Occurrences

Sāmavidhānabrāhmaṇa
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Sāmavidhānabrāhmaṇa
SVidhB, 3, 9, 11.1 vedārthasya prakāśena tamo hārdaṃ nivārayan /
Ṛgvedakhilāni
ṚVKh, 2, 14, 12.2 ye devā asurān parābhavan tāṃs tvaṃ vajreṇa maghavan nivāraya //
Buddhacarita
BCar, 5, 8.1 manasā ca viviktatāmabhīpsuḥ suhṛdastānanuyāyino nivārya /
BCar, 5, 40.2 guruṇā ca nivārito 'śrupātaiḥ praviveśāvasathaṃ tataḥ sa śocan //
Carakasaṃhitā
Ca, Vim., 8, 22.2 vigṛhya kathayed yuktyā yuktaṃ ca na nivārayet /
Mahābhārata
MBh, 1, 1, 146.4 nivāritaṃ nānyatamena bhīmaṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 34, 9.3 prajānāṃ hitakāmo 'haṃ na nivāritavāṃstadā //
MBh, 1, 68, 9.51 mayā nivārito nityaṃ na karoṣi vaco mama /
MBh, 1, 125, 4.3 tata utthāya vegena aśvatthāmā nyavārayat /
MBh, 1, 125, 6.2 nivārya vāditragaṇaṃ mahāmeghanibhasvanam //
MBh, 1, 128, 4.45 yudhiṣṭhiraṃ nivāryāśu mā yuddham iti pāṇḍava /
MBh, 1, 128, 4.121 bhīmasenastadā rājann arjunena nivāritaḥ /
MBh, 1, 165, 30.4 yena kenāpyupāyena tvayā vatso nivāryatām //
MBh, 1, 165, 40.15 yaṣṭyā nivārayāmāsa sarvāṇyastrāṇi sa smayan /
MBh, 1, 167, 20.1 taṃ nivārayituṃ śakto nānyo 'sti bhuvi kaścana /
MBh, 1, 173, 23.2 ṛtukāle 'bhipatito madayantyā nivāritaḥ //
MBh, 1, 181, 32.2 nivārayāmāsa mahīpatīṃstān dharmeṇa labdhetyanunīya sarvān //
MBh, 1, 212, 1.101 na sasmāra subhadrāyāḥ kāmāṅkuśanivāritaḥ /
MBh, 1, 215, 18.2 nivārayeyaṃ yenendraṃ varṣamāṇaṃ mahāvane //
MBh, 1, 218, 40.2 nyavārayetāṃ saṃkruddhau bāṇair vajropamaistadā //
MBh, 1, 218, 42.1 dṛṣṭvā nivāritān devān mādhavenārjunena ca /
MBh, 2, 61, 51.1 tato bāhū samucchritya nivārya ca sabhāsadaḥ /
MBh, 2, 64, 17.1 nivārya taṃ mahābāhuṃ kopasaṃraktalocanam /
MBh, 2, 66, 36.2 antaḥ kāmaṃ kulasyāstu na śakṣyāmi nivāritum //
MBh, 3, 12, 41.1 nivārya bhīmo jiṣṇuṃ tu tad rakṣo ghoradarśanam /
MBh, 3, 17, 30.2 nivārayantaṃ saṃgrāme balāt saubhaṃ sarājakam //
MBh, 3, 19, 25.2 śālvaṃ nivārayiṣye 'haṃ tiṣṭha tvam iti sūtaja //
MBh, 3, 22, 3.1 tān āśugair āpatato 'ham āśu nivārya tūrṇaṃ khagamān kha eva /
MBh, 3, 39, 27.2 saṃtāpayati naḥ sarvān asau sādhu nivāryatām //
MBh, 3, 48, 11.3 samarthenāpi yan mohāt putras te na nivāritaḥ //
MBh, 3, 56, 11.2 rājānaṃ draṣṭum āgacchan nivārayitum āturam //
MBh, 3, 102, 6.2 nivārayāmāsur upāyatas taṃ na ca sma teṣāṃ vacanaṃ cakāra //
MBh, 3, 102, 9.1 taṃ nivārayituṃ śakto nānyaḥ kaścid dvijottama /
MBh, 3, 102, 9.2 ṛte tvāṃ hi mahābhāga tasmād enaṃ nivāraya //
MBh, 3, 113, 5.2 rakṣāṃsi tānīti nivārya putraṃ vibhāṇḍakas tāṃ mṛgayāṃ babhūva /
MBh, 3, 117, 10.2 sākṣād dadarśa carcīkaṃ sa ca rāmaṃ nyavārayat //
MBh, 3, 138, 7.2 agnyāgāraṃ prati dvāri mayā dorbhyāṃ nivāritaḥ //
MBh, 3, 152, 13.2 vyagāhata mahātejās te taṃ sarve nyavārayan //
MBh, 3, 154, 43.1 nyavārayat tau prahasan kuntīputro vṛkodaraḥ /
MBh, 3, 157, 20.2 gandharvoragarakṣāṃsi vāsavaś ca nivāritaḥ /
MBh, 3, 172, 23.1 nivāryātha tataḥ pārthaṃ sarve devā yathāgatam /
MBh, 3, 193, 9.2 nyavārayad ameyātmā samāsādya narottamam //
MBh, 3, 259, 21.1 tato brahmā svayaṃ gatvā tapasas tān nyavārayat /
MBh, 3, 280, 25.2 na nivāryo nivāryaḥ syād anyathā prasthito vanam //
MBh, 3, 280, 25.2 na nivāryo nivāryaḥ syād anyathā prasthito vanam //
MBh, 3, 284, 16.2 anyair bahuvidhair vittaiḥ sa nivāryaḥ punaḥ punaḥ //
MBh, 3, 284, 24.2 na nivāryo vratād asmād ahaṃ yadyasmi te priyaḥ //
MBh, 3, 296, 27.1 vāritastvabravīt pārtho dṛśyamāno nivāraya /
MBh, 3, 299, 23.1 sahadevo mayā nityaṃ nakulaś ca nivāritau /
MBh, 4, 1, 2.63 sahadevo mayā nityaṃ nakulaśca nivāritaḥ /
MBh, 4, 20, 2.2 tatra māṃ dharmarājastu kaṭākṣeṇa nyavārayat /
MBh, 4, 53, 43.2 nyavārayacchitair bāṇair arjuno jayatāṃ varaḥ //
MBh, 4, 61, 8.1 tato 'stram astreṇa nivārya teṣāṃ gāṇḍīvadhanvā kurupuṃgavānām /
MBh, 4, 64, 20.1 sa hi bhītaṃ dravantaṃ māṃ devaputro nyavārayat /
MBh, 5, 2, 9.1 nivāryamāṇaśca kurupravīraiḥ sarvaiḥ suhṛdbhir hyayam apyatajjñaḥ /
MBh, 5, 12, 6.2 jīvato bhartur indreṇa sa vaḥ kiṃ na nivāritaḥ //
MBh, 5, 12, 7.2 vaidharmyāṇyupadhāścaiva sa vaḥ kiṃ na nivāritaḥ //
MBh, 5, 47, 67.1 agniṃ samiddhaṃ śamayed bhujābhyāṃ candraṃ ca sūryaṃ ca nivārayeta /
MBh, 5, 147, 22.2 sarve nivārayāmāsur devāper abhiṣecanam //
MBh, 5, 185, 3.2 nyavārayam ahaṃ taṃ ca śarajālena bhārata //
MBh, 5, 186, 3.2 te tvāṃ nivārayantyadya prasvāpaṃ mā prayojaya //
MBh, 5, 186, 15.1 eṣa bhīṣmaḥ śāṃtanavo devaiḥ sarvair nivāritaḥ /
MBh, 6, 45, 36.2 śalyo nivārayāmāsa vegam apratimaṃ raṇe //
MBh, 6, 54, 26.2 nyavārayetāṃ saṃrabdhau duryodhanahitaiṣiṇau //
MBh, 6, 55, 111.2 śaraughajālair vimalāgnivarṇair nivārayāmāsa kirīṭamālī //
MBh, 6, 57, 10.2 nivāryārjunadāyādo jaghāna samare hayān //
MBh, 6, 58, 9.2 nyavārayata yat tūrṇaṃ śalyaṃ samitiśobhanam //
MBh, 6, 85, 10.1 nivāraya sutān dyūtāt pāṇḍavānmā druheti ca /
MBh, 6, 92, 3.2 tato nivārayitavān dhṛtarāṣṭraṃ janeśvaram //
MBh, 6, 96, 2.3 nivārayitum apyājau tvadīyāḥ kurupuṃgavāḥ //
MBh, 6, 100, 3.1 tānnivārya śaraugheṇa śakrasūnur mahārathaḥ /
MBh, 6, 101, 10.2 nyavārayannaraśreṣṭhaṃ parivārya samantataḥ //
MBh, 6, 104, 58.2 nivārayiṣyāmi raṇe sādhayasva pitāmaham //
MBh, 6, 106, 9.2 tvaramāṇo raṇe yattaṃ kṛtavarmā nyavārayat //
MBh, 6, 106, 10.2 tvaramāṇo mahārāja saumadattir nyavārayat //
MBh, 6, 106, 23.2 nyavārayanta saṃhṛṣṭāstāvakāḥ puruṣarṣabhāḥ //
MBh, 6, 106, 27.2 tathaiva pāṇḍavaṃ kruddhaṃ tava putro nyavārayat //
MBh, 6, 107, 47.2 bhīṣmāyābhimukhaṃ yāntaṃ bhāradvājo nyavārayat //
MBh, 6, 112, 64.2 nyavārayata sainyaṃ ca pāṇḍavānāṃ mahārathaḥ //
MBh, 6, 115, 25.2 nivārayāmāsa tadā svānyanīkāni māriṣa //
MBh, 7, 7, 2.2 abravīt sarvato yattaiḥ kumbhayonir nivāryatām //
MBh, 7, 13, 32.2 nivārya ca raṇe vipro dhṛṣṭaketum ayodhayat //
MBh, 7, 15, 22.1 droṇaṃ nivāritaṃ dṛṣṭvā kumāreṇa dvijarṣabham /
MBh, 7, 24, 18.2 ādravantaṃ sahānīkaṃ sahānīko nyavārayat //
MBh, 7, 24, 27.2 caitrasenir mahārāja tava pautro nyavārayat //
MBh, 7, 27, 26.1 tataḥ prāgjyotiṣo rājā śaravarṣaṃ nivārya tat /
MBh, 7, 42, 17.2 pāṇḍūnāṃ darśitaḥ panthāḥ saindhavena nivāritaḥ //
MBh, 7, 45, 24.1 tānnivāryārjunir bāṇaiḥ krāthaputram athārdayat /
MBh, 7, 66, 43.2 nyavārayanta sahitāḥ kriyā vyādhim ivotthitam //
MBh, 7, 68, 56.3 taṃ śrutāyustathāmbaṣṭho vrajamānaṃ nyavārayat //
MBh, 7, 72, 2.1 jalasaṃdhaṃ mahābāhur bhīmaseno nyavārayat /
MBh, 7, 75, 1.3 nivārite dviṣatsainye kṛte ca śaraveśmani //
MBh, 7, 81, 11.2 sahānīkaṃ tato droṇo nyavārayata vīryavān //
MBh, 7, 82, 32.1 tānnivārya śarāñ śūraḥ śaineyaḥ kṛtahastavat /
MBh, 7, 88, 18.1 nivārya tu raṇe droṇo yuyudhānaṃ mahāratham /
MBh, 7, 88, 56.2 nyavārayanta saṃkruddhāḥ pāṇḍusainye bṛhattamāḥ //
MBh, 7, 91, 29.1 nāgaṃ nivāritaṃ dṛṣṭvā śaineyasya śarottamaiḥ /
MBh, 7, 92, 41.2 nivārya kṛtavarmāṇaṃ sātyakiḥ prayayau tataḥ //
MBh, 7, 93, 16.2 nyavārayaccharair droṇo bahubhir bahurūpibhiḥ //
MBh, 7, 93, 35.1 nivārya pāṇḍupāñcālān droṇāgniḥ pradahann iva /
MBh, 7, 94, 6.2 sudarśanaḥ sātyakim āpatantaṃ nyavārayad rājavaraḥ prasahya //
MBh, 7, 94, 17.1 tato yayāvarjunam eva yena nivārya sainyaṃ tava mārgaṇaughaiḥ /
MBh, 7, 115, 23.2 sa cāpi tān pravaraḥ sātvatānāṃ nyavārayad bāṇajālena vīraḥ //
MBh, 7, 115, 24.1 nivārya tāṃstūrṇam amitraghātī naptā śineḥ patribhir agnikalpaiḥ /
MBh, 7, 116, 9.1 tam anye śūrasenānāṃ śūrāḥ saṃkhye nyavārayan /
MBh, 7, 116, 10.1 tānnyavārayad āyastānmuhūrtam iva sātyakiḥ /
MBh, 7, 119, 2.1 sa kathaṃ kauraveyeṇa samareṣvanivāritaḥ /
MBh, 7, 134, 3.3 nyavārayanmahārāja kṛpaśca dvipadāṃ varaḥ //
MBh, 7, 134, 24.1 nivārya ca śaraughāṃstān pārthivānāṃ mahārathaḥ /
MBh, 7, 134, 65.2 na bhasmīkriyate rājā tāvad yuddhānnivāryatām //
MBh, 7, 135, 38.2 nivārayantau bāṇaughaiḥ parasparam amarṣiṇau /
MBh, 7, 140, 16.2 alambuso mahārāja rākṣasendro nyavārayat //
MBh, 7, 146, 45.1 taṃ nivārya śaraistūrṇaṃ dhṛṣṭadyumno mahārathaḥ /
MBh, 7, 150, 24.2 nyavārayetām anyonyaṃ kāṃsye nirbhidya varmaṇī //
MBh, 7, 151, 9.3 nivāraya balaṃ sarvaṃ vayaṃ yotsyāma pāṇḍavān //
MBh, 7, 159, 2.2 dhṛṣṭadyumnam uvācedaṃ kumbhayoniṃ nivāraya //
MBh, 7, 162, 50.2 nyavārayata tejasvī nakulaścitramārgavit //
MBh, 7, 164, 16.1 nivāritāstu te vīrāstayoḥ puruṣasiṃhayoḥ /
MBh, 7, 165, 22.1 tau nyavārayatāṃ śreṣṭhau saṃrabdhau raṇaśobhinau /
MBh, 7, 169, 62.1 nivārya parameṣvāsau krodhasaṃraktalocanau /
MBh, 7, 170, 35.2 nivāryamāṇenāsmābhir anugantuṃ tad eṣitāḥ //
MBh, 7, 170, 37.2 nivārya sainyaṃ bāhubhyām idaṃ vacanam abravīt //
MBh, 7, 172, 1.3 nyavārayad ameyātmā droṇaputravadhepsayā //
MBh, 8, 6, 3.2 dravac ca svabalaṃ dṛṣṭvā pauruṣeṇa nyavārayat //
MBh, 8, 17, 42.1 sa nivārya mahābāṇāṃs tava putreṇa preṣitān /
MBh, 8, 18, 20.1 nivārya samare cāpi śarāṃs tān niśitaiḥ śaraiḥ /
MBh, 8, 24, 122.1 sa cātmakrodhajo vahnir hāhety uktvā nivāritaḥ /
MBh, 8, 33, 10.1 tato yudhiṣṭhiraḥ karṇam adūrasthaṃ nivāritam /
MBh, 8, 38, 14.2 saputraṃ sahasenaṃ ca droṇaputro nyavārayat //
MBh, 8, 44, 38.2 nivārayāmāsa balād anupatya viśāṃ pate /
MBh, 8, 51, 44.1 nivārya senāṃ mahatīṃ hatvā śūrāṃś ca pārthivān /
MBh, 8, 64, 26.2 nivārayiṣyāmi hi karṇam apy ahaṃ yadā bhavān sapraṇayo bhaviṣyati //
MBh, 9, 4, 17.2 na nivārayituṃ śakyāḥ saṃgrāmāt te paraṃtapāḥ //
MBh, 9, 10, 49.3 nivāryamāṇo bahubhir draupadyāḥ priyam āsthitaḥ //
MBh, 9, 15, 3.2 nivāryamāṇā bhīmena paśyatoḥ kṛṣṇapārthayoḥ //
MBh, 9, 18, 40.2 balena caturaṅgeṇa nānādeśyā nyavārayan //
MBh, 9, 20, 32.2 javenābhyapatat tūrṇaṃ sarvāṃścaiko nyavārayat //
MBh, 9, 21, 19.1 bhīmasenaṃ raṇe kruddhaṃ droṇaputro nyavārayat /
MBh, 10, 9, 5.1 nivārayantaṃ kṛcchrāt tāñ śvāpadān saṃcikhādiṣūn /
MBh, 12, 82, 9.2 dvābhyāṃ nivārito nityaṃ vṛṇomyekataraṃ na ca //
MBh, 12, 96, 9.2 atha ced dharmato yudhyed dharmeṇaiva nivārayet //
MBh, 12, 278, 34.1 nyavārayata taṃ devī kruddhaṃ paśupatiṃ patim /
MBh, 12, 308, 131.2 suhṛdbhiḥ sa nivāryaste vicittasyeva bheṣajaiḥ //
MBh, 12, 312, 25.1 tasyā dvāraṃ samāsādya dvārapālair nivāritaḥ /
MBh, 13, 6, 37.2 vaiśaṃpāyanaviprarṣiḥ kiṃ daivena nivāritaḥ //
MBh, 14, 1, 13.2 dyūtasaṃpātam apyeṣām apramatto nivāraya //
MBh, 14, 29, 21.2 nārhantīha bhavanto māṃ nivārayitum ityuta //
MBh, 14, 73, 5.2 tamorajobhyāṃ saṃchannāṃstān kirīṭī nyavārayat //
MBh, 14, 75, 12.2 nivārayāmāsa tadā veleva makarālayam //
MBh, 14, 75, 13.1 sa nāgapravaro vīryād arjunena nivāritaḥ /
MBh, 14, 75, 14.1 nivāritaṃ gajaṃ dṛṣṭvā bhagadattātmajo nṛpaḥ /
MBh, 14, 77, 5.1 eṣa yotsyāmi vaḥ sarvānnivārya śaravāgurām /
MBh, 14, 77, 42.1 duḥśalā cāpi tān yodhānnivārya mahato raṇāt /
MBh, 14, 84, 14.2 prayayustāṃstadā rājann ugraseno nyavārayat //
MBh, 14, 85, 19.1 sā nyavārayad avyagrā taṃ putraṃ yuddhadurmadam /
Manusmṛti
ManuS, 9, 217.1 dyūtaṃ samāhvayaṃ caiva rājā rāṣṭrān nivārayet /
Rāmāyaṇa
Rām, Bā, 35, 21.1 yasmān nivāritā caiva saṃgatā putrakāmyayā /
Rām, Ay, 54, 20.1 tathāpi sūtena suyuktavādinā nivāryamāṇā sutaśokakarśitā /
Rām, Ār, 30, 16.2 nivārayati bāhubhyāṃ yaḥ śailaśikharopamaḥ //
Rām, Ār, 36, 28.1 nivāryamāṇaḥ suhṛdā mayā bhṛśaṃ prasahya sītāṃ yadi dharṣayiṣyasi /
Rām, Ār, 39, 20.1 nivāryamāṇas tu mayā hitaiṣiṇā na mṛṣyase vākyam idaṃ niśācara /
Rām, Ār, 60, 51.3 tathāhaṃ krodhasaṃyukto na nivāryo 'smy asaṃśayam //
Rām, Ki, 15, 8.2 śrūyatām abhidhāsyāmi yannimittaṃ nivāryase //
Rām, Su, 20, 13.2 nivārayati yo na tvāṃ karmaṇo 'smād vigarhitāt //
Rām, Su, 59, 18.2 samīkṣya kopād dadhivaktranāmā nivārayāmāsa kapiḥ kapīṃstān //
Rām, Su, 61, 6.2 nivāryamāṇāste sarve bhruvau vai darśayanti hi //
Rām, Yu, 4, 52.2 bhaumam antardadhe lokaṃ nivārya savituḥ prabhām //
Rām, Yu, 10, 21.1 nivāryamāṇasya mayā hitaiṣiṇā na rocate te vacanaṃ niśācara /
Rām, Yu, 47, 51.2 nivārya śarajālāni pradudrāva sa rāvaṇam //
Rām, Yu, 68, 23.2 rakṣasāṃ bhīmavegānām anīkena nyavārayat //
Rām, Yu, 69, 19.1 sa nivārya parānīkam abravīt tān vanaukasaḥ /
Rām, Yu, 77, 38.2 sṛjantam ādau niśitāñ śarottamān bhṛśaṃ tadā bāṇagaṇair nyavārayat //
Rām, Yu, 80, 40.2 nivāryamāṇaṃ bahuśaḥ suhṛdbhir anivartinam //
Rām, Yu, 80, 51.2 nivāryamāṇaṃ sacivair idaṃ vacanam abravīt //
Rām, Utt, 14, 22.2 sūryabhānur iti khyāto dvārapālo nyavārayat //
Rām, Utt, 23, 9.1 nivātakavacānāṃ tu nivārya raṇakarma tat /
Rām, Utt, 52, 1.2 ete nivāritā rājan dvāri tiṣṭhanti tāpasāḥ //
Saundarānanda
SaundĀ, 13, 30.2 indriyāṇīndriyārthebhyo nivārayitumarhasi //
SaundĀ, 13, 37.2 nipatanto nivāryāste mahatā smṛtivarmaṇā //
SaundĀ, 16, 80.1 evaṃ prakārairapi yadyupāyairnivāryamāṇā na parāṅmukhāḥ syuḥ /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Agnipurāṇa
AgniPur, 4, 8.2 nivārito 'pi śukreṇa balir brūhi yad icchasi //
AgniPur, 9, 20.1 rāvaṇo hantumudyukto vibhīṣaṇanivāritaḥ /
AgniPur, 12, 21.1 parvataṃ dhārayitvā ca śakrādvṛṣṭir nivāritā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 54.1 pracchardane nirūhe ca madhūṣṇaṃ na nivāryate /
AHS, Cikitsitasthāna, 7, 69.1 asti dehasya sāvasthā yasyāṃ pānaṃ nivāryate /
AHS, Utt., 40, 6.2 sarveṣvṛtuṣvaharahar vyavāyo na nivāryate //
Bodhicaryāvatāra
BoCA, 5, 14.2 svacittaṃ vārayiṣyāmi kiṃ mamānyairnivāritaiḥ //
BoCA, 5, 107.1 yato nivāryate yatra yadeva ca niyujyate /
BoCA, 6, 65.2 pūrvavatpratyayotpādaṃ dṛṣṭvā kopaṃ nivārayet //
BoCA, 8, 103.1 duḥkhaṃ kasmān nivāryaṃ cet sarveṣāmavivādataḥ /
BoCA, 8, 185.2 apramādakathāṃ smṛtvā styānamiddhaṃ nivārayan //
BoCA, 9, 26.2 satyataḥ kalpanā tv atra duḥkhaheturnivāryate //
BoCA, 9, 127.1 ye 'pi nityānaṇūnāhuste'pi pūrvaṃ nivāritāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 56.1 sa cāvocat pratīhārī nivāryantām amī mama /
BKŚS, 1, 83.2 prāyaścittaṃ vrajan kartuṃ na nivāryo 'smi kenacit //
BKŚS, 5, 12.2 alam āli tavānena khedeneti nivāritā //
BKŚS, 5, 116.2 māṃ nivārayatīty āsam ahaṃ kautūhalākulaḥ //
BKŚS, 5, 159.1 tatas tapasvibhiḥ khasthaiḥ saṃbhrāntaiḥ sa nivāritaḥ /
BKŚS, 13, 39.1 mama tv āsīt kim ity eṣā nivārayati mām iti /
BKŚS, 14, 117.1 nivāritāś ca yad yūyaṃ tadāliṅganalālasāḥ /
BKŚS, 15, 122.1 tenoktaṃ ninditaṃ kurvan na kaścin na nivāryate /
BKŚS, 16, 14.2 nivārayasi yo mohād enam ambaracāriṇam //
BKŚS, 16, 75.2 kampayitvottamāṅgaṃ ca taṃ bruvantaṃ nyavārayat //
BKŚS, 23, 41.1 tataḥ pṛṣṭo 'paro hrasvaḥ so 'pi tena nivāritaḥ /
Daśakumāracarita
DKCar, 1, 4, 22.1 dvāḥsthakathitāsmadāgamanena sādaraṃ vihitābhyudgatinā tena dvāropāntanivāritāśeṣaparivāreṇa madanvitā bālacandrikā saṅketāgāram anīyata /
DKCar, 2, 2, 18.1 svakuṭumbakaṃ cāvasāditam eṣā kumatirna kalyāṇa iti nivārayantyāṃ mayi vanavāsāya kopāt prasthitā //
DKCar, 2, 2, 164.1 madarthameva saṃvardhitāyāṃ kulapālikāyāṃ maddāridryadoṣāt punaḥ kuberadattena duhitaryarthapataye ditsitāyām udvegād ujhitum asūn upanagarabhavaṃ jaradvanamavagāhya kaṇṭhanyastaśastrikaḥ kenāpi jaṭādhareṇa nivāryaivamuktaḥ kiṃ te sāhasasya mūlam iti //
DKCar, 2, 4, 116.0 atha madambā maraṇamaṇḍanamanuṣṭhāya sakaruṇaṃ sakhīrāmantrya muhur abhipraṇamya bhavanadevatā yatnanivāritaparijanākranditā piturme śayanasthānamekākinī prāvikṣat //
DKCar, 2, 9, 27.0 teṣāṃ tatpitur vānaprasthāśramagrahaṇopakramaniṣedhe bhūyāṃsamāgrahaṃ vilokya munistānavadat bhoḥ kumārakāḥ ayaṃ yuṣmajjanaka etadvayaḥsamucite pathi vartamānaḥ kāyakleśaṃ vinaiva madāśramastho vānaprasthāśramāśrayaṇaṃ sarvathā bhavadbhirna nivāraṇīyaḥ //
Divyāvadāna
Divyāv, 1, 290.0 śroṇa nivāritastvaṃ mayā //
Divyāv, 7, 112.0 te pariveṣakair nivāritāḥ //
Divyāv, 8, 317.0 sa dvāre nivāryate na labhate praveśaṃ mahāsārthavāhadarśanāya //
Divyāv, 8, 338.0 atha magho mahāsārthavāho badaradvīpamahāpattanagamanakṛtabuddhiḥ svajanabandhuvargaputradāramitrāmātyajñātisālohitaiḥ sabhṛtyavargeṇa ca rohitakarājñā ca nivāryamāṇo 'pi guṇavati phalake baddhvā āśu supriyasārthavāhasahāyo maṅgalapotamabhiruhya mahāsamudramavatīrṇaḥ //
Harivaṃśa
HV, 10, 12.1 na taṃ vasiṣṭho bhagavān pitrā tyaktaṃ nyavārayat /
HV, 20, 36.1 tato nivāryośanasaṃ taṃ vai rudraṃ ca śaṃkaram /
HV, 20, 41.1 taṃ nivārya tato brahmā tārāṃ papraccha saṃśayam /
Harṣacarita
Harṣacarita, 1, 33.1 tato marṣaya bhagavan abhūmir eṣā śāpasyety anunāthyamāno 'pi vibudhaiḥ upādhyāya skhalitamekaṃ kṣamasveti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ putra mā kṛthāstapasaḥ pratyūham iti nivāryamāṇo 'pyatriṇā roṣāveśavivaśo durvāsāḥ durvinīte vyapanayāmi te vidyājanitām unnatim imām adhastādgaccha martyalokam ityuktvā tacchāpodakaṃ visasarja //
Harṣacarita, 1, 34.1 pratiśāpadānodyatāṃ sāvitrīm sakhi saṃhara roṣam asaṃskṛtamatayo 'pi jātyaiva dvijanmāno mānanīyā ityabhidadhānā sarasvatyeva nyavārayat //
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Harṣacarita, 1, 109.1 nivāritaparijanaśca tena dvitīyena sādhunā saha caraṇābhyām eva savinayamupasasarpa //
Harṣacarita, 1, 184.1 atha gaṇarātrāpagame nivartamānas tenaiva vartmanā taṃ deśaṃ samāgatya tathaiva nivāritaparijanaśchatradhāradvitīyo vikukṣir ḍuḍhauke //
Kirātārjunīya
Kir, 14, 52.1 gataiḥ pareṣām avibhāvanīyatāṃ nivārayadbhir vipadaṃ vidūragaiḥ /
Kir, 15, 49.2 nivārayiṣyan vidadhe sitāśvaḥ śilīmukhacchāyavṛtāṃ dharitrīm //
Kir, 16, 24.1 aprākṛtasyāhavadurmadasya nivāryam asyāstrabalena vīryam /
Kir, 16, 42.2 netā nayeneva paropajāpaṃ nivārayāmāsa patiḥ paśūnām //
Kumārasaṃbhava
KumSaṃ, 3, 56.2 pratikṣaṇaṃ saṃbhramaloladṛṣṭir līlāravindena nivārayantī //
KumSaṃ, 5, 3.2 uvāca menā parirabhya vakṣasā nivārayantī mahato munivratāt //
KumSaṃ, 5, 83.1 nivāryatām āli kim apy ayaṃ baṭuḥ punar vivakṣuḥ sphuritottarādharaḥ /
Kāmasūtra
KāSū, 3, 2, 20.2 nivārite saṃvāhane ko doṣa ityākulayed enām /
Kātyāyanasmṛti
KātySmṛ, 1, 666.2 duḥkheneha nivāryante labdhasvādurasā mṛgāḥ //
KātySmṛ, 1, 953.2 etāṃś cāraiḥ suviditān svayaṃ rājā nivārayet //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 166.1 ayam arthāntarākṣepaḥ prakrānto yan nivāryate /
Kūrmapurāṇa
KūPur, 1, 7, 30.1 nivārya ca tadā rudraṃ sasarja kamalodbhavaḥ /
KūPur, 1, 15, 59.2 nivārya pitaraṃ bhrātṝn hiraṇyākṣaṃ tadābravīt //
KūPur, 1, 15, 67.2 nivārito 'pi putreṇa yuyodha harimavyayam //
KūPur, 1, 15, 97.1 nivārayāmāsa ca tān kaṃcit kālaṃ yathāsukham /
KūPur, 1, 15, 226.2 nivārayāśu trailokyaṃ tvadīyā bhagavanniti //
KūPur, 1, 20, 27.2 nivārayāmāsa patiṃ prāha saṃbhrāntamānasā //
KūPur, 2, 26, 58.2 nivārayati pāpātmā tiryagyoniṃ vrajet tu saḥ //
KūPur, 2, 31, 81.2 nyavārayat triśūlāṅkaṃ dvārapālo mahābalaḥ //
Laṅkāvatārasūtra
LAS, 2, 132.31 dharmanairātmyalakṣaṇānupraveśatayā pudgalanairātmyalakṣaṇadṛṣṭiṃ nivārya bhūmikramānusaṃdhau pratiṣṭhāpayitavyam /
LAS, 2, 144.1 na bhaṅgotpādasaṃkleśaḥ pratyayānāṃ nivāryate /
LAS, 2, 144.2 yatra bālā vikalpanti pratyayaiḥ sa nivāryate //
Liṅgapurāṇa
LiPur, 1, 72, 45.1 apūjitastadā devaiḥ prāha devānnivārayan /
LiPur, 1, 89, 30.1 prāpyate 'bhimatān deśānaṅkuśena nivāritaḥ /
LiPur, 1, 98, 83.2 vidvattamo vītabhayo viśvahartā nivāritaḥ //
LiPur, 1, 107, 24.1 kṣīrārthamadahatsarvaṃ tapasā taṃ nivāraya /
LiPur, 2, 1, 42.1 hiraṇyagarbho bhagavāṃstānnivārya surottamān /
LiPur, 2, 3, 26.2 nivārayan svake rājye geyayogena keśavam //
LiPur, 2, 5, 142.2 nivārya cakraṃ dhvāntaṃ ca bhaktānugrahakāmyayā //
LiPur, 2, 5, 150.1 nivāritaṃ hareścakraṃ yathāpūrvamatiṣṭhata /
Matsyapurāṇa
MPur, 7, 58.1 indro nivārayāmāsa māṃ rodiṣṭa punaḥ punaḥ /
MPur, 11, 24.2 nivāritā mayā sā nu tvayā caiva divākara //
MPur, 23, 45.1 antaḥ praviśyātha kathaṃ kathaṃcinnivārayāmāsa suraiḥ sahaiva /
MPur, 138, 37.2 nivārito rudrarathaṃ jighṛkṣuryathārṇavaḥ sarpati cātivelaḥ //
MPur, 151, 20.1 tam āyāntaṃ viyatyeva trayo daityā nyavārayan /
MPur, 153, 174.1 tato nivārya tadbāṇajālaṃ surabhujeritam /
MPur, 154, 48.1 mayā sa varadānena chandayitvā nivāritaḥ /
MPur, 154, 582.2 yācantyāgamanaṃ śīghraṃ nivāryātmani bhāvitām //
Nāradasmṛti
NāSmṛ, 2, 11, 25.2 pālaḥ śāsyo bhavet tatra na cecchaktyā nivārayet //
NāSmṛ, 2, 11, 27.2 nivāryās tu prayatnena teṣāṃ svāmī na daṇḍabhāk //
Suśrutasaṃhitā
Su, Sū., 28, 5.2 rasāyanatapojapyatatparair vā nivāryate //
Su, Nid., 16, 53.1 balāsa evāyatamunnataṃ ca śophaṃ karotyannagatiṃ nivārya /
Su, Śār., 10, 15.1 tasmāt prathame 'hni madhusarpiranantamiśraṃ mantrapūtaṃ trikālaṃ pāyayet dvitīye lakṣmaṇāsiddhaṃ sarpiḥ tṛtīye ca tataḥ prāṅnivāritastanyaṃ madhusarpiḥ svapāṇitalasaṃmitaṃ dvikālaṃ pāyayet //
Su, Cik., 26, 3.2 sarveṣvṛtuṣvaharaharvyavāyo na nivāritaḥ //
Su, Cik., 38, 7.1 samyaṅnirūḍhaliṅge tu prāpte bastiṃ nivārayet /
Su, Ka., 5, 4.2 na gacchati viṣaṃ dehamariṣṭābhir nivāritam //
Su, Ka., 5, 10.2 yathā nivāryate kṣipraṃ prayuktair na tathauṣadhaiḥ //
Su, Utt., 26, 12.1 pittaraktasamutthānau śirorogau nivārayet /
Su, Utt., 39, 281.1 tāsām aṅgapariṣvaṅganivāritahimajvaram /
Tantrākhyāyikā
TAkhy, 1, 413.1 tatra pratyutpannamatir matinivārito 'bhayacittaḥ kathamapi pramādān nānuyātaḥ //
TAkhy, 2, 22.1 paśya ayaṃ me mūṣako mahato 'pakārān karoti bhikṣābhājanapradhvaṃsān na cāham enaṃ śaknomi nivārayitum //
TAkhy, 2, 233.1 bahuśas tvaṃ mayā nivāritapūrvaḥ yathāsya somilakasya pānabhojanād ṛte 'paraṃ na kiṃcid dātavyam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 4, 1, 5, 1.0 avidyā agrahaṇamatīndriyatvena paramāṇūnām tadapi anityatvaṃ nivārayati //
Viṣṇupurāṇa
ViPur, 3, 16, 14.2 urvyāṃ ca tilavikṣepādyātudhānānnivārayet //
ViPur, 4, 2, 80.2 pūrṇe 'pi tatrāpyaparasya janma nivāryate kena manorathasya //
ViPur, 4, 6, 19.1 tataś ca bhagavān abjayonir apyuśanasaṃ śaṃkaram asurān devāṃś ca nivārya bṛhaspataye tārām adāpayat //
ViPur, 5, 3, 25.2 muñca muñceti devakyā sannakaṇṭhyā nivāritaḥ //
ViPur, 5, 6, 11.2 na nivārayituṃ sehe yaśodā na ca rohiṇī //
ViPur, 5, 35, 7.1 tānnivārya balaḥ prāha madalolakalākṣaram /
ViPur, 5, 37, 43.1 nivārayāmāsa hariryādavāṃste ca keśavam /
Viṣṇusmṛti
ViSmṛ, 20, 46.2 na nivārayituṃ śaktas tatra kā paridevanā //
Śatakatraya
ŚTr, 1, 73.1 pāpān nivārayati yojayate hitāya guhyaṃ nigūhati guṇān prakaṭīkaroti /
ŚTr, 2, 21.2 stanottarīyeṇa karoddhṛtena nivārayantī śaśino mayūkhān //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 45.2 striyaśca svapuraṃ yāsyan premṇā rājñā nivāritaḥ //
BhāgPur, 4, 14, 6.2 iti nyavārayaddharmaṃ bherīghoṣeṇa sarvaśaḥ //
BhāgPur, 4, 19, 27.2 nivārayāmāsuraho mahāmate na yujyate 'trānyavadhaḥ pracoditāt //
BhāgPur, 10, 3, 49.2 vavarṣa parjanya upāṃśugarjitaḥ śeṣo 'nvagādvāri nivārayanphaṇaiḥ //
Bhāratamañjarī
BhāMañj, 1, 576.1 tāmañcalena paridhāya nivārya cetaḥ śāpopaśāntiniyamāddṛḍhamāliliṅga /
BhāMañj, 1, 656.2 nyavārayaddroṇasutastau bhujābhyāṃ gurorgirā //
BhāMañj, 1, 658.1 tataḥ kalakalārāvaṃ nivāryāṅgulisaṃjñayā /
BhāMañj, 1, 899.1 mārgaṇena nivāryāśu phalguṇastasya mārgaṇān /
BhāMañj, 1, 1005.2 nyavārayajjagatploṣaśaṅkitāḥ pitaraḥ svayam //
BhāMañj, 1, 1034.1 dhṛṣṭadyumnastato 'vādīnnivārya stutivādinām /
BhāMañj, 1, 1330.1 tasmādbhavadbhujotsṛṣṭaśarajālanivāritaiḥ /
BhāMañj, 1, 1373.1 tadastrāṇi nivāryāśu pratyastraiḥ śvetavāhanaḥ /
BhāMañj, 5, 181.2 chandāṃsi tatraiva nivārayanti na tīrthasevā na tapo na yajñaḥ //
BhāMañj, 7, 600.2 nyavārayatsvayaṃ rājā nayavāgbhiḥ sagautamam //
BhāMañj, 7, 763.2 nyavārayatkṛṣṇagirā bhīmasenaḥ sahānujaiḥ //
BhāMañj, 12, 9.2 adhunā duḥkhavṛkṣāṇāṃ sneho mūlaṃ nivāryatām //
BhāMañj, 13, 764.2 kaṇḍūrnivāryate kīṭakaṇṭakādirvikṛṣyate //
BhāMañj, 13, 961.2 nivāryāsaktakarmasthaḥ prayayau paramāṃ gatim //
BhāMañj, 13, 1126.2 nivāryamāṇo 'pyakrodho dvāḥsthaiḥ paruṣavādibhiḥ //
BhāMañj, 15, 31.1 iti bruvāṇamasakṛnnivārya pavanātmajam /
BhāMañj, 15, 49.2 yudhiṣṭhiraṃ vyomacarā jñānasiddhā nyavārayan //
Devīkālottarāgama
DevīĀgama, 1, 19.2 bahiścittaṃ nivāryaiva vindan loke na sīdati //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 21.2 sadyo vivardhayati so'pi pradhānadhātuṃ mṛtyuṃ nivārayati cāpi bhujaṅgarājaḥ //
Garuḍapurāṇa
GarPur, 1, 51, 33.2 nivārayati pāpātmā tiryagyoniṃ vrajennaraḥ //
GarPur, 1, 157, 12.1 vāyustato nivāryeta kṣipramuṣṇaṃ dravaṃ plavam /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 18.2 prācīneṣu pratijanapadaṃ saṃhatāv adbhutānāṃ magnā dṛṣṭiḥ katham api sakhe matkṛte te nivāryā //
Hitopadeśa
Hitop, 2, 141.2 snigdho 'kuśalān nivārayati yas tat karma yan nirmalaṃ sā strī yātuvidhāyinī sa matimān yaḥ sadbhir abhyarcyate /
Hitop, 3, 10.20 yadi daivāt phalaṃ nāsti chāyā kena nivāryate //
Kathāsaritsāgara
KSS, 1, 5, 17.1 tadaiva rājā tadbuddhvā vadhaṃ tasya nyavārayat /
KSS, 2, 2, 38.2 vada sundari śakto 'haṃ tannivārayituṃ yataḥ //
KSS, 2, 2, 57.2 ity antarikṣādvāṇī nas tam udyogaṃ nyavārayat //
KSS, 2, 2, 147.1 rātrau rātrau ca sā tasya bandhanāni nyavārayat /
KSS, 2, 2, 173.1 nivārya vadhakānso 'tha mantrī vijñapya bhūpatim /
KSS, 2, 4, 14.2 vatsarājaḥ sa sainyāni dūrādeva nyavārayat //
KSS, 2, 4, 37.2 iti prakṛtayaḥ kṣobhānnyavāryanta rumaṇvatā //
KSS, 2, 4, 71.2 nivārayāmi mā rodīstiṣṭhehaiva mamāntike //
KSS, 2, 4, 180.2 tasthāv adṛṣṭas tanmadhye devaveṣaṃ nivārya tam //
KSS, 2, 5, 42.1 sa tāndasyūnnivāryānyānvatseśaṃ praṇipatya tam /
KSS, 3, 3, 36.2 vaidyā nivārayāmāsustayā devyāsya saṃgamam //
KSS, 3, 3, 128.2 dṛṣṭvā nivārya vāmena kareṇa tamuvāca sā //
KSS, 3, 6, 80.1 gatvā ca svoṣmaṇā so 'gnir nivārya suratācchivam /
KSS, 5, 2, 179.1 snehānnivāryamāṇo 'pi niścayānna cacāla saḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 9, 11.2 sa tasya sarvataḥ kena jāyamāno nivāryate //
MṛgT, Vidyāpāda, 12, 17.1 nāsārandhraviśiṣṭaṃ tadbrūta kena nivāryate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.2, 1.0 tasminn ātmanaḥ pāratantrye nitye'bhyupagamyamāne kadācidapi tadanucchedān muktisādhanakalāpaḥ parair apīṣṭo jñānayogādir anarthakaḥ svātantryābhivyaktyabhāvāt sadaivātmano baddhatayāvasthiter ity alam anayā dhiyā nivāryatām īdṛśī saṃsārānucchittiheturmatiriti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 2.0 kena tadgrahaṇaṃ nivāryate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 8.1 kṛṣīvalasya tilādidhānyasampannasya dhanalobhena prasaktas tilādivikrayastaṃ nivārayati //
Rasamañjarī
RMañj, 9, 42.2 garbhaṃ nivārayatyeva raṇḍāveśyādiyoṣitām //
Rasaratnākara
RRĀ, V.kh., 4, 7.1 ṣaḍguṇe gandhake jīrṇe śanairvastraṃ nivārayet /
RRĀ, V.kh., 17, 47.1 atisthūlasya bhekasya nivāryāntrāṇi nikṣipet /
RRĀ, V.kh., 19, 26.2 nivāryāntrāṇi tatraiva pūrvamālāṃ niveśayet //
RRĀ, V.kh., 19, 56.2 raktavarṇaṃ bhavettadvai tadā vahniṃ nivārayet //
RRĀ, V.kh., 19, 123.1 tadagrajvalitaṃ kuryājjvālāṃ nivārya tatkṣaṇāt /
RRĀ, V.kh., 20, 113.1 atisthūlasya bhekasya nivāryāntrāṇi tatra vai /
Rasendracintāmaṇi
RCint, 8, 258.2 saṃvatsarājjarāmṛtyurogajālaṃ nivārayet //
Ratnadīpikā
Ratnadīpikā, 1, 23.2 rātrau nivārayedbhūtān naro hi karadhāraṇāt //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 113.1 dāhaṃ nivārayati tāpamapākaroti tṛptiṃ niyacchati nihanti ca mohamūrchām /
RājNigh, Pānīyādivarga, 113.2 śvāsaṃ nivārayati tarpayatīndriyāṇi śītaḥ sadā sumadhuraḥ khalu siddhikhaṇḍaḥ //
Skandapurāṇa
SkPur, 18, 33.2 vasiṣṭhasya mahābhāga tvaṃ nivāraya putraka //
Ānandakanda
ĀK, 1, 22, 83.1 nivārayati gehasthaṃ vaiśvānarabhayaṃ gṛhe /
ĀK, 2, 1, 163.2 ūrdhvapātre nivāryātha siñcedamlena kena tam //
Āryāsaptaśatī
Āsapt, 2, 250.2 chāyevāpasarantī bhittyā na nivāryase yāvat //
Śukasaptati
Śusa, 2, 4.3 sa ca rājaśekharo dravyādidānatoṣitaḥ sakhīyamiti kṛtvā na nivārayāmāsa /
Śusa, 4, 2.9 tena suhṛdāṃ nivārayatāmapi kṛtāvajñenoḍhā sarvarūpalāvaṇyaguṇopetā mohinī viṣakanyā /
Śusa, 8, 3.7 yadā ca bahirnirgacchantī patinā nivāritā tadā sakhīṃ prāha sakhi adya tvayā sa mānavo yakṣāyatana ākāraṇīyaḥ yathāhaṃ tatra gatvā taṃ rame /
Śusa, 27, 2.7 tato 'sau tāṃ bahiryāntīṃ nivārya pārśvasthita eva tiṣṭhati /
Śyainikaśāstra
Śyainikaśāstra, 6, 39.2 anivāryo hi bībhatsaṃ carakho janayatyalam //
Bhāvaprakāśa
BhPr, 6, 8, 2.2 nivārya dehaṃ dadhati nṛṇāṃ taddhātavo matāḥ //
Gheraṇḍasaṃhitā
GherS, 1, 31.3 śanaiḥ śanair mārjayitvā kaphadoṣaṃ nivārayet //
GherS, 1, 35.2 evam abhyāsayogena kaphadoṣaṃ nivārayet //
GherS, 1, 40.3 nityam abhyāsayogena kaphapittaṃ nivārayet //
GherS, 1, 45.1 vārayet koṣṭhakāṭhinyam āmājīrṇaṃ nivārayet /
GherS, 1, 48.1 pramehaṃ ca gudāvartaṃ krūravāyuṃ nivārayet /
GherS, 1, 56.2 bhālabhātiṃ tridhā kuryāt kaphadoṣaṃ nivārayet //
GherS, 1, 58.2 evam abhyāsayogena kaphadoṣaṃ nivārayet //
GherS, 1, 59.2 pāyaṃ pāyaṃ prakurvaṃś cec chleṣmadoṣaṃ nivārayet //
GherS, 1, 61.2 bhavet svacchandadehaś ca kaphadoṣaṃ nivārayet //
GherS, 3, 8.1 valitaṃ palitaṃ caiva jarāṃ mṛtyuṃ nivārayet /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 37.1 na mitraṃ na ca vā rājyaṃ na śaktās tan nivāritum /
Haribhaktivilāsa
HBhVil, 5, 57.2 ghātais tribhir budho vighnān bhaumān sarvān nivārayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 47.2 anivārayatāṃ teṣāṃ sarveṣāṃ pātakaṃ bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 105.2 tato nivārayāmāsa rudraḥ saptaśikhaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 78, 11.2 martye vā bhrama vai yoginna kenāpi nivāryase //
SkPur (Rkh), Revākhaṇḍa, 142, 45.2 sampraharatyamuṃ yāvadrukmiṇyātra nivāritaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 9.2 saṃtāpayati lokāṃstrīṃstannivāraya gopate //
SkPur (Rkh), Revākhaṇḍa, 153, 29.1 samudraḥ śoṣito viprairvindhyaścāpi nivāritaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 12.2 nivārayasi kiṃ vipra śāpaṃ nṛpajighāṃsanam //
Sātvatatantra
SātT, 2, 32.2 kṣatraṃ nivārya kṣititalaṃ parihṛtya bhūyo dattvā dvijāya hy avasat sa mahendrapṛṣṭhe //