Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 7, 4, 3.0 siṃhīr asīty uttaravedyāṃ nivapati //
ĀpŚS, 7, 6, 1.0 agner bhasmāsīty uttaravedyāṃ saṃbhārān nivapati gulgulu sugandhitejanaṃ śvetām ūrṇāstukāṃ petvasyāntarāśṛṅgīyāṃ lūnasyālūnapūrvasya vā //
ĀpŚS, 7, 7, 1.1 agneḥ purīṣam asīty uttarata upayamanīr nyupya manuṣvat tvā nidhīmahi manuṣvat samidhīmahi /
ĀpŚS, 16, 14, 1.1 apavṛtte dīkṣāparimāṇe 'peta vīteti gārhapatyaciter āyatanaṃ vyāyāmamātraṃ caturasraṃ parimaṇḍalaṃ voddhatya hariṇyā palāśaśākhayā śamīśākhayā vā saṃmṛjya prācīm udīcīṃ vā śākhām udasitvā śaṃ no devīr abhiṣṭaya ity adbhir avokṣyāgner bhasmāsīti sikatā nivapati //
ĀpŚS, 16, 14, 3.1 tān nivapan yad adaś candramasi kṛṣṇaṃ tad ihāstv iti manasā dhyāyati //
ĀpŚS, 16, 20, 9.1 vyāghāraṇāntāṃ kṛtvāgne tava śravo vaya iti ṣaḍbhiḥ sikatā nyupya cita stha paricita ity aparimitābhiḥ śarkarābhir āhavanīyaciter āyatanaṃ pariśrayati yathā gārhapatyasyaivam //
ĀpŚS, 18, 18, 16.1 tenākṣāvāpo 'dhidevanam uddhatyokṣyākṣān nivapet //
ĀpŚS, 19, 1, 16.1 agnau praṇīyamāne pratiprasthātā dakṣiṇāgner agnim āhṛtya dakṣiṇenottaravediṃ khare nyupyopasamādadhāti //
ĀpŚS, 19, 8, 3.1 madhyame paryagnikaraṇaparyāya ulmukaikadeśaṃ khare nyupyopasamādadhāti //
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 19, 11, 8.1 tān nivapan yad adaś candramasi kṛṣṇaṃ tad ihāstv iti manasā dhyāyati //
ĀpŚS, 19, 20, 11.1 satyāśīr iti yajamānasyottare vāsasi padaikadeśaṃ nivapati //