Occurrences

Arthaśāstra

Arthaśāstra
ArthaŚ, 1, 21, 14.1 ātmacakṣuṣi niveśya vastramālyaṃ dadyuḥ snānānulepanapragharṣacūrṇavāsasnānīyāni ca svavakṣobāhuṣu ca //
ArthaŚ, 2, 1, 1.1 bhūtapūrvam abhūtapūrvaṃ vā janapadaṃ paradeśāpavāhanena svadeśābhiṣyandavamanena vā niveśayet //
ArthaŚ, 2, 1, 2.1 śūdrakarṣakaprāyaṃ kulaśatāvaraṃ pañcakulaśataparaṃ grāmaṃ krośadvikrośasīmānam anyonyārakṣaṃ niveśayet //
ArthaŚ, 2, 1, 19.1 ākarakarmāntadravyahastivanavrajavaṇikpathapracārān vāristhalapathapaṇyapattanāni ca niveśayet //
ArthaŚ, 2, 2, 4.1 sarvātithimṛgaṃ pratyante cānyanmṛgavanaṃ bhūmivaśena vā niveśayet //
ArthaŚ, 2, 2, 5.1 kupyapradiṣṭānāṃ ca dravyāṇām ekaikaśo vanāni niveśayet dravyavanakarmāntān aṭavīśca dravyavanāpāśrayāḥ //
ArthaŚ, 2, 2, 6.1 pratyante hastivanam aṭavyārakṣaṃ niveśayet //
ArthaŚ, 2, 3, 3.1 janapadamadhye samudayasthānaṃ sthānīyaṃ niveśayet vāstukapraśaste deśe nadīsaṅgame hradasyāviśoṣasyāṅke sarasastaṭākasya vā vṛttaṃ dīrghaṃ caturaśraṃ vā vāstuvaśena vā pradakṣiṇodakaṃ paṇyapuṭabhedanam aṃsapathavāripathābhyām upetam //
ArthaŚ, 2, 3, 16.1 prākāram ubhayato meṇḍhakam adhyardhadaṇḍaṃ kṛtvā pratolīṣaṭtulāntaraṃ dvāraṃ niveśayet pañcadaṇḍād ekottaram ā aṣṭadaṇḍād iti caturaśraṃ ṣaḍbhāgam āyāmādadhikam aṣṭabhāgaṃ vā //
ArthaŚ, 2, 3, 32.1 prākāramadhye vāpīṃ kṛtvā puṣkariṇīdvāram catuḥśālam adhyardhāntaraṃ sāṇikaṃ kumārīpuram muṇḍaharmyadvitalaṃ muṇḍakadvāram bhūmidravyavaśena vā niveśayet //