaghne śaktyā śaktimatāṃ varaḥ /
MBh, 12, 92, 2.1 yo na jānāti nirhantuṃ vastrāṇāṃ rajako malam /
Rāmāyaṇa
Rām, Yu, 81, 13.2 nirjaghnur vānarān ghorān rākṣasāḥ parvatopamāḥ //
Kirātārjunīya
Kir, 14, 51.2 sa nirjaghānāyudham antarā śaraiḥ kriyāphalaṃ kāla ivātipātitaḥ //
Kāmasūtra
KāSū, 1, 5, 16.1 rājaniyogāccāntarvartinaṃ śatruṃ vāsya nirhaniṣyāmi //