Occurrences

Jaiminīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Ṛgveda
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Saṃvitsiddhi
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyabrāhmaṇa
JB, 1, 58, 10.0 tāṃ tasyām evāhutau hutāyāṃ brāhmaṇāya dadati yaṃ saṃvatsaram anabhyāgamiṣyanto bhavanty avṛttim asmin pāpmānaṃ niveśayāma iti vadantaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 6, 7.0 svasti devetyagniṃ pradakṣiṇaṃ kārayitvā dakṣiṇe niveśya rāṣṭrabhṛd asīti kūrcaṃ dattvā śaṃ no devīr iti prokṣya mūlahomaṃ vyāhṛtiparyantaṃ juhoti //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
Ṛgveda
ṚV, 1, 35, 2.1 ā kṛṣṇena rajasā vartamāno niveśayann amṛtam martyaṃ ca /
ṚV, 4, 53, 3.2 pra bāhū asrāk savitā savīmani niveśayan prasuvann aktubhir jagat //
ṚV, 7, 45, 1.2 haste dadhāno naryā purūṇi niveśayañca prasuvañca bhūma //
Arthaśāstra
ArthaŚ, 1, 21, 14.1 ātmacakṣuṣi niveśya vastramālyaṃ dadyuḥ snānānulepanapragharṣacūrṇavāsasnānīyāni ca svavakṣobāhuṣu ca //
ArthaŚ, 2, 1, 1.1 bhūtapūrvam abhūtapūrvaṃ vā janapadaṃ paradeśāpavāhanena svadeśābhiṣyandavamanena vā niveśayet //
ArthaŚ, 2, 1, 2.1 śūdrakarṣakaprāyaṃ kulaśatāvaraṃ pañcakulaśataparaṃ grāmaṃ krośadvikrośasīmānam anyonyārakṣaṃ niveśayet //
ArthaŚ, 2, 1, 19.1 ākarakarmāntadravyahastivanavrajavaṇikpathapracārān vāristhalapathapaṇyapattanāni ca niveśayet //
ArthaŚ, 2, 2, 4.1 sarvātithimṛgaṃ pratyante cānyanmṛgavanaṃ bhūmivaśena vā niveśayet //
ArthaŚ, 2, 2, 5.1 kupyapradiṣṭānāṃ ca dravyāṇām ekaikaśo vanāni niveśayet dravyavanakarmāntān aṭavīśca dravyavanāpāśrayāḥ //
ArthaŚ, 2, 2, 6.1 pratyante hastivanam aṭavyārakṣaṃ niveśayet //
ArthaŚ, 2, 3, 3.1 janapadamadhye samudayasthānaṃ sthānīyaṃ niveśayet vāstukapraśaste deśe nadīsaṅgame hradasyāviśoṣasyāṅke sarasastaṭākasya vā vṛttaṃ dīrghaṃ caturaśraṃ vā vāstuvaśena vā pradakṣiṇodakaṃ paṇyapuṭabhedanam aṃsapathavāripathābhyām upetam //
ArthaŚ, 2, 3, 16.1 prākāram ubhayato meṇḍhakam adhyardhadaṇḍaṃ kṛtvā pratolīṣaṭtulāntaraṃ dvāraṃ niveśayet pañcadaṇḍād ekottaram ā aṣṭadaṇḍād iti caturaśraṃ ṣaḍbhāgam āyāmādadhikam aṣṭabhāgaṃ vā //
ArthaŚ, 2, 3, 32.1 prākāramadhye vāpīṃ kṛtvā puṣkariṇīdvāram catuḥśālam adhyardhāntaraṃ sāṇikaṃ kumārīpuram muṇḍaharmyadvitalaṃ muṇḍakadvāram bhūmidravyavaśena vā niveśayet //
Mahābhārata
MBh, 1, 38, 29.2 brāhmaṇān siddhamantrāṃśca sarvato vai nyaveśayat //
MBh, 1, 57, 30.2 nyaveśayan nāmabhiḥ svaiste deśāṃśca purāṇi ca /
MBh, 1, 77, 1.3 praviśyāntaḥpuraṃ tatra devayānīṃ nyaveśayat //
MBh, 1, 77, 2.2 aśokavanikābhyāśe gṛhaṃ kṛtvā nyaveśayat //
MBh, 1, 105, 7.11 nyaveśayata tāṃ bhāryāṃ kuntīṃ svabhavane prabhuḥ /
MBh, 1, 144, 18.1 evam uktvā niveśyainān brāhmaṇasya niveśane /
MBh, 1, 152, 2.2 sāntvayāmāsa balavān samaye ca nyaveśayat //
MBh, 1, 168, 25.2 aśmako nāma rājarṣiḥ potanaṃ yo nyaveśayat //
MBh, 1, 176, 29.12 niveśya prāṅmukhīṃ hṛṣṭāṃ vismitākṣāḥ prasādhikāḥ /
MBh, 1, 182, 8.3 bhavān niveśyaḥ prathamaṃ tato 'yaṃ bhīmo mahābāhur acintyakarmā //
MBh, 1, 182, 11.3 dṛṣṭiṃ niveśayāmāsuḥ pāñcālyāṃ pāṇḍunandanāḥ /
MBh, 1, 199, 50.1 tān niveśya tato vīro rāmeṇa saha keśavaḥ /
MBh, 1, 203, 13.1 koṭiśaścāpi ratnāni tasyā gātre nyaveśayat /
MBh, 1, 212, 1.312 evaṃ niveśya devāstu gandharvaiḥ sāpsarogaṇaiḥ /
MBh, 1, 213, 20.7 aṅke niveśya muditā vāsudevaṃ praśasya tu /
MBh, 2, 4, 5.6 pūjayitvā kuruśreṣṭho daivatāni niveśya ca /
MBh, 2, 19, 48.1 svavīryaṃ kṣatriyāṇāṃ ca bāhvor dhātā nyaveśayat /
MBh, 2, 25, 2.2 vyajayat pāṇḍavaśreṣṭhaḥ kare caiva nyaveśayat //
MBh, 3, 20, 25.2 saṃjahāra dhanuḥśreṣṭhāt tūṇe caiva nyaveśayat //
MBh, 3, 24, 11.1 svayaṃ niveśyāpratimaṃ mahātmā puraṃ mahad devapuraprakāśam /
MBh, 3, 81, 22.3 kṣatram utsādya vīryeṇa hradāḥ pañca niveśitāḥ //
MBh, 3, 113, 10.1 antaḥpure taṃ tu niveśya rājā vibhāṇḍakasyātmajam ekaputram /
MBh, 3, 185, 37.2 manur manujaśārdūla tasmiñśṛṅge nyaveśayat //
MBh, 3, 236, 7.3 hastyaśvarathapādātaṃ yathāsthānaṃ nyaveśayat //
MBh, 3, 250, 6.2 te māṃ niveśyeha diśaś catasro vibhajya pārthā mṛgayāṃ prayātāḥ //
MBh, 3, 264, 41.2 sītāṃ niveśayāmāsa bhavane nandanopame /
MBh, 3, 267, 54.1 niveśyopavane sainyaṃ tacchūraḥ prājñavānaram /
MBh, 3, 268, 1.3 senāṃ niveśya kākutstho vidhivat paryarakṣata //
MBh, 3, 281, 104.1 vāme skandhe tu vāmorūr bhartur bāhuṃ niveśya sā /
MBh, 5, 37, 45.1 yasyātmā virataḥ pāpāt kalyāṇe ca niveśitaḥ /
MBh, 5, 147, 12.2 rājye niveśayāmāsa vidheyaṃ nṛpasattamaḥ //
MBh, 5, 149, 67.2 niveśayāmāsa tadā senāṃ rājā yudhiṣṭhiraḥ //
MBh, 5, 149, 74.2 guptyartham api cādiśya balaṃ tatra nyaveśayat //
MBh, 6, BhaGī 12, 8.1 mayyeva mana ādhatsva mayi buddhiṃ niveśaya /
MBh, 7, 78, 11.2 droṇenaiṣā matiḥ kṛṣṇa dhārtarāṣṭre niveśitā /
MBh, 7, 88, 55.1 saṃdhāya ca camūṃ droṇo bhoje bhāraṃ niveśya ca /
MBh, 7, 165, 35.2 utsṛjya ca raṇe śastraṃ rathopasthe niveśya ca /
MBh, 9, 32, 9.1 so 'yaṃ rājaṃstvayā śatruḥ same pathi niveśitaḥ /
MBh, 9, 39, 16.1 ityuktvā tu tato gādhir viśvāmitraṃ niveśya ca /
MBh, 9, 62, 46.2 mā ca doṣaṃ mahārāja pāṇḍaveṣu niveśaya //
MBh, 12, 32, 15.2 prāpnuyād iti tasmācca īśvare tanniveśaya //
MBh, 12, 36, 25.1 niveśyaṃ tu bhavet tena sadā tārayitā pitṝn /
MBh, 12, 45, 4.2 cāturvarṇyaṃ yathāyogaṃ sve sve dharme nyaveśayat //
MBh, 12, 46, 4.2 sarvaścaiva gaṇo deva kṣetrajñe te niveśitaḥ //
MBh, 12, 87, 4.1 ṣaḍvidhaṃ durgam āsthāya purāṇyatha niveśayet /
MBh, 12, 120, 52.1 paśyed upāyān vividhaiḥ kriyāpathair na cānupāyena matiṃ niveśayet /
MBh, 12, 238, 9.1 hitvā tu sarvasaṃkalpān sattve cittaṃ niveśayet /
MBh, 12, 277, 8.1 saṃbhāvya putrān kālena yauvanasthānniveśya ca /
MBh, 12, 277, 24.2 mokṣe niveśaya mano bhūyaścāpyupadhāraya //
MBh, 13, 4, 37.2 kṣatravīryaṃ ca sakalaṃ carau tasyā niveśitam //
MBh, 13, 10, 17.3 niveśya bharataśreṣṭha niyamastho 'bhavat sukham //
MBh, 13, 91, 14.1 dakṣiṇāgrāstato darbhā viṣṭareṣu niveśitāḥ /
MBh, 13, 107, 118.2 putrā niveśyāśca kulād bhṛtyā labhyāśca bhārata //
MBh, 14, 19, 40.2 kiṃvarṇaṃ kīdṛśaṃ caiva niveśayati vai manaḥ /
MBh, 14, 28, 2.2 kāmadveṣāvudbhavataḥ svabhāvāt prāṇāpānau jantudehānniveśya //
MBh, 15, 25, 10.2 sa putraṃ manujaiśvarye niveśya vanam āviśat //
MBh, 16, 8, 66.2 nyaveśayata kauravyastatra tatra dhanaṃjayaḥ //
MBh, 16, 8, 68.2 vīrair vihīnān sarvāṃstāñśakraprasthe nyaveśayat //
MBh, 16, 8, 69.2 nyaveśayata dharmātmā vṛddhabālapuraskṛtam //
Manusmṛti
ManuS, 4, 171.1 na sīdann api dharmeṇa mano 'dharme niveśayet /
ManuS, 6, 35.1 ṛṇāni trīṇy apākṛtya mano mokṣe niveśayet /
ManuS, 6, 36.2 iṣṭvā ca śaktito yajñair mano mokṣe niveśayet //
ManuS, 7, 189.1 senāpatibalādhyakṣau sarvadikṣu niveśayet /
ManuS, 8, 228.2 tam anena vidhānena dharmye pathi niveśayet //
ManuS, 9, 273.2 teṣāṃ chittvā nṛpo hastau tīkṣṇe śūle niveśayet //
ManuS, 9, 285.1 bandhanāni ca sarvāṇi rājā mārge niveśayet /
Rāmāyaṇa
Rām, Bā, 5, 17.1 gṛhagāḍhām avicchidrāṃ samabhūmau niveśitām /
Rām, Ay, 2, 12.2 gatakleśo bhaviṣyāmi sute tasmin niveśya vai //
Rām, Ay, 40, 6.2 matpriyārthaṃ viśeṣeṇa bharate sā niveśyatām //
Rām, Ay, 70, 4.1 uddhṛtaṃ tailasaṃkledāt sa tu bhūmau niveśitam /
Rām, Ay, 70, 5.1 niveśya śayane cāgrye nānāratnapariṣkṛte /
Rām, Ay, 77, 20.1 niveśayata me sainyam abhiprāyeṇa sarvaśaḥ /
Rām, Ay, 77, 22.2 nyaveśayaṃs tāṃś chandena svena svena pṛthakpṛthak //
Rām, Ay, 77, 23.1 niveśya gaṅgām anu tāṃ mahānadīṃ camūṃ vidhānaiḥ paribarhaśobhinīm /
Rām, Ay, 83, 22.1 āśvāsayitvā ca camūṃ mahātmā niveśayitvā ca yathopajoṣam /
Rām, Ay, 92, 1.1 niveśya senāṃ tu vibhuḥ padbhyāṃ pādavatāṃ varaḥ /
Rām, Ay, 92, 15.2 guhena sārdhaṃ tvarito jagāma punar niveśyaiva camūṃ mahātmā //
Rām, Ār, 52, 21.1 balaṃ hi sumahad yan me janasthāne niveśitam /
Rām, Ār, 57, 15.1 bhāvo mayi tavātyarthaṃ pāpa eva niveśitaḥ /
Rām, Ki, 38, 37.2 niveśayitvā vidhivad balāni balaṃ balajñaḥ pratipattum īṣṭe //
Rām, Su, 38, 5.1 manaḥśilāyāstilako gaṇḍapārśve niveśitaḥ /
Rām, Yu, 4, 73.2 senāṃ nyaveśayat tīre sāgarasya drumāyute //
Rām, Yu, 5, 1.2 sāgarasyottare tīre sādhu senā niveśitā //
Rām, Yu, 31, 33.2 dvāre dvāre harīṇāṃ tu koṭiṃ koṭiṃ nyaveśayat //
Rām, Yu, 73, 10.2 niveśayantaḥ śastrāṇi cakruste sumahad bhayam //
Rām, Yu, 103, 23.2 niveśaya manaḥ sīte yathā vā sukham ātmanaḥ //
Rām, Yu, 116, 54.2 rāmaṃ ratnamaye pīṭhe sahasītaṃ nyaveśayat //
Rām, Utt, 3, 27.2 niveśayāmāsa tadā laṅkāṃ parvatamūrdhani //
Rām, Utt, 11, 7.2 niveśitā tava bhrātrā dhanādhyakṣeṇa dhīmatā //
Rām, Utt, 11, 22.2 tvayā niveśitā saumya naitad yuktaṃ tavānagha //
Rām, Utt, 11, 34.2 niveśaya nivāsārthaṃ tyaja laṅkāṃ sahānugaḥ //
Rām, Utt, 11, 40.1 sa cābhiṣiktaḥ kṣaṇadācaraistadā niveśayāmāsa purīṃ daśānanaḥ /
Rām, Utt, 11, 41.1 dhaneśvarastvatha pitṛvākyagauravān nyaveśayacchaśivimale girau /
Rām, Utt, 41, 10.2 tathārūpaṃ hi rāmasya kānanaṃ tanniveśitam //
Rām, Utt, 44, 8.2 laṅkādvīpe mahendreṇa mama haste niveśitā //
Rām, Utt, 53, 19.2 śūlaṃ niveśya lavaṇe varaṃ tasmai nyavedayat //
Rām, Utt, 54, 16.2 niveśaya mahābāho bharataṃ yadyavekṣase //
Rām, Utt, 62, 14.1 tasya buddhiḥ samutpannā niveśya madhurāṃ purīm /
Rām, Utt, 63, 6.2 hataḥ sa lavaṇaḥ pāpaḥ purī sā ca niveśitā //
Rām, Utt, 70, 17.2 puraṃ cāpratimaṃ rāma nyaveśayad anuttamam //
Rām, Utt, 80, 24.1 jātamātraṃ tu suśroṇī pitur haste nyaveśayat /
Rām, Utt, 81, 21.2 niveśayāmāsa puraṃ pratiṣṭhānaṃ yaśaskaram //
Rām, Utt, 84, 16.1 tām adbhutāṃ tau hṛdaye kumārau niveśya vāṇīm ṛṣibhāṣitāṃ śubhām /
Rām, Utt, 90, 12.2 niveśaya mahābāho dve pure susamāhitaḥ //
Rām, Utt, 90, 18.1 niveśya te puravare ātmajau saṃniveśya ca /
Rām, Utt, 91, 9.2 niveśayāmāsa tadā samṛddhe dve purottame /
Rām, Utt, 91, 14.2 niveśya pañcabhir varṣair bharato rāghavānujaḥ /
Rām, Utt, 92, 6.1 niveśyatāṃ tatra puram aṅgadasya mahātmanaḥ /
Rām, Utt, 92, 7.2 taṃ ca kṛtvā vaśe deśam aṅgadasya nyaveśayat //
Rām, Utt, 92, 8.1 aṅgadīyā purī ramyā aṅgadasya niveśitā /
Rām, Utt, 92, 9.1 candraketostu mallasya mallabhūmyāṃ niveśitā /
Rām, Utt, 94, 7.2 prājāpatyaṃ tvayā karma sarvaṃ mayi niveśitam //
Saundarānanda
SaundĀ, 1, 41.2 tasmin vāstuni vāstujñāḥ puraṃ śrīmannyaveśayan //
SaundĀ, 11, 2.2 cacāra viraso dharmaṃ niveśyāpsaraso hṛdi //
Abhidharmakośa
AbhidhKo, 1, 21.2 caittebhyo vedanāsaṃjñe pṛthakskandhau niveśitau //
Agnipurāṇa
AgniPur, 248, 24.1 niveśya kārmukaṃ nabhyāṃ nitambe śarasaṅkaraṃ /
AgniPur, 249, 5.1 aviṣaṇṇamatirbhūtvā guṇe puṅkhaṃ niveśayet /
AgniPur, 249, 8.1 lalāṭapuṭasaṃsthānaṃ daṇḍaṃ lakṣye niveśayet /
Amaruśataka
AmaruŚ, 1, 17.2 vrajati ramaṇe niḥśvasyoccaiḥ stanasthitahastayā nayanasalilacchannā dṛṣṭiḥ sakhīṣu niveśitā //
AmaruŚ, 1, 89.2 rathyālivīkṣaṇaniveśitaloladṛṣṭer nūnaṃ chanacchaniti bāṣpakaṇāḥ patanti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 1.1 rājā rājagṛhāsanne prāṇācāryaṃ niveśayet /
AHS, Sū., 7, 79.1 śrutacaritasamṛddhe karmadakṣe dayālau bhiṣaji niranubandhaṃ deharakṣāṃ niveśya /
AHS, Sū., 29, 53.1 pralambi māṃsaṃ vicchinnaṃ niveśya svaniveśane /
AHS, Sū., 29, 71.2 ajīrṇataruṇācchidraiḥ samantāt suniveśitaiḥ //
AHS, Cikitsitasthāna, 15, 111.1 kāyaṃ mūrdhno 'nu cāntrāṇi yathāsthānaṃ niveśayet /
AHS, Utt., 18, 52.2 niveśya saṃdhiṃ suṣamaṃ na nimnaṃ na samunnatam //
AHS, Utt., 18, 66.1 niveśite yathānyāsaṃ sadyaśchinne 'pyayaṃ vidhiḥ /
AHS, Utt., 26, 21.1 samaṃ niveśya badhnīyāt syūtvā śīghraṃ nirantaram /
AHS, Utt., 26, 22.2 ghātaṃ śākhāsu tiryaksthaṃ gātre samyaṅniveśite //
AHS, Utt., 27, 15.1 vaṃśodbhavair vā pṛthubhistanubhiḥ suniveśitaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 49.1 gataś ca dṛṣṭavāṃs tatra tatra tatra niveśitāḥ /
BKŚS, 8, 24.1 sukhaṃ vihitasaṃbhāre nadītaṭaniveśite /
BKŚS, 10, 51.1 ayaṃ tāvad acetasyapustakādau niveśyatām /
BKŚS, 10, 106.2 prasupta iva saṃsāre citre dṛṣṭiṃ nyaveśayam //
Daśakumāracarita
DKCar, 1, 1, 29.1 tadā tadākarṇya mantriṇo bhūmahendraṃ magadhendraṃ kathaṃcid anunīya ripubhir asādhye vindhyāṭavīmadhye 'varodhānmūlabalarakṣitānniveśayāmāsuḥ //
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 2, 2, 179.1 atheyaṃ devateva śucau deśe niveśyārcyamānā prātaḥ prātaḥ suvarṇapūrṇaiva dṛśyate //
DKCar, 2, 8, 224.0 aṇutararandhrapraviṣṭena tena nādenāhaṃ dattasaṃjñaḥ śirasaivotkṣipya sapratimaṃ lohapādapīṭham aṃsalapuruṣaprayatnaduścalam ubhayakaravidhṛtam ekapārśvam ekato niveśya niragamam //
DKCar, 2, 8, 280.0 tato 'haṃ tadaśmakendrarājyaṃ rājasūnusād vidhāya tadrakṣaṇārthaṃ maulān svānadhikāriṇo niyujyātmībhūtenāśmakendrasainyena ca sākaṃ vidarbhānabhyetya rājadhānyāṃ taṃ rājatanayaṃ bhāskaravarmāṇamabhiṣicya pitrye pade nyaveśayam //
Divyāvadāna
Divyāv, 2, 630.0 yastu asāvaśrāddhaṃ mātāpitaraṃ śraddhāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati duḥśīlaṃ śīlasampadi matsariṇaṃ tyāgasampadi duṣprajñaṃ prajñāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati iyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ veti //
Divyāv, 2, 630.0 yastu asāvaśrāddhaṃ mātāpitaraṃ śraddhāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati duḥśīlaṃ śīlasampadi matsariṇaṃ tyāgasampadi duṣprajñaṃ prajñāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati iyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ veti //
Divyāv, 7, 145.0 sā sānukālaṃ gatvā gṛhapatipatnyā etamarthaṃ niveśayati //
Harivaṃśa
HV, 23, 58.2 śūnyāṃ niveśayāmāsa kṣemako nāma rākṣasaḥ //
HV, 23, 61.2 hatvā niveśayāmāsa divodāsaḥ prajeśvaraḥ //
HV, 23, 68.2 ramyāṃ niveśayāmāsa purīṃ vārāṇasīṃ nṛpaḥ //
HV, 25, 16.3 kuśasthalīṃ dvāravatīṃ niveśayitum īpsavaḥ //
Kirātārjunīya
Kir, 14, 4.1 bhavanti te sabhyatamā vipaścitāṃ manogataṃ vāci niveśayanti ye /
Kir, 14, 36.2 śanair apūrṇapratikārapelave niveśayantaṃ nayane balodadhau //
Kumārasaṃbhava
KumSaṃ, 3, 27.2 niveśayāmāsa madhur dvirephān nāmākṣarāṇīva manobhavasya //
KumSaṃ, 7, 13.1 tāṃ prāṅmukhīṃ tatra niveśya tanvīṃ kṣaṇaṃ vyalambanta puro niṣaṇṇāḥ /
Kāmasūtra
KāSū, 2, 10, 2.2 pratinivṛttya cāvrīḍāyamānayor ucitadeśopaviṣṭayostāmbūlagrahaṇam acchīkṛtaṃ candanam anyad vānulepanaṃ tasyā gātre svayam eva niveśayet /
Kātyāyanasmṛti
KātySmṛ, 1, 124.1 niveśya kālaṃ varṣaṃ ca māsaṃ pakṣaṃ tithiṃ tathā /
KātySmṛ, 1, 128.2 sthāvareṣu vivādeṣu daśaitāni niveśayet //
KātySmṛ, 1, 130.2 bhūmau niveśayet tāvad yāvat pakṣaḥ pratiṣṭhitaḥ //
KātySmṛ, 1, 183.1 pūrvavādī kriyāṃ yāvat samyaṅ naiva niveśayet /
KātySmṛ, 1, 260.1 etad yathākṣaraṃ lekhye yathāpūrvaṃ niveśayet /
KātySmṛ, 1, 260.2 abhiyoktṛabhiyuktānāṃ vacanaṃ prāṅ niveśayet //
KātySmṛ, 1, 302.1 ādhānasahitaṃ yatra ṛṇaṃ lekhye niveśitam /
KātySmṛ, 1, 754.2 aratnidvayam utsṛjya parakuḍyān niveśayet //
KātySmṛ, 1, 820.2 teṣāṃ sarvasvam ādāya rājā śūle niveśayet //
KātySmṛ, 1, 974.1 anyāyopārjitaṃ nyastaṃ kośe kośaṃ niveśayet /
Liṅgapurāṇa
LiPur, 1, 46, 44.2 niveśitāni taistāni pūrvaṃ svāyaṃbhuve'ntare //
LiPur, 1, 46, 45.2 varṇāśramācārayutāḥ prajāstatra niveśitāḥ //
LiPur, 1, 62, 6.2 nyaveśayattaṃ viprendrā hyaṅkaṃ rūpeṇa mānitā //
LiPur, 1, 62, 39.2 mātrā saha dhruvaṃ sarve tasmin sthāne nyaveśayan //
Matsyapurāṇa
MPur, 7, 12.2 tāmrapātraṃ guḍopetaṃ tasyopari niveśayet //
MPur, 31, 1.3 praviśyāntaḥpuraṃ tatra devayānīṃ nyaveśayat //
MPur, 31, 2.2 aśokavanikābhyāśe gṛhaṃ kṛtvā nyaveśayat //
MPur, 43, 29.2 karkoṭakasutaṃ jitvā puryāṃ tatra nyaveśayat //
MPur, 83, 19.2 itthaṃ niveśyāmaraśailamagryaṃ merostu viṣkambhagirīn krameṇa //
MPur, 83, 22.1 yāmyena gandhamadanaśca niveśanīyo godhūmasaṃcayamayaḥ kaladhautayuktaḥ /
MPur, 84, 4.2 tadvaddhemamayānsarvāṃllokapālānniveśayet //
MPur, 89, 4.1 śālitaṇḍulapātrāṇi kumbhopari niveśayet /
MPur, 92, 6.2 niveśyau sarvaśaileṣu viśeṣāccharkarācale //
MPur, 154, 233.1 kṛtavāsukiparyaṅkanābhimūlaniveśitam /
MPur, 175, 48.1 ūrvastu tapasāviṣṭo niveśyoruṃ hutāśane /
Nāradasmṛti
NāSmṛ, 1, 2, 2.2 pūrvapakṣārthasaṃbandhaṃ pratipakṣaṃ niveśayet //
NāSmṛ, 1, 2, 7.1 bhāṣāyā uttaraṃ yāvat pratyarthī na niveśayet /
NāSmṛ, 2, 18, 9.2 tad apy anyāyavihitaṃ punar nyāye niveśayet //
NāSmṛ, 2, 20, 27.2 sthānād anyatra vā gacched yasmin pūrvaṃ niveśitaḥ //
Nāṭyaśāstra
NāṭŚ, 3, 18.2 ācamya tu yathānyāyaṃ devatā vai niveśayet //
NāṭŚ, 3, 23.2 tayoḥ kakṣyāvibhāgena daivatāni niveśayet //
NāṭŚ, 3, 24.1 padmopaviṣṭaṃ brahmāṇaṃ tasya madhye niveśayet /
NāṭŚ, 3, 24.2 ādau niveśyo bhagavānsārdhaṃ bhūtagaṇaiḥ śivaḥ //
NāṭŚ, 3, 26.1 pūrvadakṣiṇato vahnirniveśyaḥ svāhayā saha /
NāṭŚ, 3, 27.1 dakṣiṇena niveśyastu yamo mitraśca sānugaḥ /
NāṭŚ, 3, 27.2 pitṝnpiśācānuragān guhyakāṃśca niveśayet //
NāṭŚ, 3, 28.1 nairṛtyāṃ rākṣasāṃścaiva bhūtāni ca niveśayet /
NāṭŚ, 3, 29.1 vāyavyāyāṃ diśi tathā sapta vāyūnniveśayet /
NāṭŚ, 3, 31.2 brahmarṣibhūtasaṃghāṃśca yathābhāgaṃ niveśayet //
NāṭŚ, 3, 33.2 suprasādāni sarvāṇi daivatāni niveśayet //
Saṃvitsiddhi
SaṃSi, 1, 26.3 iti bruvan jagat sarvam itthambhāve nyaveśayat //
SaṃSi, 1, 49.1 ādyantavān prapañco 'taḥ satkakṣyāntarniveśyate /
Suśrutasaṃhitā
Su, Sū., 18, 20.1 tatra ghanāṃ kavalikāṃ dattvā vāmahastaparikṣepam ṛjum anāviddham asaṃkucitaṃ mṛdu paṭṭaṃ niveśya badhnīyāt /
Su, Sū., 18, 35.2 ṛtūṃś ca parisaṃkhyāya tato bandhānniveśayet //
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Cik., 2, 32.2 samyaṅniveśya badhnīyāt sīvyeccāpi nirantaram //
Su, Cik., 2, 34.2 sīvyet samyaṅniveśyāśu sandhyasthīnyanupūrvaśaḥ //
Su, Cik., 2, 42.2 tanniveśya yathāsthānam avyāviddhasiraṃ śanaiḥ //
Su, Cik., 2, 69.2 śiraso 'pahṛte śalye vālavartiṃ niveśayet //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.26 saguṇe brahmaṇi buddhiṃ niveśya paścān nirguṇaṃ brahmāśritya yatnaṃ kuryād iti vijñāyate //
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
Viṣṇupurāṇa
ViPur, 1, 9, 83.2 kṛṣṇena vāsuker daityāḥ pūrvakāye niveśitāḥ //
ViPur, 2, 15, 6.2 samṛddhamatiramyaṃ ca pulastyena niveśitam //
ViPur, 4, 2, 20.1 kakutsthasyāpy anenāḥ putro 'bhūt pṛthur anenasaḥ pṛthor viśvagaś ca tasyāpi cāndro yuvanāśvaścāndrasya tasya yuvanāśvasya śrāvasto yaḥ purīṃ śrāvastīṃ niveśayāmāsa //
ViPur, 4, 2, 25.2 tasyāṃ ca madhyamadhyarātrinivṛttāyāṃ mantrapūtajalapūrṇaṃ kalaśaṃ vedimadhye niveśya te munayaḥ suṣupuḥ //
ViPur, 4, 4, 99.1 śatrughnenāpy amitabalaparākramo madhuputro lavaṇo nāma rākṣaso nihato mathurā ca niveśitā //
ViPur, 4, 13, 62.1 jāmbavatīṃ cāntaḥpure niveśayāmāsa //
ViPur, 4, 18, 20.1 tataś campaḥ yaś campāṃ niveśayāmāsa //
ViPur, 5, 17, 14.1 taratyavidyāṃ vitatāṃ hṛdi yasmin niveśite /
ViPur, 5, 19, 2.1 parityaktānyaviṣayaṃ manastatra niveśya saḥ /
ViPur, 6, 8, 56.2 vighno yatra niveśitātmamanaso brāhmo 'pi loko 'lpakaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 238.2 kṛtvedaṃ viṣṇur ity anne dvijāṅguṣṭhaṃ niveśayet //
YāSmṛ, 1, 248.1 yasmiṃs tu saṃsravāḥ pūrvam arghyapātre niveśitāḥ /
YāSmṛ, 2, 86.1 samāpte 'rthe ṛṇī nāma svahastena niveśayet /
Śatakatraya
ŚTr, 3, 94.1 snātvā gāṅgaiḥ payobhiḥ śucikusumaphalair arcayitvā vibho tvā dhyeye dhyānaṃ niveśya kṣitidharakuharagrāvaparyaṅkamūle /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 7.2 staneṣu tanvaṃśukamunnatastanā niveśayanti pramadāḥ sayauvanāḥ //
ṚtuS, Prathamaḥ sargaḥ, 16.2 na bhoginaṃ ghnanti samīpavartinaṃ kalāpacakreṣu niveśitānanam //
ṚtuS, Tṛtīyaḥ sargaḥ, 19.2 karṇeṣu ca pravarakāñcanakuṇḍaleṣu nīlotpalāni vividhāni niveśayanti //
ṚtuS, Pañcamaḥ sargaḥ, 8.2 niveśitāntaḥ kusumaiḥ śiroruhairvibhūṣayantīva himāgamaṃ striyaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 35.1 sapadi sakhivaco niśamya madhye nijaparayorbalayo rathaṃ niveśya /
BhāgPur, 1, 10, 2.3 niveśayitvā nijarājya īśvaro yudhiṣṭhiraṃ prītamanā babhūva ha //
BhāgPur, 1, 15, 33.2 ekāntabhaktyā bhagavatyadhokṣaje niveśitātmopararāma saṃsṛteḥ //
BhāgPur, 2, 8, 3.2 kṛṣṇe niveśya niḥsaṅgaṃ manastyakṣye kalevaram //
BhāgPur, 3, 5, 6.1 yathā punaḥ sve kha idaṃ niveśya śete guhāyāṃ sa nivṛttavṛttiḥ /
BhāgPur, 3, 14, 48.2 pravṛddhabhaktyā hy anubhāvitāśaye niveśya vaikuṇṭham imaṃ vihāsyati //
Bhāratamañjarī
BhāMañj, 1, 487.1 ajñātavṛttastaṃ mohātpāpaśūle nyaveśayat /
BhāMañj, 1, 1018.2 niveśya mātaraṃ vīrāḥ svayaṃvaramahīṃ yayuḥ //
BhāMañj, 13, 1783.1 lalitadalasarojaproccaṭajjīvahaṃso dṛśamatiśaśisūryāṃ bhrūvibhāge niveśya /
Garuḍapurāṇa
GarPur, 1, 11, 1.3 jīvamutkṣipya mūrdhanyaṃ nābhyāṃ vyomni niveśayet //
GarPur, 1, 11, 8.2 padmākārau karau kṛtvā madhye 'ṅguṣṭhaṃ niveśayet //
GarPur, 1, 43, 20.1 aśvatthapatrapuṭake aṣṭadikṣu niveśitam /
GarPur, 1, 48, 19.1 kalaśau tu tato dvau dvau niveśyau toraṇāntike /
GarPur, 1, 48, 65.1 jātavedasamānīya agratastaṃ niveśayet /
GarPur, 1, 99, 19.1 kṛtvedaṃ viṣṇur ityevaṃ dvijāṅguṣṭhaṃ niveśayet /
GarPur, 1, 167, 18.2 niveśyānyonyamāvārya vedanābhirharatyasūn //
Gītagovinda
GītGov, 2, 23.1 kisalayaśayananiveśitayā ciram urasi mama eva śayānam /
GītGov, 12, 24.2 manasijapāśavilāsadhare śubhaveśa niveśaya kuṇḍale //
Kathāsaritsāgara
KSS, 1, 5, 120.2 alakṣitaṃ svagehe taṃ śakaṭālo nyaveśayat //
KSS, 1, 5, 123.2 pūrvanandasute lakṣmīścandragupte niveśitā //
KSS, 1, 6, 105.2 nāmnā cakāra kālena rājye cainaṃ nyaveśayat //
KSS, 2, 2, 167.1 tata evāmbumadhyācca vastraṃ cauraniveśitam /
KSS, 2, 2, 217.1 tatas taṃ kalyāṇaṃ tanayam anuraktaprakṛtikaṃ niveśya sve rājye jagadudayahetor udayanam /
KSS, 2, 4, 175.1 tasya pṛṣṭhe sa cakraikasālambe tāṃ nyaveśayat /
KSS, 3, 1, 38.1 tad eṣā kanyakā naktaṃ mañjūṣāyāṃ niveśitā /
KSS, 3, 4, 281.2 bhujaṃ naraśatākāṇḍayamadaṇḍaṃ nyaveśayat //
KSS, 3, 6, 229.1 evaṃ vijitya jagatīṃ sa kṛtī rumaṇvadyaugandharāyaṇaniveśitarājyabhāraḥ /
Kālikāpurāṇa
KālPur, 55, 64.2 anāmikāyāḥ pṛṣṭhe tu madhyame dve niveśayet //
Narmamālā
KṣNarm, 1, 50.2 utthāya harṣādālambya pāṇau pārśve nyaveśayat //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 32.0 muninā tu sukhasaṃgrahāya yathāsthānaṃ niveśitāḥ //
Rasamañjarī
RMañj, 2, 26.1 niveśya cullyāṃ dahanaṃ mandamadhyakharaṃ kramāt /
RMañj, 2, 28.2 yāmaikaṃ mardayetkhalve kācakupyāṃ niveśayet //
RMañj, 6, 198.2 saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam //
RMañj, 6, 290.1 piṭharīṃ mudrayetsamyak tataś cullyāṃ niveśayet /
Rasaprakāśasudhākara
RPSudh, 1, 52.2 culyāṃ sthālīṃ niveśyātha dhānyāgniṃ tatra kārayet //
RPSudh, 1, 84.1 culyāṃ niveśya taṃ yaṃtraṃ jalenoṣṇena pūritam /
RPSudh, 2, 14.1 vastreṇa baṃdhanaṃ kṛtvā phale dhaurte niveśayet /
RPSudh, 2, 96.2 ekaikenauṣadhenaivaṃ kācakūpyāṃ niveśayet //
RPSudh, 2, 98.1 madhye tu kācaghaṭikāṃ surāpūrṇāṃ niveśayet /
RPSudh, 2, 104.1 pakvamūṣā prakartavyā golaṃ garbhe niveśayet /
RPSudh, 3, 3.1 ḍamarukābhidhayaṃtraniveśitastadanu loharajaḥ khaṭikāsamam /
RPSudh, 3, 29.2 sikatayā paripūrya tadardhakaṃ tadanu tatra niveśaya poṭṭalīm //
RPSudh, 3, 32.2 karamitā sukṛtāpi hi cuhlikā hyupari tatra niveśaya ca bhājanaṃ //
RPSudh, 4, 37.1 kṛtvā tāmrasya patrāṇi kanyāpatre niveśayet /
RPSudh, 4, 52.1 sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi /
RPSudh, 4, 90.1 khalve dṛḍhataraṃ piṣṭvā kācakūpyāṃ niveśayet /
RPSudh, 7, 61.1 vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam /
RPSudh, 11, 65.1 mudrāṃ kṛtvā śoṣayitvā paścāccullyāṃ niveśayet /
Rasaratnasamuccaya
RRS, 4, 41.2 kāsamardarasāpūrṇe lohapātre niveśitam //
RRS, 9, 5.1 sāmbusthālīmukhe baddhavastre pākyaṃ niveśayet /
RRS, 9, 24.2 cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet //
RRS, 9, 86.2 tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet //
RRS, 12, 77.2 tataḥ śītāmbusampūrṇe kaṭāhe taṃ niveśayet //
RRS, 15, 31.2 āyase bhājane snigdhe piṣṭikāṃ tāṃ niveśya ca //
RRS, 16, 131.1 cullyāṃ niveśya yatnena jvālayenmṛduvahninā /
Rasaratnākara
RRĀ, R.kh., 4, 5.2 yāmaikaṃ pācayet khalve kācakupyāṃ niveśayet //
RRĀ, R.kh., 9, 3.2 svāduryato bhavennimbakalko rātriniveśitaḥ //
RRĀ, R.kh., 10, 20.1 śamīcūrṇasamaṃ piṣṭvā chidramāṇḍe niveśayet /
RRĀ, Ras.kh., 2, 103.1 dinaikaṃ golakaṃ kṛtvā tāmrapātre niveśayet /
RRĀ, Ras.kh., 3, 16.1 tatastaṃ viḍaliptāyāṃ mūṣāyāṃ ca niveśayet /
RRĀ, Ras.kh., 3, 182.1 snigdhabhāṇḍe tu tāṃ ruddhvā dhānyarāśau niveśayet /
RRĀ, Ras.kh., 8, 47.2 mantrayetkālīmantreṇa chāyāchattre niveśayet //
RRĀ, Ras.kh., 8, 49.1 tālakaṃ kunaṭīṃ tadvadvaṃśe baddhvā niveśayet /
RRĀ, V.kh., 8, 114.2 sarvaṃ dinatrayaṃ mardyaṃ kācakūpyāṃ niveśayet //
RRĀ, V.kh., 8, 126.1 dinameraṃḍatailena mardyaṃ kūpyāṃ niveśayet /
RRĀ, V.kh., 8, 126.2 pūrvavatpācayedyaṃtre drave śuṣke niveśayet //
RRĀ, V.kh., 11, 6.2 samūlaṃ khaṇḍayitvā tu yathālābhaṃ niveśayet //
RRĀ, V.kh., 16, 17.1 gartāntargomayaṃ sārdhaṃ kṣiptvā mūṣāṃ niveśayet /
RRĀ, V.kh., 16, 22.1 bhūnāgatailaliptāyāṃ mūṣāyāṃ tanniveśayet /
RRĀ, V.kh., 17, 26.2 mardayeddinamekaṃ tu kācakūpyāṃ niveśayet //
RRĀ, V.kh., 19, 26.2 nivāryāntrāṇi tatraiva pūrvamālāṃ niveśayet //
RRĀ, V.kh., 20, 50.2 vaṃdhyākarkoṭakīkaṃde taṃ rasaṃ tu niveśayet //
Rasendracintāmaṇi
RCint, 3, 103.2 bahiśca baddhaṃ vastreṇa bhūrje grāsaniveśitam /
Rasendracūḍāmaṇi
RCūM, 5, 12.1 tasyāṃ niveśitaṃ khalvaṃ pārśve bhastrikayā dhamet /
RCūM, 5, 30.2 viśālavadane bhāṇḍe toyapūrṇe niveśayet //
RCūM, 5, 68.1 vitastipramitotsedhāṃ tatastatra niveśayet /
RCūM, 12, 36.2 kāsamardarasāpūrṇalohapātre niveśitam //
RCūM, 14, 56.1 kumārīpatramadhye tu śulbapatraṃ niveśitam /
Rasendrasārasaṃgraha
RSS, 1, 69.1 nimbūrasena saṃmardya kācakūpyāṃ niveśayet /
RSS, 1, 70.2 sacchidrāyāṃ mṛdaḥ sthālyāṃ kupikāṃ tāṃ niveśayet //
RSS, 1, 71.2 niveśya cullyāṃ dahanaṃ mandaṃ madhyaṃ kharaṃ kramāt //
Rasādhyāya
RAdhy, 1, 333.1 tanmadhye caikagadyāṇe pīṭhīcūrṇe niveśite /
Rasārṇava
RArṇ, 2, 109.1 āsanaṃ tu gurormadhye niveśya suranāyike /
RArṇ, 11, 194.2 padmayantre niveśyātha kīlaṃ dattvā sureśvari //
RArṇ, 12, 162.3 sabījaṃ sūtakopetam andhamūṣāniveśitam /
RArṇ, 14, 50.2 bhūrjapattre niveśyātha baddhvā vastreṇa poṭalīm /
Rājanighaṇṭu
RājNigh, Gr., 8.1 nānābhidheyam atha yatra śivāsamaṅgāśyāmādināma nigameṣu niveśitaṃ yat /
Tantrāloka
TĀ, 8, 196.1 tāvatīṃ gatimāyānti bhuvane 'tra niveśitāḥ /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 3.1 gudacchidre maheśāni svaliṅgāgraṃ niveśayet /
Ānandakanda
ĀK, 1, 4, 84.2 ārdragomayaliptāṃ tāṃ pādamagnāṃ niveśayet //
ĀK, 1, 12, 57.1 japenniveśayettatra chāyāchattreṇa tena ca /
ĀK, 1, 12, 61.2 vaṃśāgre rocanaṃ baddhvā chāyāchattre niveśayet //
ĀK, 1, 12, 62.2 srotoñjanāñjane tadvacchāyācchatre niveśayet //
ĀK, 1, 12, 65.1 pūrvavad raktavastraṃ ca chāyācchatre niveśayet /
ĀK, 1, 15, 30.2 palamekatra saṃmiśraṃ dhānyarāśau niveśayet //
ĀK, 1, 23, 44.1 piṇḍībhūtaṃ kumāryāśca dalagarbhe niveśayet /
ĀK, 1, 23, 216.2 yāmaikaṃ cūrṇayetkhalve kācakupyāṃ niveśayet //
ĀK, 1, 23, 382.2 sabījaṃ sūtakopetamandhamūṣāniveśitam //
ĀK, 1, 23, 548.1 sitayena tathā veṣṭyaṃ guhyasthāne niveśayet /
ĀK, 1, 23, 640.2 bhāvitaṃ strīrajenaiva bhūrjapatre niveśitam //
ĀK, 1, 26, 12.1 tasminniveśya taṃ khalvaṃ pārśve bhastrikayā dhamet /
ĀK, 1, 26, 30.2 viśālavadane bhāṇḍe toyapūrṇe niveśayet //
ĀK, 1, 26, 66.2 vitastipramitotsedhāṃ tatastatra niveśayet //
ĀK, 1, 26, 69.2 tatastraipādikīṃ lauhīṃ niveśya ca sthirīkṛtām //
ĀK, 1, 26, 101.2 cullīṃ caturmukhīṃ kṛtvā tatra bhāṇḍaṃ niveśayet //
ĀK, 1, 26, 136.2 pañcasacchidrasahitāṃ sthālīṃ vaktre niveśayet //
ĀK, 1, 26, 143.1 sacchidre ca ghaṭe nālaṃ bhāṇḍacchidre niveśayet /
ĀK, 2, 1, 130.1 dṛḍhaṃ pramūkamūṣāyāṃ koṣṭhikāyāṃ niveśayet /
ĀK, 2, 4, 12.2 kumārīpatramadhye tu śulvapatraṃ niveśitam //
ĀK, 2, 4, 41.1 tridinaṃ tadviśoṣyātha bhāṇḍāntastanniveśayet /
Āryāsaptaśatī
Āsapt, 2, 39.1 aṅke niveśya kūṇitadṛśaḥ śanair akaruṇeti śaṃsantyāḥ /
Āsapt, 2, 104.2 aprāptapārijātā daive doṣaṃ niveśayati //
Āsapt, 2, 154.1 kiṃcinna bālayoktaṃ na saprasādā niveśitā dṛṣṭiḥ /
Āsapt, 2, 348.2 prācīrāgraniveśitacibukatayā na patitā sutanuḥ //
Āsapt, 2, 507.2 sutanu lalāṭaniveśitalalāṭike tiṣṭha vijitāsi //
Āsapt, 2, 516.1 vāsasi haridrayeva tvayi gaurāṅgyā niveśito rāgaḥ /
Āsapt, 2, 555.1 śaṅkaraśirasi niveśitapadeti mā garvam udvahendukale /
Āsapt, 2, 578.2 vāmārdham eva devyāḥ svavapuḥśilpe niveśayatā //
Āsapt, 2, 614.1 stanajaghanorupraṇayī gāḍhaṃ lagno niveśitasnehaḥ /
Āsapt, 2, 619.2 gṛhavṛtivivaraniveśitadṛśas tathāśvāsanaṃ yūnaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 31.2 adhaḥsacchidrapiṭharīmadhye kūpīṃ niveśayet //
ŚdhSaṃh, 2, 12, 32.2 niveśya cullyāṃ tadadhaḥ kuryādvahniṃ śanaiḥ śanaiḥ //
ŚdhSaṃh, 2, 12, 122.1 mudrāṃ dattvā ca saṃśoṣya tataścullyāṃ niveśayet /
ŚdhSaṃh, 2, 12, 124.1 vāyusparśo yathā na syāttathā kupyāṃ niveśayet /
ŚdhSaṃh, 2, 12, 241.2 kācabhāṇḍe tataḥ sthālyāṃ kācakūpīṃ niveśayet //
ŚdhSaṃh, 2, 12, 261.2 piṭharīṃ mudrayetsamyak tataścullyāṃ niveśayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 17.3 antaḥ sunīlaṃ bahir ujjvalaṃ rasaṃ niveśayet khalvatale śubhe dine //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 79.3 niveśya cullyāṃ tu śanaiḥ pradīpapramāṇam asyādyatale vidadhyāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 10.2 niveśya cullyāṃ dahanaṃ mandamadhyakharakramāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 3.0 viṣaṃ prasiddhaṃ palamitaṃ ṣoḍaśaśāṇamitaṃ sūtāḥ pāradaḥ śāṇikaṣṭaṅkaikaḥ prathamato'bhyantare kācaliptaṃ kṛtvā tayoḥ sampuṭe cūrṇaṃ melayitvā sāmpradāyikī mudrā tatsandhau kāryā tataścullyāṃ niveśayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 12.0 kartavyavidhir apyasya yathā tadgolakākāraṃ dravyaṃ dṛḍhatalahaṇḍikānte niveśya tadupari tāmrapidhānakaṃ dattvā paścāt saṃdhiṃ mudrayitvā viśoṣya tadanu mudropari aṅguladvayotsedhaṃ sarvato bhasmāvakīrya paścāt tāmraśarāvoparyeva sajalagomayaṃ kiṃcit kiṃciditi vāraṃvāraṃ dāpayet //
Bhāvaprakāśa
BhPr, 7, 3, 171.1 adhaḥ sacchidrapiṭharīmadhye kūpīṃ niveśayet /
BhPr, 7, 3, 172.1 niveśya cullyāṃ tadadho vahniṃ kuryācchanaiḥśanaiḥ /
Dhanurveda
DhanV, 1, 80.1 aṅguṣṭhāgre tu tarjanyā mukhaṃ yatra niveśitam /
DhanV, 1, 96.1 udite bhāskare lakṣyaṃ paścimāyāṃ niveśayet /
Gheraṇḍasaṃhitā
GherS, 2, 16.1 pādau bhūmau ca saṃsthāpya pṛṣṭhapārśve niveśayet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 6.0 tataḥ punaḥ pravālacūrṇakarṣeṇa śāṇamātraviṣeṇa melayitvā kṛṣṇasarpasya garalairbhāvayet divasamekaṃ dinaṃ paścātsthālikāyāṃ haṇḍikāyāṃ ca kupīṃ niveśayet //
Haribhaktivilāsa
HBhVil, 2, 116.2 pīṭhe niveśya taṃ śiṣyaṃ kārayecchoṣaṇādikam //
HBhVil, 2, 228.2 tato 'panīya dṛgbandhaṃ puraḥ śiṣyaṃ niveśya ca /
HBhVil, 3, 56.2 sakṛn manaḥ kṛṣṇapadāravindayor niveśitaṃ tadguṇarāgi yair iha /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 26.1 niveśya bhūmau saṃsthāpya vyomasthaṃ kukkuṭāsanam /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 38.1 śivayuksauvarṇakarṇike svaradvandvajuṣṭakiñjalkāṣṭake kacaṭatapayaśalākṣaravargāṣṭayuktāṣṭadale digaṣṭakasthita ṭhaṃ vaṃ caturaśre mātṛkāyantre śiṣyaṃ niveśya tena kumbhāmbhasā tisṛbhiḥ vidyābhiḥ snapayet //
Paraśurāmakalpasūtra, 1, 39.1 sadukūlaṃ sālepaṃ sābharaṇaṃ samālaṃ suprasannaṃ śiṣyaṃ pārśve niveśya mātṛkāṃ tadaṅge vinyasya vimuktamukhakarpaṭasya tasya haste trīn prathamasiktān candanokṣitān dvitīyakhaṇḍān puṣpakhaṇḍān nikṣipya tattvamantrair grāsayitvā dakṣiṇakarṇe bālam upadiśya paścād iṣṭamanuṃ vadet //
Paraśurāmakalpasūtra, 3, 9.1 purataḥ pañcaśakticatuḥśrīkaṇṭhamelanarūpaṃ bhūsadanatrayavalitrayabhūpapatradikpatrabhuvanāradruhiṇāravidhikoṇadikkoṇatrikoṇabinducakramayaṃ mahācakrarājaṃ sindūrakuṅkumalikhitaṃ cāmīkarakaladhautapañcaloharatnasphaṭikādyutkīrṇaṃ vā niveśya //
Rasakāmadhenu
RKDh, 1, 1, 19.2 tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet /
RKDh, 1, 1, 49.2 uparisthe tato bhāṇḍe nāḍikāṃ tu niveśayet //
RKDh, 1, 1, 50.2 jaladroṇyāṃ vinikṣipya bhittvā cātha niveśayet //
RKDh, 1, 1, 146.2 cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet //
RKDh, 1, 1, 162.1 nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet /
RKDh, 1, 1, 263.1 niveśya kūpikānālāt samīkuryānmṛdābhitaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 35.3, 14.0 ayamarthaḥ saṃkīrṇamukhīṃ kācakūpikāṃ mṛdvastreṇāṅgulotsedhamālipya śoṣayitvā ca tasyā bhāgatrayaṃ rasenāpūrayet tato vitastipramāṇagabhīre vālukayā tribhāgapūrṇe bhāṇḍamadhye tāṃ niveśya ūrdhvaṃ vālukayā ācchādayet tataśca śarāveṇa bhāṇḍavaktraṃ pidhāya mṛttikayā saṃdhiṃ liptvā ca tāvat pacet yāvat śarāvopari nyastaṃ tṛṇaṃ na dahediti //
RRSBoṬ zu RRS, 9, 64.3, 7.0 ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 8.2 samūlaṃ kaṇḍayitvā tu yathālābhaṃ niveśayet //
RRSṬīkā zu RRS, 9, 25.2, 8.0 tatra yantrabhāṇḍaṃ niveśayet //
Rasasaṃketakalikā
RSK, 4, 91.1 khalve saṃmardya tatsarvaṃ kācakūpyāṃ niveśayet /
Rasataraṅgiṇī
RTar, 3, 26.2 nālikāṃ samakoṇāṃ ca randhre tiryaṅ niveśayet //
RTar, 3, 27.1 nālikāyā mukhe caiva bhastrāvaktraṃ niveśayet /
RTar, 3, 30.1 gartamadhyagate chidre tiryaṅ nālaṃ niveśayet /
RTar, 4, 35.1 nīrapūritagarbhe tu pātre pātraṃ niveśayet /
RTar, 4, 43.2 uparisthe tato bhāṇḍe nāḍikāṃ tu niveśayet //
RTar, 4, 44.2 jaladroṇyāṃ vinikṣipya bhittvā cātha niveśayet //
Rasārṇavakalpa
RAK, 1, 71.2 tasyā madhye niveśayedidaṃ mudrayantu sudṛḍhaṃ kūpikāmukham //
RAK, 1, 256.2 ghṛtapūrṇaṃ tu tatkṛtvā madhubhāṇḍe niveśayet /
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 85.1 mayā caite kulaputrā asmin bodhisattvadharme paripācitāḥ pratiṣṭhāpitā niveśitāḥ parisaṃsthāpitā avatāritāḥ paribodhitāḥ pariśodhitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 30.1 tathātra caturlakṣaṃ saṃkṣepeṇa niveśitam /
SkPur (Rkh), Revākhaṇḍa, 67, 49.1 lakṣmyā pādayugaṃ gṛhya ūrūpari niveśitam /
SkPur (Rkh), Revākhaṇḍa, 115, 8.2 gataḥ surālaye loke grahabhāve niveśitaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 17.1 āsanaṃ vipulaṃ dattvā sabhāṃ gatvā niveśitaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 58.2 brāhmaṇānāṃ tataḥ paṅktiṃ niveśayitum udyatā //
SkPur (Rkh), Revākhaṇḍa, 194, 60.1 tānniveśayitumicchāmi tvatprasādādadhokṣaja /