Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 8, 27.1 namo 'kiñcanavittāya nivṛttaguṇavṛttaye /
BhāgPur, 1, 9, 31.2 nivṛttasarvendriyavṛttivibhramas tuṣṭāva janyaṃ visṛjañ janārdanam //
BhāgPur, 1, 19, 29.2 tato nivṛttā hyabudhāḥ striyo 'rbhakā mahāsane sopaviveśa pūjitaḥ //
BhāgPur, 2, 1, 7.1 prāyeṇa munayo rājan nivṛttā vidhiṣedhataḥ /
BhāgPur, 3, 5, 6.1 yathā punaḥ sve kha idaṃ niveśya śete guhāyāṃ sa nivṛttavṛttiḥ /
BhāgPur, 3, 6, 40.1 yato 'prāpya nyavartanta vācaś ca manasā saha /
BhāgPur, 3, 7, 3.2 svatastṛptasya ca kathaṃ nivṛttasya sadānyataḥ //
BhāgPur, 3, 8, 21.1 tato nivṛtto 'pratilabdhakāmaḥ svadhiṣṇyam āsādya punaḥ sa devaḥ /
BhāgPur, 3, 8, 21.2 śanair jitaśvāsanivṛttacitto nyaṣīdad ārūḍhasamādhiyogaḥ //
BhāgPur, 3, 14, 37.3 nivṛttasaṃdhyāniyamo bhāryām āha prajāpatiḥ //
BhāgPur, 3, 16, 19.1 taranti hy añjasā mṛtyuṃ nivṛttā yadanugrahāt /
BhāgPur, 3, 17, 1.3 tataḥ sarve nyavartanta tridivāya divaukasaḥ //
BhāgPur, 3, 17, 24.1 tato nivṛttaḥ krīḍiṣyan gambhīraṃ bhīmanisvanam /
BhāgPur, 3, 23, 43.2 bahvāścaryaṃ mahāyogī svāśramāya nyavartata //
BhāgPur, 3, 25, 42.2 ātmanaḥ sarvabhūtānāṃ bhayaṃ tīvraṃ nivartate //
BhāgPur, 3, 27, 4.1 arthe hy avidyamāne 'pi saṃsṛtir na nivartate /
BhāgPur, 3, 27, 10.1 nivṛttabuddhyavasthāno dūrībhūtānyadarśanaḥ /
BhāgPur, 3, 27, 20.1 kvacit tattvāvamarśena nivṛttaṃ bhayam ulbaṇam /
BhāgPur, 3, 27, 29.2 yad gatvā na nivarteta yogī liṅgād vinirgame //
BhāgPur, 3, 33, 26.2 nivṛttajīvāpattitvāt kṣīṇakleśāptanirvṛtiḥ //
BhāgPur, 4, 4, 20.1 karma pravṛttaṃ ca nivṛttam apy ṛtaṃ vede vivicyobhayaliṅgam āśritam /
BhāgPur, 4, 8, 32.1 ato nivartatām eṣa nirbandhas tava niṣphalaḥ /
BhāgPur, 4, 8, 52.2 nirvṛtyā parayā tūrṇaṃ sampannaṃ na nivartate //
BhāgPur, 4, 12, 1.2 dhruvaṃ nivṛttaṃ pratibudhya vaiśasādapetamanyuṃ bhagavāndhaneśvaraḥ /
BhāgPur, 4, 17, 17.2 trastā tadā nivavṛte hṛdayena vidūyatā //
BhāgPur, 4, 19, 15.1 vadhānnivṛttaṃ taṃ bhūyo hantave 'triracodayat /
BhāgPur, 4, 24, 41.1 pravṛttāya nivṛttāya pitṛdevāya karmaṇe /
BhāgPur, 4, 26, 11.1 tataḥ kṣuttṛṭpariśrānto nivṛtto gṛhameyivān /
BhāgPur, 10, 1, 4.1 nivṛttatarṣairupagīyamānād bhavauṣadhācchrotramano'bhirāmāt /
BhāgPur, 10, 1, 46.3 na nyavartata kauravya puruṣādānanuvrataḥ //
BhāgPur, 10, 1, 48.2 yadyasau na nivarteta nāparādho 'sti dehinaḥ //
BhāgPur, 10, 1, 50.2 upasthito nivarteta nivṛttaḥ punarāpatet //
BhāgPur, 10, 1, 50.2 upasthito nivarteta nivṛttaḥ punarāpatet //
BhāgPur, 10, 1, 55.2 svasurvadhānnivavṛte kaṃsastadvākyasāravit /
BhāgPur, 10, 4, 20.2 dehayogaviyogau ca saṃsṛtirna nivartate //
BhāgPur, 11, 2, 33.3 udvignabuddher asadātmabhāvād viśvātmanā yatra nivartate bhīḥ //
BhāgPur, 11, 7, 11.1 doṣabuddhyobhayātīto niṣedhān na nivartate /
BhāgPur, 11, 10, 4.1 nivṛttaṃ karma seveta pravṛttaṃ matparas tyajet /
BhāgPur, 11, 12, 16.3 na nivartata ātmastho yena bhrāmyati me manaḥ //
BhāgPur, 11, 13, 30.1 yāvan nānārthadhīḥ puṃso na nivarteta yuktibhiḥ /
BhāgPur, 11, 13, 35.1 dṛṣṭim tataḥ pratinivartya nivṛttatṛṣṇas tūṣṇīṃ bhaven nijasukhānubhavo nirīhaḥ /
BhāgPur, 11, 16, 7.2 tato nivṛtto hantāhaṃ hato 'yam iti laukikaḥ //
BhāgPur, 11, 19, 12.1 nivṛtte bhārate yuddhe suhṛnnidhanavihvalaḥ /
BhāgPur, 11, 21, 9.2 yato nivartate karma sa doṣo 'karmakaḥ smṛtaḥ //
BhāgPur, 11, 21, 18.1 yato yato nivarteta vimucyeta tatas tataḥ /