Occurrences

Aitareyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasādhyāya
Tantrāloka
Āyurvedadīpikā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 1, 20.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 4, 21.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 7, 7.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 12, 16.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 16, 27.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 18, 23.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
Kauśikasūtra
KauśS, 6, 2, 22.0 avāgagreṇa nivartayati //
KauśS, 10, 5, 18.0 dvābhyāṃ nivartayatīha mama rādhyatām atra taveti //
Kauṣītakibrāhmaṇa
KauṣB, 3, 10, 14.0 sā yajamānasyāśiṣo nivartayati ya idaṃ havir ity āha //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 17.0 śivo nāmeti lohakṣuram ādāya nivartayāmīti vapati //
Kāṭhakasaṃhitā
KS, 13, 10, 6.0 āvartaya nivartayeti //
Pañcaviṃśabrāhmaṇa
PB, 4, 3, 10.0 ye vā adhvānaṃ punar nivartayanti nainaṃ te gacchanti ye punar nivartaṃ yanti te gacchanti //
Pāraskaragṛhyasūtra
PārGS, 2, 1, 11.1 śivo nāmeti lohakṣuramādāya nivartayāmīti pravapati yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān /
Taittirīyabrāhmaṇa
TB, 2, 2, 10, 7.12 sa upariṣṭān nyavartayata /
TB, 2, 3, 3, 1.1 yo vā avidvān nivartayate /
TB, 2, 3, 3, 1.3 atha yo vidvān nivartayate /
TB, 2, 3, 3, 1.5 devatā vai sapta puṣṭikāmā nyavartayanta /
TB, 2, 3, 3, 1.9 agnir nyavartayata /
TB, 2, 3, 3, 2.1 pṛthivī nyavartayata /
TB, 2, 3, 3, 2.3 vāyur nyavartayata /
TB, 2, 3, 3, 2.5 antarikṣaṃ nyavartayata /
TB, 2, 3, 3, 2.7 ādityo nyavartayata /
TB, 2, 3, 3, 2.9 dyaur nyavartayata /
TB, 2, 3, 3, 2.11 candramā nyavartayata /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 22, 9.0 tacchiṣṭena puṣpādinā guhasya śeṣamiti tannāmohitvā bālam alaṃkṛtya śāntiṃ vācayitvā nivartayet //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 63.2 nivartayāmyāyuṣe 'nnādyāya prajananāya rāyaspoṣāya suprajāstvāya suvīryāya //
Vārāhaśrautasūtra
VārŚS, 1, 7, 2, 43.1 nivartayate /
VārŚS, 1, 7, 4, 79.1 saṃsthitāyāṃ paurṇamāsīṃ saṃsthāpya nivartayate /
VārŚS, 1, 7, 4, 79.2 yo 'syāḥ pṛthivyā adhi tvaci nivartayatyoṣadhīḥ /
VārŚS, 1, 7, 5, 4.1 nivartayate /
VārŚS, 1, 7, 5, 4.4 tenāham asmi brahmaṇā nivartayāmi jīvase /
VārŚS, 3, 4, 1, 31.1 śataṃ talpyā rājaputrāḥ kavacino 'nivartayanto 'śvaṃ rakṣanti tridaśānuparikṣiṇaḥ kṛtvā //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 27.0 nivartayed vā //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
Aṣṭasāhasrikā
ASāh, 9, 5.5 nāpi kaṃciddharmaṃ nivartayiṣyati /
Buddhacarita
BCar, 3, 4.1 nivartayāmāsa ca rājamārge saṃpātamārtasya pṛthagjanasya /
BCar, 3, 37.1 evaṃ gate sūta nivartayāśvān śīghraṃ gṛhāṇyeva bhavānprayātu /
BCar, 3, 38.1 athājñayā bhartṛsutasya tasya nivartayāmāsa rathaṃ niyantā /
BCar, 3, 47.1 nivartyatāṃ sūta bahiḥprayāṇānnarendrasadmaiva rathaḥ prayātu /
BCar, 3, 62.1 tasmādrathaḥ sūta nivartyatāṃ no vihārabhūmerna hi deśakālaḥ /
BCar, 3, 63.1 iti bruvāṇe 'pi narādhipātmaje nivartayāmāsa sa naiva taṃ ratham /
BCar, 12, 63.1 adhyātmakuśalastvanyo nivartyātmānamātmanā /
Mahābhārata
MBh, 1, 42, 5.2 mayā nivartitā buddhir brahmacaryāt pitāmahāḥ //
MBh, 1, 46, 37.2 iyaṃ durātmatā tasya kāśyapaṃ yo nyavartayat /
MBh, 1, 96, 29.2 nivartayāmāsa rathaṃ śālvaṃ prati mahārathaḥ //
MBh, 1, 116, 23.3 avaśyaṃ bhāvino bhāvān mā māṃ mādri nivartaya //
MBh, 1, 190, 2.1 diṣṭasya granthir anivartanīyaḥ svakarmaṇā vihitaṃ neha kiṃcit /
MBh, 1, 197, 29.32 duryodhanam asanmārgān nivartaya mahāmate //
MBh, 1, 213, 10.2 nivartayadhvaṃ saṃhṛṣṭā mamaiṣā paramā matiḥ //
MBh, 2, 2, 20.1 nivartayitvā ca tadā pāṇḍavān sapadānugān /
MBh, 2, 45, 43.2 nivartayiṣyati tvāsau yadi kṣattā sameṣyati /
MBh, 3, 19, 11.3 uvāca sūtaṃ kauravya nivartaya rathaṃ punaḥ //
MBh, 3, 49, 15.1 nivartya ca vanāt pārtham ānāyya ca janārdanam /
MBh, 3, 110, 5.1 nivartiteṣu sasyeṣu yasmai śāntāṃ dadau nṛpaḥ /
MBh, 3, 281, 59.2 nivartayitvā sāvitrīṃ svam eva bhavanaṃ yayau //
MBh, 4, 32, 34.1 nivartya gāstataḥ sarvāḥ pāṇḍuputrā mahābalāḥ /
MBh, 4, 61, 1.3 nivartitastasya girāṅkuśena gajo yathā matta ivāṅkuśena //
MBh, 4, 61, 3.1 taṃ prekṣya karṇaḥ parivartamānaṃ nivartya saṃstabhya ca viddhagātraḥ /
MBh, 5, 12, 4.1 nivartaya manaḥ pāpāt paradārābhimarśanāt /
MBh, 5, 31, 17.2 nivartaya paradravye buddhiṃ gṛddhāṃ nararṣabha //
MBh, 5, 154, 34.2 tīrthayātrāṃ yayau rāmo nivartya madhusūdanam //
MBh, 5, 179, 29.1 sa ca tām āha yācantīṃ bhīṣmam eva nivartaya /
MBh, 5, 186, 22.1 na nivartitapūrvaṃ ca kadācid raṇamūrdhani /
MBh, 5, 186, 22.2 nivartyatām āpageyaḥ kāmaṃ yuddhāt pitāmahāḥ /
MBh, 5, 186, 33.1 dṛṣṭvā nivartitaṃ rāmaṃ suhṛdvākyena tena vai /
MBh, 5, 187, 22.2 nivartyamānāpi tu sā jñātibhir naiva śakyate //
MBh, 5, 188, 1.3 dṛṣṭvā nyavartayaṃstāta kiṃ kāryam iti cābruvan //
MBh, 5, 193, 28.3 pūjitaśca pratiyayau nivartya tanayāṃ kila //
MBh, 6, 51, 39.1 na nivartayituṃ cāpi śakyeyaṃ mahatī camūḥ /
MBh, 6, 54, 27.2 nyavartayata tat sainyaṃ dravamāṇaṃ samantataḥ //
MBh, 6, 114, 35.2 tat kuruṣva maheṣvāsa yuddhād buddhiṃ nivartaya //
MBh, 7, 8, 39.1 muhyate me manastāta kathā tāvannivartyatām /
MBh, 7, 62, 4.2 nivartayethāḥ putrāṃśca na tvāṃ vyasanam āvrajet //
MBh, 7, 62, 5.2 nivartitāḥ syuḥ saṃrabdhā na tvāṃ vyasanam āvrajet //
MBh, 7, 134, 53.2 nivartayāmāsa tadā vākyaṃ cedam uvāca ha //
MBh, 7, 167, 7.2 nivartiteṣu sainyeṣu droṇaputreṇa saṃyuge /
MBh, 7, 167, 24.2 nivartayati yuddhārthaṃ mṛdhe deveśvaro yathā //
MBh, 8, 13, 2.1 nivartayitvā tu rathaṃ keśavo 'rjunam abravīt /
MBh, 8, 27, 29.1 na mām asmād abhiprāyāt kaścid adya nivartayet /
MBh, 8, 57, 26.2 savyasācipratirathas taṃ nivartaya pāṇḍavam //
MBh, 9, 34, 63.2 prasīda bhagavan some śāpaścaiṣa nivartyatām //
MBh, 9, 53, 9.3 skandhāvārāṇi sarvāṇi nivartyāruruhe 'calam //
MBh, 10, 4, 31.2 na taṃ paśyāmi loke 'smin yo māṃ kāryānnivartayet /
MBh, 11, 20, 30.2 na śaknuvanti vivaśā nivartayitum āturāḥ //
MBh, 12, 1, 2.2 śaucaṃ nivartayiṣyanto māsam ekaṃ bahiḥ purāt //
MBh, 12, 30, 37.2 nivartayetāṃ tau śāpam anyonyena tadā munī //
MBh, 12, 31, 46.1 sa tvaṃ rājendra saṃjātaṃ śokam etannivartaya /
MBh, 12, 65, 27.1 yadā nivartyate pāpo daṇḍanītyā mahātmabhiḥ /
MBh, 12, 87, 11.2 pure janapade caiva sarvadoṣānnivartayet //
MBh, 12, 123, 13.2 taṃ cāpi prathitaṃ loke kathaṃ rājā nivartayet //
MBh, 12, 133, 24.2 sādhūnām ācaran kṣemaṃ dasyūn pāpānnivartayan //
MBh, 12, 149, 75.2 adharmam anṛtaṃ caiva dūrāt prājño nivartayet //
MBh, 12, 195, 5.1 nivartayitvā rasanaṃ rasebhyo ghrāṇaṃ ca gandhācchravaṇe ca śabdāt /
MBh, 12, 232, 22.2 tāṃstattvavid anādṛtya svātmanaiva nivartayet //
MBh, 12, 249, 9.2 tasmānnivartyatām etat tejaḥ svenaiva tejasā //
MBh, 12, 268, 2.2 nivartayema pāpaṃ hi tṛṣṇayā kāritā vayam //
MBh, 12, 286, 9.1 snigdhaiśca kriyamāṇāni karmāṇīha nivartayet /
MBh, 12, 294, 10.1 indriyāṇīndriyārthebhyo nivartya manasā muniḥ /
MBh, 12, 316, 59.1 saṃyamena navaṃ bandhaṃ nivartya tapaso balāt /
MBh, 13, 21, 11.2 sā tadā tena vipreṇa tathā dhṛtyā nivartitā /
MBh, 14, 51, 55.1 nivartayitvā kururāṣṭravardhanāṃs tataḥ sa sarvān viduraṃ ca vīryavān /
MBh, 14, 52, 21.1 na ca te prasabhaṃ yasmāt te nigṛhya nivartitāḥ /
MBh, 15, 22, 5.1 kṛpaṃ nivartayāmāsa yuyutsuṃ ca mahāratham /
MBh, 15, 24, 3.2 abhivādya nyavartanta pṛthāṃ tām anivartya vai //
MBh, 15, 24, 5.1 yudhiṣṭhirasya jananī devī sādhu nivartyatām /
MBh, 15, 47, 13.2 śaucaṃ nivartayantaste tatroṣur nagarād bahiḥ //
Manusmṛti
ManuS, 6, 59.2 hriyamāṇāni viṣayair indriyāṇi nivartayet //
ManuS, 9, 229.2 kṛtaṃ tad dharmato vidyān na tad bhūyo nivartayet //
Rāmāyaṇa
Rām, Bā, 1, 30.2 nivartayāmāsa tato bharataṃ bharatāgrajaḥ //
Rām, Bā, 57, 23.2 daivaṃ puruṣakāreṇa nivartayitum arhasi //
Rām, Bā, 61, 21.2 nivartayasva rājendra dīkṣāṃ ca samupāhara //
Rām, Ay, 20, 15.2 pradhāvitam ahaṃ daivaṃ pauruṣeṇa nivartaye //
Rām, Ay, 26, 22.1 cintayantīṃ tathā tāṃ tu nivartayitum ātmavān /
Rām, Ay, 40, 2.1 nivartite 'pi ca balāt suhṛdvarge ca rājani /
Rām, Ay, 46, 29.1 nivartyamāno rāmeṇa sumantraḥ śokakarśitaḥ /
Rām, Ay, 53, 19.1 yad yad yāpi mamaivājñā nivartayatu rāghavam /
Rām, Ay, 54, 3.1 nivartaya rathaṃ śīghraṃ daṇḍakān naya mām api /
Rām, Ay, 67, 14.3 nivartayiṣyāmi vanād bhrātaraṃ svajanapriyam //
Rām, Ay, 79, 10.1 taṃ nivartayituṃ yāmi kākutsthaṃ vanavāsinam /
Rām, Ār, 26, 20.1 tān kharo dravato dṛṣṭvā nivartya ruṣitaḥ svayam /
Rām, Ār, 48, 6.3 nivartaya matiṃ nīcāṃ paradārābhimarśanam //
Rām, Ki, 29, 16.2 ayaṃ sadā saṃhriyate samādhiḥ kim atra yogena nivartitena //
Rām, Ki, 62, 5.1 utthitāṃ maraṇe buddhiṃ munivākyair nivartaye /
Rām, Su, 19, 3.2 nivartaya mano mattaḥ svajane kriyatāṃ manaḥ //
Rām, Yu, 54, 28.2 sāntvaiśca bahumānaiśca tataḥ sarve nivartitāḥ //
Rām, Yu, 93, 9.1 nivartaya rathaṃ śīghraṃ yāvannāpaiti me ripuḥ /
Rām, Yu, 98, 25.2 śakyā daivagatir loke nivartayitum udyatā //
Rām, Yu, 99, 30.2 saṃskāraḥ kriyatāṃ bhrātuḥ striyaścaitā nivartaya //
Rām, Yu, 102, 25.2 nivartayainam udyogaṃ jano 'yaṃ svajano mama //
Rām, Yu, 109, 18.1 māṃ nivartayituṃ yo 'sau citrakūṭam upāgataḥ /
Rām, Utt, 28, 2.2 nivartya rākṣasān sarvānmeghanādo vyatiṣṭhata //
Rām, Utt, 29, 20.2 nyavartayad asaṃbhrāntaḥ samāvṛtya daśānanam //
Rām, Utt, 63, 2.1 mantriṇo balamukhyāṃśca nivartya ca purodhasaṃ /
Rām, Utt, 74, 18.2 nivartayāmi dharmajña tava suvyāhṛtena vai //
Saundarānanda
SaundĀ, 17, 64.2 nivartitastadvacanāṅkuśena darpānvito nāga ivāṅkuśena //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 39.2 saṃnyāse vinimajjantaṃ naram āśu nivartayet //
AHS, Cikitsitasthāna, 1, 11.2 tat kaphaṃ vilayaṃ nītvā tṛṣṇām āśu nivartayet //
AHS, Cikitsitasthāna, 7, 50.2 payasā vihate roge bale jāte nivartayet //
AHS, Kalpasiddhisthāna, 4, 70.2 svaiḥ svair auṣadhavargaiḥ svān svān rogānnivartayati //
AHS, Utt., 11, 34.2 kṣataśukram api vyāpi dantavartir nivartayet //
Bhallaṭaśataka
BhallŚ, 1, 61.2 trailokyādbhutam īdṛśaṃ tu caritaṃ śeṣasya yenāpi sā pronmṛjyeva nivartitā viṣadharajñāteyadurvṛttitā //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 41.1 nivartayāmi rājyebhaṃ śīghram ānayatāṅkuśam /
BKŚS, 5, 162.2 na gantavyaṃ na gantavyaṃ naiṣa svapno nivartyatām //
BKŚS, 5, 194.2 nivartyatāṃ parīhāsaḥ prastutaṃ vartyatām iti //
BKŚS, 14, 20.1 bhartrā nivartyamānāpi vacobhiḥ sopapattibhiḥ /
BKŚS, 15, 50.1 nivartitavivāhās tu rājarājasutā iva /
BKŚS, 18, 240.2 svayam eva pravṛttas tair nivartyeta kathaṃ tataḥ //
BKŚS, 18, 593.2 niścayātmikayā sadyaḥ prajñayeva nivartitaḥ //
BKŚS, 18, 617.1 tato nivartitāhāraparyantakaraṇasthitiḥ /
BKŚS, 22, 135.2 nivartitavyaṃ yuṣmābhir iti cāsāv uvāca tān //
BKŚS, 22, 297.1 kṛtārghādisaparyaś ca sa nivartitabhojanaḥ /
Daśakumāracarita
DKCar, 2, 8, 288.0 tatastaṃ tatra niyujyāhaṃ gamiṣyāmi ityādivacanasaṃdohaiḥ pralobhito 'pi sajananīko nṛpo 'nekairāgrahairmāṃ kiyantamapi kālaṃ prayāṇopakramāt nyavartayat //
Divyāvadāna
Divyāv, 13, 220.1 sa nivartya vipralapitumārabdhaḥ //
Divyāv, 19, 259.1 tena putrāṇāṃ svapnadarśanaṃ dattaṃ putrā yūyam etasmin sthāne yakṣasthānaṃ kārayata tatra ca ghaṇṭāṃ baddhvā lambayata yaḥ kaścit paṇyamaśulkayitvā gamiṣyati sā ghaṇṭā tāvadviraviṣyati yāvadasau nivartya śulkaṃ dāpayitavyamiti //
Harivaṃśa
HV, 15, 56.2 paradārābhilāṣeṇa sadyas tāta nivartitam //
Harṣacarita
Harṣacarita, 1, 89.1 mānayāmi munervacanam ityuktvotthāya kṛtamahītalāvataraṇasaṃkalpā parityajya viyogaviklavaṃ svaparijanaṃ jñātivargam avigaṇayyāvagaṇā triḥ pradakṣiṇīkṛtya caturmukhaṃ katham apy anunayanivartitānuyāyivrativrātā brahmalokataḥ sāvitrīdvitīyā nirjagāma //
Kumārasaṃbhava
KumSaṃ, 5, 11.1 visṛṣṭarāgād adharān nivartitaḥ stanāṅgarāgāruṇitāc ca kandukāt /
KumSaṃ, 5, 54.1 asahyahuṃkāranivartitaḥ purā purārim aprāptamukhaḥ śilīmukhaḥ /
KumSaṃ, 5, 73.1 nivartayāsmād asadīpsitān manaḥ kva tadvidhas tvaṃ kva ca puṇyalakṣaṇā /
Kāmasūtra
KāSū, 5, 5, 14.12 sā ca te bhartur mahāntam anarthaṃ nivartayiṣyatīti pratipannāṃ dvistrir iti praveśayet /
Kātyāyanasmṛti
KātySmṛ, 1, 78.2 vijñāpya nṛpatiṃ sabhyas tadā kāryaṃ nivartayet //
KātySmṛ, 1, 295.3 nivartyaṃ tatpramāṇaṃ syād yatnenāpi kṛtaṃ nṛpaiḥ //
KātySmṛ, 1, 465.1 asvatantrakṛtaṃ kāryaṃ tasya svāmī nivartayet /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 95.1 mukhāditvaṃ nivartyaiva padmāditvena rūpaṇāt /
KāvĀ, Dvitīyaḥ paricchedaḥ, 164.1 ity ayaṃ saṃśayākṣepaḥ saṃśayo yan nivartyate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 204.1 nisargādipadair atra hetuḥ sākṣān nivartitaḥ /
Kūrmapurāṇa
KūPur, 2, 39, 25.2 nivartitā purā tatra vyāsabhītā mahānadī /
Matsyapurāṇa
MPur, 47, 52.1 tadā viṣṇusahāyena mahendreṇa nivartitaḥ /
MPur, 154, 284.3 lapsyate kāṅkṣitaṃ kāmaṃ nivartya maraṇāditaḥ //
MPur, 158, 9.1 na nivartayituṃ śakyaḥ śāpaḥ kiṃ tu bravīmi te /
Nāradasmṛti
NāSmṛ, 2, 5, 19.2 śaktitaś cānumānyainam antevāsī nivartayet //
NāSmṛ, 2, 10, 7.2 pravṛttam api tad rājā śreyaskāmo nivartayet //
NāSmṛ, 2, 18, 8.2 na tat pravartayed rājā pravṛttaṃ ca nivartayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 6, 5.0 tatra yadi kaścid jñānajijñāsanārthaṃ dayārtham anugrahārthaṃ vā pṛcchati taṃ nivartayitvā brūyāt samayataḥ praviśasveti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 65.2, 1.5 nivṛttaprasavāṃ nivṛttabuddhyahaṃkārakāryām arthavaśāt saptarūpavinivṛttāṃ nivartitobhayapuruṣaprayojanavaśāt /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 22.1, 2.0 bāhyaṃ pradīpādinivartyam avidyātmakaṃ tu jñānajyotiṣā ityuktau yogamokṣau //
VaiSūVṛ zu VaiśSū, 9, 11.1, 1.0 nāsti dvitīyaś candramāḥ iti saṅkhyāpratiṣedhena sāmānyāccandratvākhyāccandramā nivartyate iti kṛtvā candratvaṃ sāmānyaṃ nāstītyuktaṃ bhavati //
Viṣṇupurāṇa
ViPur, 1, 12, 17.2 nivartyatāṃ manaḥ kaṣṭān nirbandhāt phalavarjitāt //
ViPur, 1, 12, 35.2 bhītās tvāṃ śaraṇaṃ yātās tapasas taṃ nivartaya //
ViPur, 1, 12, 39.2 nivartayāmy ahaṃ bālaṃ tapasy āsaktamānasam //
ViPur, 5, 33, 46.3 tvadvākyagauravādetanmayā cakraṃ nivartitam //
Yājñavalkyasmṛti
YāSmṛ, 2, 31.1 balopādhivinirvṛttān vyavahārān nivartayet /
Bhāgavatapurāṇa
BhāgPur, 4, 8, 82.2 mā bhaiṣṭa bālaṃ tapaso duratyayān nivartayiṣye pratiyāta svadhāma /
Garuḍapurāṇa
GarPur, 1, 84, 7.1 tasminnivartayecchrāddhaṃ snānaṃ caiva nivartayet /
GarPur, 1, 84, 7.1 tasminnivartayecchrāddhaṃ snānaṃ caiva nivartayet /
GarPur, 1, 155, 33.2 saṃnyāse vinimajjantaṃ naramāśu nivartayet //
Kathāsaritsāgara
KSS, 2, 5, 30.1 tataḥ sa pālako bhrātrā paścādetya nyavartyata /
KSS, 4, 2, 178.2 nivartayantaṃ jananīṃ hā putreti virāviṇīm //
Rasaprakāśasudhākara
RPSudh, 1, 14.2 tatrāgatā kūpamavekṣamāṇā nivartitā sā mahatā javena //
Rasādhyāya
RAdhy, 1, 111.2 niyamyo 'sau tataḥ samyak capalatvaṃ nivartayet //
Tantrāloka
TĀ, 8, 150.2 nivartitādhikārāśca devā mahati saṃsthitāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 78.2, 5.0 aniṣṭe'rthe vaśī sannayaṃ mano nivartayati yadi hyayaṃ vaśī na syāt na mano nivartayituṃ śaknuyāt //
ĀVDīp zu Ca, Śār., 1, 78.2, 5.0 aniṣṭe'rthe vaśī sannayaṃ mano nivartayati yadi hyayaṃ vaśī na syāt na mano nivartayituṃ śaknuyāt //
ĀVDīp zu Ca, Śār., 1, 100.2, 4.0 dhṛtirhi niyamātmiketi yasmād dhṛtirakāryaprasaktaṃ mano nivartayati svarūpeṇa tasmānmanoniyamaṃ kartumaśaktā dhṛtiḥ svakarmabhraṣṭā bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 3.0 iyaṃ cotpannā tṛṣṇā īpsite'rthe pravartayantī dviṣṭe ca nivartayantī pravṛttinivṛttiviṣayasya sukhaduḥkhahetutāmapekṣya sukhaduḥkhe janayatīti vākyārthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 48.2 divyena teṣām upalabhya hantā nivartanīyo nṛpasaṃniyuktaiḥ //
Rasakāmadhenu
RKDh, 1, 1, 12.1 lohair nivartito yastu taptakhalvaḥ sa ucyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 218, 42.1 nivartya karmaṇastasmāt pitṝn provāca pāṇḍava /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 9, 1, 3.0 śrūyamāṇaṃ prākṛtaṃ nāmadheyam anyasmin dravye prakṛtiṃ nivartayati //