Occurrences

Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Āpastambadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Āyurvedadīpikā

Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 6.0 teṣāṃ cet kaścit preyād atīrthena nirhṛtyāhāryeṇānāhitāgniṃ daheyuḥ patnīṃ caivam //
DrāhŚS, 7, 4, 7.0 araṇyor agnīn samāropyate āpnānena nirhṛtya nirmanthyenāhitāgnim //
Gopathabrāhmaṇa
GB, 1, 2, 7, 4.0 yan nartano bhavaty abhīkṣṇaśaḥ pretān nirharante //
Jaiminīyabrāhmaṇa
JB, 1, 114, 7.0 ya u enan nirharati gāyatrīṃ chidrāṃ karoti //
JB, 1, 114, 12.0 ya u ene nirharati gāyatrīṃ chidrāṃ karoti //
JB, 1, 212, 1.0 ahorātrābhyāṃ vai devā asurān nirhṛtya tāṃs trivṛtaiva vajreṇābhinyadadhuḥ //
Kātyāyanaśrautasūtra
KātyŚS, 10, 3, 7.0 nirhṛte pātre hotā śaṃsati //
Kāṭhakasaṃhitā
KS, 12, 1, 27.0 yathānubhidya śalyaṃ nirharaty evam evāsyaitan madhyato yakṣmaṃ nirharati //
KS, 12, 1, 27.0 yathānubhidya śalyaṃ nirharaty evam evāsyaitan madhyato yakṣmaṃ nirharati //
KS, 12, 1, 29.0 yathā śalyaṃ nirhṛtya samāyatya saṃnahyaty evam eva tat //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 1, 25.0 vikṛtya hi śalyaṃ madhyato nirharanti //
MS, 2, 3, 1, 26.0 tad yakṣmaṃ vāvāsyaitan madhyato nirharanti //
MS, 2, 3, 1, 28.0 yathā śalyaṃ nirhṛtyoṣṇīṣeṇa veṣṭayanty evaṃ tad bhūtikāmaṃ yājayet //
MS, 3, 16, 1, 12.1 ye vājinaṃ paripaśyanti pakvaṃ ya īm āhuḥ surabhir nirhareti /
Pañcaviṃśabrāhmaṇa
PB, 4, 5, 15.0 tad āhur udaraṃ vā eṣa stomānāṃ yat saptadaśo yat saptadaśaṃ madhyato nirhareyur aśanāyavaḥ prajāḥ syur aśanāyavaḥ sattriṇaḥ //
Taittirīyabrāhmaṇa
TB, 2, 2, 4, 7.8 tasmāt saptadaśaḥ stomo na nirhṛtyaḥ /
TB, 2, 3, 2, 1.6 yady enam ārtvijyād vṛtaṃ santaṃ nirhareran /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 14, 13.0 tam adbhir abhyukṣya tilade 'vapadyasveti satilam akṣataṃ mūrdhnyādhāyaupāsanamaraṇyāṃ nirharati //
Āpastambadharmasūtra
ĀpDhS, 1, 23, 3.2 nirhṛtya bhūtadāhīyān kṣemaṃ gacchati paṇḍitaḥ //
ĀpDhS, 2, 4, 23.1 yatra bhujyate tat samūhya nirhṛtyāvokṣya taṃ deśam amatrebhyo lepān saṃkṛṣyādbhiḥ saṃsṛjyottarataḥ śucau deśe rudrāya ninayet /
Arthaśāstra
ArthaŚ, 1, 12, 13.1 bhikṣukīpratiṣedhe dvāḥsthaparamparā mātāpitṛvyañjanāḥ śilpakārikāḥ kuśīlavā dāsyo vā gītapāṭhyavādyabhāṇḍagūḍhalekhyasaṃjñābhir vā cāraṃ nirhareyuḥ //
ArthaŚ, 2, 25, 4.1 lakṣitam alpaṃ vā caturbhāgam ardhakuḍubaṃ kuḍubam ardhaprasthaṃ prasthaṃ veti jñātaśaucā nirhareyuḥ //
Buddhacarita
BCar, 4, 17.2 piprīṣuśca tadarthārthaṃ vyasūnniraharatpurā //
Carakasaṃhitā
Ca, Sū., 26, 85.1 yat kiṃcid doṣamāsrāvya na nirharati kāyataḥ /
Ca, Vim., 7, 4.4 yadā tu laghuvyādhitaṃ guruvyādhitarūpamāsādayanti tadā taṃ mahādoṣaṃ matvā saṃśodhanakāle 'smai tīkṣṇaṃ saṃśodhanaṃ prayacchanto doṣānatinirhṛtya śarīramasya kṣiṇvanti /
Ca, Vim., 7, 18.1 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā tasya vidhir upadekṣyate madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak //
Ca, Śār., 8, 41.12 tadāsthāpanamasyāḥ saha vātamūtrapurīṣair nirharatyaparāmāsaktāṃ vāyor evāpratilomagatvāt /
Ca, Cik., 5, 34.2 kālavinnirharet sadyaḥ satiktaiḥ kṣīrabastibhiḥ //
Ca, Cik., 5, 129.2 tena nirhṛtadoṣasya gulmaḥ śāmyati paittikaḥ //
Mahābhārata
MBh, 1, 118, 7.2 nirhṛtāḥ pāvakā dīptāḥ pāṇḍo rājapurohitaiḥ /
MBh, 3, 81, 51.2 prāṇāyāmair nirharanti śvalomāni dvijottamāḥ //
MBh, 3, 212, 26.3 tasya tad brahmaṇaḥ kāyān nirharanti hutāśanāḥ //
MBh, 3, 273, 21.2 yathā niraharad vīras tan me nigadataḥ śṛṇu //
MBh, 5, 34, 76.1 karṇinālīkanārācā nirharanti śarīrataḥ /
MBh, 5, 34, 76.2 vākśalyastu na nirhartuṃ śakyo hṛdiśayo hi saḥ //
MBh, 5, 40, 14.1 mṛtaṃ putraṃ duḥkhapuṣṭaṃ manuṣyā utkṣipya rājan svagṛhānnirharanti /
MBh, 5, 44, 4.3 ta ātmānaṃ nirharantīha dehān muñjād iṣīkām iva sattvasaṃsthāḥ //
MBh, 6, 8, 11.2 te nirharanti hi mṛtān darīṣu prakṣipanti ca //
MBh, 9, 16, 39.1 nirīkṣito vai naradeva rājñā pūtātmanā nirhṛtakalmaṣeṇa /
MBh, 12, 69, 45.2 nirharecca tṛṇaṃ māse caitre vahnibhayāt puraḥ //
MBh, 12, 147, 4.1 tat tu śalyam anirhṛtya kathaṃ śakṣyāmi jīvitum /
MBh, 12, 251, 7.2 ramate nirharan stenaḥ paravittam arājake //
MBh, 12, 297, 18.2 tathā nirhṛtadoṣasya pretyadharmaḥ sukhāvahaḥ //
MBh, 12, 348, 16.1 antaḥpuragataṃ vatsaṃ śrutvā rāmeṇa nirhṛtam /
MBh, 13, 80, 37.1 nirhṛtaiśca yavair gobhir māsaṃ prasṛtayāvakaḥ /
MBh, 14, 19, 21.1 iṣīkāṃ vā yathā muñjāt kaścinnirhṛtya darśayet /
Manusmṛti
ManuS, 5, 91.2 nirhṛtya tu vratī pretān na vratena viyujyate //
ManuS, 5, 92.1 dakṣiṇena mṛtaṃ śūdraṃ puradvāreṇa nirharet /
ManuS, 5, 101.1 asapiṇḍaṃ dvijaṃ pretaṃ vipro nirhṛtya bandhuvat /
ManuS, 7, 4.2 candravitteśayoś caiva mātrā nirhṛtya śāśvatīḥ //
ManuS, 8, 396.2 na ca vāsāṃsi vāsobhir nirharen na ca vāsayet //
ManuS, 8, 399.2 tāni nirharato lobhāt sarvahāraṃ haren nṛpaḥ //
ManuS, 10, 55.2 abāndhavaṃ śavaṃ caiva nirhareyur iti sthitiḥ //
Rāmāyaṇa
Rām, Ki, 24, 18.2 samarthā balinaś caiva nirhariṣyanti vālinam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 28.1 sarvadehapravisṛtān sāmān doṣān na nirharet /
AHS, Sū., 13, 33.1 vibaddhān pācanais tais taiḥ pācayen nirhareta vā /
AHS, Sū., 13, 34.1 grīṣmavarṣāhimacitān vāyvādīn āśu nirharet /
AHS, Sū., 17, 29.2 doṣāḥ svedais te dravīkṛtya koṣṭhaṃ nītāḥ samyak śuddhibhir nirhriyante //
AHS, Sū., 18, 48.1 nirhared vamanasyātaḥ pākaṃ na pratipālayet /
AHS, Sū., 18, 55.1 śakṛn nirhṛtya vā kiṃcit tīkṣṇābhiḥ phalavartibhiḥ /
AHS, Sū., 18, 55.2 pravṛttaṃ hi malaṃ snigdho vireko nirharet sukham //
AHS, Sū., 26, 51.2 skannatvād vātapittābhyāṃ duṣṭaṃ śṛṅgeṇa nirharet //
AHS, Sū., 28, 19.2 arvācīnaparācīne nirharet tadviparyayāt //
AHS, Sū., 29, 77.1 pracchādya māṃsapeśyā vā vraṇaṃ tān āśu nirharet /
AHS, Śār., 2, 39.2 evaṃ nirhṛtaśalyāṃ tu siñced uṣṇena vāriṇā //
AHS, Cikitsitasthāna, 4, 5.2 nirhṛte sukham āpnoti sa kaphe duṣṭavigrahe //
AHS, Cikitsitasthāna, 14, 69.1 tena nirhṛtadoṣasya gulmaḥ śāmyati paittikaḥ /
AHS, Cikitsitasthāna, 18, 10.1 nirhṛte 'sre viśuddhe 'ntardoṣe tvaṅmāṃsasaṃdhige /
AHS, Cikitsitasthāna, 19, 93.1 ye lepāḥ kuṣṭhānāṃ yujyante nirhṛtāsradoṣāṇām /
AHS, Cikitsitasthāna, 19, 97.2 niḥsaṃdehaṃ yātyasādhyatvam evaṃ tasmāt kṛtsnān nirhared asya doṣān //
AHS, Cikitsitasthāna, 22, 13.1 nirhared vā malaṃ tasya saghṛtaiḥ kṣīravastibhiḥ /
AHS, Kalpasiddhisthāna, 3, 6.1 doṣān utkleśya nirhartum aśaktaṃ janayed gadān /
AHS, Kalpasiddhisthāna, 5, 32.2 nirūhair nirharet samyak samūtraiḥ pāñcamūlikaiḥ //
AHS, Kalpasiddhisthāna, 5, 40.1 nirhared vidhinā samyag udāvartahareṇa ca /
AHS, Utt., 24, 18.2 kṛmibhiḥ pītaraktatvād raktam atra na nirharet //
AHS, Utt., 36, 49.1 rakte nirhriyamāṇe hi kṛtsnaṃ nirhriyate viṣam /
AHS, Utt., 36, 49.1 rakte nirhriyamāṇe hi kṛtsnaṃ nirhriyate viṣam /
Daśakumāracarita
DKCar, 2, 2, 35.1 bādhito 'pi cālpāyāsapratisamāhitastamapi doṣaṃ nirhṛtya śreyase 'nalpāya kalpate //
DKCar, 2, 3, 93.1 gurujanabandhamokṣopāyasaṃdhinā mayā caiṣa vyatikramaḥ kṛtaḥ tadapi pāpaṃ nirhṛtya kiyatyāpi dharmakalayā māṃ samagrayed iti //
Divyāvadāna
Divyāv, 12, 202.1 kālena kumāreṇa tenaiva saṃvegena anāgāmiphalaṃ sākṣātkṛtam ṛddhiścāpi nirhṛtā //
Divyāv, 19, 94.1 sā ca mṛtā kālagatā śītavanaṃ śmaśānaṃ nirhṛtā mā haiva bhagavatā bhāṣitaṃ vitathaṃ syāditi //
Kūrmapurāṇa
KūPur, 2, 23, 46.1 asapiṇḍaṃ dvijaṃ pretaṃ vipro nirhṛtya bandhuvat /
KūPur, 2, 23, 49.1 yadi nirharati pretaṃ prolabhākrāntamānasaḥ /
KūPur, 2, 23, 51.1 anāthaṃ caiva nirhṛtya brāhmaṇaṃ dhanavarjitam /
Suśrutasaṃhitā
Su, Sū., 6, 38.1 haredvasante śleṣmāṇaṃ pittaṃ śaradi nirharet /
Su, Sū., 7, 21.2 nirharettu śanaiḥ śalyaṃ śastrayuktivyapekṣayā //
Su, Sū., 20, 20.1 yatkiṃciddoṣamutkleśya bhuktaṃ kāyānna nirharet /
Su, Sū., 26, 19.1 vārkṣavaiṇavatārṇāni nirhriyante tu no yadi /
Su, Sū., 27, 25.2 matyā nipuṇayā vaidyo yantrayogaiś ca nirharet //
Su, Sū., 45, 215.1 taikṣṇyācca nirharedāśu kaphaṃ gaṇḍūṣadhāraṇāt /
Su, Śār., 8, 25.3 avagāḍhaṃ yathāpūrvaṃ nirharedduṣṭaśoṇitam //
Su, Cik., 1, 104.2 kṣurakartarisaṃdaṃśais tasya romāṇi nirharet //
Su, Cik., 7, 32.1 na tasya nirharecchalyaṃ nirharettu mriyeta saḥ /
Su, Cik., 7, 32.1 na tasya nirharecchalyaṃ nirharettu mriyeta saḥ /
Su, Cik., 7, 32.2 vinā tveteṣu rūpeṣu nirhartuṃ prayateta vai //
Su, Cik., 7, 34.3 nirharedaśmarīṃ tūrṇaṃ raktaṃ bastigataṃ ca yat //
Su, Cik., 9, 41.2 tīkṣṇair yogaiśchardayitvā pragāḍhaṃ paścāddoṣaṃ nirhareccāpramattaḥ //
Su, Cik., 9, 42.2 niḥsaṃdigdhaṃ yātyasādhyatvamāśu tasmāt kṛtsnānnirharettasya doṣān //
Su, Cik., 15, 5.2 nirhartumaśakye cyāvanān mantrānupaśṛṇuyāt tān vakṣyāmaḥ //
Su, Cik., 15, 19.1 evaṃ nirhṛtaśalyāṃ tu siñceduṣṇena vāriṇā /
Su, Cik., 16, 6.2 svedayet satataṃ cāpi nirhareccāpi śoṇitam //
Su, Cik., 17, 26.1 nāḍīṃ tu śalyaprabhavāṃ vidārya nirhṛtya śalyaṃ praviśodhya mārgam /
Su, Cik., 17, 30.2 sūcīṃ nidadhyādgatyante tathonnamyāśu nirharet //
Su, Cik., 19, 11.1 raktajāyāṃ jalaukobhiḥ śoṇitaṃ nirharedbhiṣak /
Su, Cik., 33, 3.1 doṣāḥ kṣīṇā bṛṃhayitavyāḥ kupitāḥ praśamayitavyāḥ vṛddhā nirhartavyāḥ samāḥ paripālyā iti siddhāntaḥ //
Su, Cik., 33, 35.2 na samyaṅnirhareddoṣānativegapradhāvitam //
Su, Cik., 33, 36.2 paktiṃ gacchati doṣāṃśca nirharettat praśasyate //
Su, Cik., 37, 112.2 tato 'vapīḍayedbastiṃ śanair netraṃ ca nirharet //
Su, Cik., 40, 8.1 mukhena dhūmamādāya nāsikābhyāṃ na nirharet /
Su, Ka., 5, 15.1 rakte nirhriyamāṇe tu kṛtsnaṃ nirhriyate viṣam /
Su, Ka., 5, 15.1 rakte nirhriyamāṇe tu kṛtsnaṃ nirhriyate viṣam /
Su, Ka., 5, 19.2 prāyo hi vamanenaiva sukhaṃ nirhriyate viṣam //
Su, Ka., 5, 47.2 niḥśeṣaṃ nirhareccaivaṃ viṣaṃ paramadurjayam //
Su, Utt., 17, 65.2 evaṃ tvaśakye nirhartuṃ doṣe pratyāgate 'pi vā //
Su, Utt., 39, 294.2 nirharetpittamevādau doṣeṣu samavāyiṣu //
Su, Utt., 44, 18.1 harecca doṣān bahuśo 'lpamātrān śvayeddhi doṣeṣvatinirhṛteṣu /
Su, Utt., 64, 39.1 seveta nirhareccāpi hemantopacitaṃ kapham /
Viṣṇusmṛti
ViSmṛ, 19, 3.1 pitaraṃ mātaraṃ ca putrā nirhareyuḥ //
ViSmṛ, 19, 5.1 brāhmaṇam anāthaṃ ye brāhmaṇā nirharanti te svargalokabhājaḥ //
ViSmṛ, 19, 6.1 nirhṛtya ca bāndhavaṃ pretaṃ saṃṣkṛtyāpradakṣiṇena citām abhigamyāpsu savāsaso nimajjanaṃ kuryuḥ //
ViSmṛ, 22, 86.2 nirhṛtya tu vratī pretān na vratena viyujyate //
Yājñavalkyasmṛti
YāSmṛ, 3, 15.1 ācāryapitṛupādhyāyān nirhṛtyāpi vratī vratī /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 2.2 vaṃśaṃ kurorvaṃśadavāgninirhṛtaṃ saṃrohayitvā bhavabhāvano hariḥ /
BhāgPur, 11, 1, 2.2 kṛtvā nimittam itaretarataḥ sametān hatvā nṛpān niraharat kṣitibhāram īśaḥ //
BhāgPur, 11, 8, 38.2 yenānubandhaṃ nirhṛtya puruṣaḥ śamam ṛcchati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 85.2, 3.0 doṣamāsrāvyeti doṣānutkliṣṭarūpān janayitvā na nirharatīti //
ĀVDīp zu Ca, Sū., 26, 85.2, 4.0 anena vamanavirecanadravyāṇi nirākaroti tāni hi doṣānāsrāvya nirharanti //