Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 27.2 devagandharvasaṃkāśās tatra te nyavasan sukham //
Rām, Bā, 2, 36.2 tāvad ūrdhvam adhaś ca tvaṃ mallokeṣu nivatsyasi //
Rām, Bā, 9, 32.1 evaṃ sa nyavasat tatra sarvakāmaiḥ supūjitaḥ /
Rām, Bā, 22, 19.2 nyavasan susukhaṃ tatra kāmāśramapade tadā //
Rām, Bā, 47, 28.2 iha varṣasahasrāṇi bahūni tvaṃ nivatsyasi //
Rām, Bā, 47, 29.2 adṛśyā sarvabhūtānām āśrame 'smin nivatsyasi //
Rām, Ay, 1, 6.1 sa tatra nyavasad bhrātrā saha satkārasatkṛtaḥ /
Rām, Ay, 1, 7.1 tatrāpi nivasantau tau tarpyamāṇau ca kāmataḥ /
Rām, Ay, 24, 9.1 sukhaṃ vane nivatsyāmi yathaiva bhavane pituḥ /
Rām, Ay, 24, 12.2 na te duḥkhaṃ kariṣyāmi nivasantī saha tvayā //
Rām, Ay, 24, 17.2 vane nivatsyāmi yathā pitur gṛhe tavaiva pādāv upagṛhya saṃmatā //
Rām, Ay, 42, 20.1 kaikeyyā na vayaṃ rājye bhṛtakā nivasema hi /
Rām, Ay, 46, 34.1 dūre 'pi nivasantaṃ tvāṃ mānasenāgrataḥ sthitam /
Rām, Ay, 48, 25.1 daśakrośa itas tāta girir yasmin nivatsyasi /
Rām, Ay, 57, 29.1 kiṃ tavāpakṛtaṃ rājan vane nivasatā mayā /
Rām, Ay, 82, 24.1 tasyārtham uttaraṃ kālaṃ nivatsyāmi sukhaṃ vane /
Rām, Ay, 103, 26.2 aham eva nivatsyāmi caturdaśa vane samāḥ //
Rām, Ār, 10, 17.1 tatraivāpsarasaḥ pañca nivasantyo yathāsukham /
Rām, Ār, 10, 25.1 trīn māsān aṣṭamāsāṃś ca rāghavo nyavasat sukham /
Rām, Ār, 10, 27.2 tatrāpi nyavasad rāmaḥ kaṃcit kālam ariṃdamaḥ //
Rām, Ār, 10, 68.2 nyavasat tāṃ niśām ekāṃ prāśya mūlaphalāni ca //
Rām, Ār, 14, 28.2 tasmin deśe bahuphale nyavasat sa sukhaṃ vaśī //
Rām, Ār, 14, 29.2 anvāsyamāno nyavasat svargaloke yathāmaraḥ //
Rām, Ār, 47, 33.1 yāni kānicid apy atra sattvāni nivasanty uta /
Rām, Ār, 68, 12.2 nivasaty ātmavān vīraś caturbhiḥ saha vānaraiḥ //
Rām, Ki, 44, 2.1 rāmaḥ prasravaṇe tasmin nyavasat sahalakṣmaṇaḥ /
Rām, Ki, 47, 5.2 anveṣamāṇā durdharṣā nyavasaṃs tatra tatra ha /
Rām, Su, 56, 13.2 mainākam iti vikhyātaṃ nivasantaṃ mahodadhau //
Rām, Yu, 18, 36.2 nivasantyuttamagirau tīkṣṇadaṃṣṭrānakhāyudhāḥ //
Rām, Yu, 29, 18.2 salakṣmaṇo yūthapayūthasaṃvṛtaḥ suvelapṛṣṭhe nyavasad yathāsukham //
Rām, Utt, 2, 6.2 tṛṇabindvāśramaṃ gatvā nyavasanmunipuṃgavaḥ //
Rām, Utt, 10, 42.2 śleṣmātakavanaṃ gatvā tatra te nyavasan sukham //
Rām, Utt, 24, 35.2 sā ca śūrpaṇakhā prītā nyavasad daṇḍakāvane //
Rām, Utt, 38, 15.1 evaṃ teṣāṃ nivasatāṃ māsaḥ sāgro gatastadā /
Rām, Utt, 56, 14.1 ete vo gaṇitā vāsā yatra yatra nivatsyatha /
Rām, Utt, 100, 17.2 prāṇāṃs tyakṣyati bhaktyā vai saṃtāne tu nivatsyati /