Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 4, 6, 1, 5.2 tūṣṇīm aṃśūn nivapati /
ŚBM, 5, 4, 4, 23.1 athākṣānnivapati /
ŚBM, 10, 1, 3, 7.1 atha pañcamīṃ citim upadhāya purīṣaṃ nivapati /
ŚBM, 10, 1, 4, 2.6 atha purīṣaṃ nivapati /
ŚBM, 10, 1, 4, 3.8 atha purīṣaṃ nivapati /
ŚBM, 10, 1, 4, 4.8 atha purīṣaṃ nivapati /
ŚBM, 10, 1, 4, 5.8 atha purīṣaṃ nivapati /
ŚBM, 10, 1, 4, 6.8 atha purīṣaṃ nivapati /
ŚBM, 10, 1, 4, 7.8 atha purīṣaṃ nivapati /
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 8, 1, 20.2 sa yāvaty eva nivapsyant syāt tāvad uddhanyāt /
ŚBM, 13, 8, 2, 1.1 antardhāyo haike nivapanti /
ŚBM, 13, 8, 3, 2.1 athainan nivapati /