Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Vātūlanāthasūtravṛtti
Caurapañcaśikā
Haribhaktivilāsa

Buddhacarita
BCar, 2, 46.1 kāle tataścārupayodharāyāṃ yaśodharāyāṃ svayaśodharāyām /
BCar, 3, 16.2 gatiṃ gurutvājjagṛhurviśālāḥ śroṇīrathāḥ pīnapayodharāśca //
BCar, 4, 35.2 suvarṇakalaśaprakhyāndarśayantyaḥ payodharān //
BCar, 8, 31.2 uvāca niśvāsacalatpayodharā vigāḍhaśokāśrudharā yaśodharā //
Mahābhārata
MBh, 1, 16, 36.23 ajarāmarāścārurūpāḥ pīnaśroṇipayodharāḥ /
MBh, 1, 96, 54.2 raktatuṅganakhopete pīnaśroṇipayodhare //
MBh, 1, 139, 17.6 vīkṣamāṇastadāpaśyat tanvīṃ pīnapayodharām /
MBh, 1, 155, 42.2 tāmratuṅganakhī subhrūścārupīnapayodharā /
MBh, 1, 214, 20.3 striyaśca vipulaśroṇyaścārupīnapayodharāḥ /
MBh, 2, 16, 44.1 te cābale pariglāne payaḥpūrṇapayodhare /
MBh, 3, 44, 32.1 mahākaṭitaṭaśroṇyaḥ kampamānaiḥ payodharaiḥ /
MBh, 3, 60, 31.1 tām ardhavastrasaṃvītāṃ pīnaśroṇipayodharām /
MBh, 3, 65, 10.1 pūrṇacandrānanāṃ śyāmāṃ cāruvṛttapayodharām /
MBh, 3, 146, 25.1 sapakṣam iva nṛtyantaṃ pārśvalagnaiḥ payodharaiḥ /
MBh, 3, 186, 66.2 kecit kiñjalkasaṃkāśāḥ kecit pītāḥ payodharāḥ //
MBh, 3, 265, 24.1 ityuktvā prārudat sītā kampayantī payodharau /
MBh, 4, 8, 11.1 sukeśī sustanī śyāmā pīnaśroṇipayodharā /
MBh, 13, 41, 4.1 ruciṃ ca rucirāpāṅgīṃ pīnaśroṇipayodharām /
MBh, 14, 54, 33.2 tadā marau bhaviṣyanti jalapūrṇāḥ payodharāḥ //
Rāmāyaṇa
Rām, Ār, 32, 18.1 tāṃ tu vistīrṇajaghanāṃ pīnottuṅgapayodharām /
Rām, Ār, 44, 19.2 maṇipravekābharaṇau rucirau te payodharau //
Rām, Ki, 17, 6.2 saṃdhyānugataparyantaḥ payodhara ivābhavat //
Rām, Ki, 29, 24.2 vimadā iva mātaṃgāḥ śāntavegāḥ payodharāḥ //
Rām, Su, 3, 29.2 ekākṣānekakarṇāṃśca calallambapayodharān //
Rām, Su, 13, 27.1 pūrṇacandrānanāṃ subhrūṃ cāruvṛttapayodharām /
Rām, Su, 15, 7.1 lambakarṇalalāṭāṃ ca lambodarapayodharām /
Rām, Su, 17, 3.1 ūrubhyām udaraṃ chādya bāhubhyāṃ ca payodharau /
Rām, Su, 22, 23.1 anyā tu vikaṭā nāma lambamānapayodharā /
Rām, Su, 22, 34.1 imāṃ hariṇalolākṣīṃ trāsotkampapayodharām /
Rām, Su, 45, 22.2 rathī rathaśreṣṭhatamaḥ kirañ śaraiḥ payodharaḥ śailam ivāśmavṛṣṭibhiḥ //
Rām, Utt, 7, 2.2 vṛto 'ñjanagirīvāsīd varṣamāṇaiḥ payodharaiḥ //
Saundarānanda
SaundĀ, 4, 41.1 chātodarīṃ pīnapayodharoruṃ sa sundarīṃ rukmadarīmivādreḥ /
SaundĀ, 6, 2.1 sā bharturabhyāgamanapratīkṣā gavākṣamākramya payodharābhyām /
Amaruśataka
AmaruŚ, 1, 30.1 sā bālā vayam apragalbhamanasaḥ sā strī vayaṃ kātarāḥ sā pīnonnatimatpayodharayugaṃ dhatte sakhedā vayam /
AmaruŚ, 1, 40.2 dattaḥ svedamucā payodharayuge nārghyo na kumbhāmbhasā svairevāvayavaiḥ priyasya viśatastanvyā kṛtaṃ maṅgalam //
AmaruŚ, 1, 51.1 iyamasau taralāyatalocanā gurusamunnatapīnapayodharā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 20.2 kṣāmaprasannavadanāṃ sphuracchroṇipayodharām //
AHS, Cikitsitasthāna, 7, 87.1 rahasi dayitām aṅke kṛtvā bhujāntarapīḍanāt pulakitatanuṃ jātasvedāṃ sakampapayodharām /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 65.1 athānandajanetrāmbusiktānanapayodharā /
BKŚS, 18, 361.2 praviśīrṇaḥ payaḥpūrṇaḥ payodhara ivāmbare //
BKŚS, 20, 60.2 ātmaśeṣaparastrīṇāṃ yena bhuktāḥ payodharāḥ //
BKŚS, 26, 3.1 kañcukaṃ muñcatas tasya mayā dṛṣṭaḥ payodharaḥ /
BKŚS, 26, 3.2 payodharāntarālakṣyaḥ śaśīva parimaṇḍalaḥ //
BKŚS, 26, 4.1 āsīc ca mama yoṣaiṣā yatas tuṅgapayodharā /
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 4, 18.3 tadākārasaṃpadāśāśṛṅkhalitahṛdayo yaḥ saṃbandhayogyaḥ sāhasiko ratimandire taṃ yakṣaṃ nirjitya tayā ekasakhīsametayā mṛgākṣyā saṃlāpāmṛtasukhamanubhūya kuśalī nirgamiṣyati tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādīti purajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt kathanīyam /
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
DKCar, 2, 2, 6.1 tamekadā kāmamañjarī nāmāṅgapurīvataṃsasthānīyā vārayuvatir aśrubindutārakitapayodharā sanirvedamabhyetya kīrṇaśikhaṇḍāstīrṇabhūmir abhyavandiṣṭa //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 144.1 tathā hi saṃnihitabālāndhakārā bhāsvanmūrtiśca puṇḍarīkamukhī hariṇalocanā ca bālātapaprabhādharā kumudahāsinī ca kalahaṃsasvanā samunnatapayodharā ca kamalakomalakarā himagiriśilāpṛthunitambā ca karabhorurvilambitagamanā ca amuktakumārabhāvā snigdhatārakā ceti //
Kirātārjunīya
Kir, 2, 21.1 kim avekṣya phalaṃ payodharān dhvanataḥ prārthayate mṛgādhipaḥ /
Kir, 4, 8.1 navātapālohitam āhitaṃ muhur mahāniveśau paritaḥ payodharau /
Kir, 4, 24.1 vipāṇḍubhir glānatayā payodharaiś cyutācirābhāguṇahemadāmabhiḥ /
Kir, 8, 3.1 nivṛttavṛttorupayodharaklamaḥ pravṛttainirhrādivibhūṣaṇāravaḥ /
Kir, 8, 19.2 payodhareṇorasi kācid unmanāḥ priyaṃ jaghānonnatapīvarastanī //
Kir, 8, 32.1 śilāghanair nākasadām uraḥsthalair bṛhanniveśaiś ca vadhūpayodharaiḥ /
Kir, 9, 23.1 dīpayann atha nabhaḥ kiraṇaughaiḥ kuṅkumāruṇapayodharagauraḥ /
Kumārasaṃbhava
KumSaṃ, 1, 11.2 na durvahaśroṇipayodharārtā bhindanti mandāṃ gatim aśvamukhyaḥ //
KumSaṃ, 5, 8.2 babandha bālāruṇababhru valkalaṃ payodharotsedhaviśīrṇasaṃhati //
KumSaṃ, 5, 24.1 sthitāḥ kṣaṇaṃ pakṣmasu tāḍitādharāḥ payodharotsedhanipātacūrṇitāḥ /
Kāmasūtra
KāSū, 2, 2, 9.1 prayojyaṃ sthitam upaviṣṭaṃ vā vijane kiṃcid gṛhṇatī payodhareṇa vidhyet /
KāSū, 2, 4, 29.1 paśyato yuvatiṃ dūrān nakhocchiṣṭapayodharām /
Kāvyādarśa
KāvĀ, 1, 84.1 payodharataṭotsaṅgalagnasaṃdhyātapāṃśukā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 218.2 anyathānupapattyaiva payodharabharasthiteḥ //
Kūrmapurāṇa
KūPur, 1, 22, 14.2 bhītaṃ prasannayā prāha vācā pīnapayodharā //
KūPur, 2, 37, 10.1 sampūrṇacandravadanaṃ pīnonnatapayodharam /
KūPur, 2, 43, 35.2 dhūmravarṇāstathā kecit kecit pītāḥ payodharāḥ //
Liṅgapurāṇa
LiPur, 1, 23, 39.2 tataścaiṣāṃ bhaviṣyanti catvāraste payodharāḥ //
Matsyapurāṇa
MPur, 116, 12.1 svajalodbhūtamātaṃgaramyakumbhapayodharām /
MPur, 120, 13.2 adṛśyata varārohā śvāsanṛtyatpayodharā //
MPur, 135, 16.1 anye payodharārāvāḥ payodharasamā babhuḥ /
MPur, 135, 16.1 anye payodharārāvāḥ payodharasamā babhuḥ /
MPur, 154, 553.1 taṃ dṛṣṭvā prasrutānalpasvādukṣīrapayodharā /
MPur, 173, 4.2 divyāstratūṇīradharaṃ payodharavināditam //
Suśrutasaṃhitā
Su, Śār., 4, 24.1 gṛhītagarbhāṇāmārtavavahānāṃ srotasāṃ vartmānyavarudhyante garbheṇa tasmād gṛhītagarbhāṇāmārtavaṃ na dṛśyate tatastadadhaḥ pratihatam ūrdhvamāgatamaparaṃ copacīyamānam aparetyabhidhīyate śeṣaṃ cordhvataram āgataṃ payodharāvabhipratipadyate tasmād garbhiṇyaḥ pīnonnatapayodharā bhavanti //
Su, Śār., 4, 24.1 gṛhītagarbhāṇāmārtavavahānāṃ srotasāṃ vartmānyavarudhyante garbheṇa tasmād gṛhītagarbhāṇāmārtavaṃ na dṛśyate tatastadadhaḥ pratihatam ūrdhvamāgatamaparaṃ copacīyamānam aparetyabhidhīyate śeṣaṃ cordhvataram āgataṃ payodharāvabhipratipadyate tasmād garbhiṇyaḥ pīnonnatapayodharā bhavanti //
Su, Utt., 39, 279.1 kuṅkumāgurudigdhāṅgyo ghanatuṅgapayodharāḥ /
Su, Utt., 39, 291.2 pelavakṣaumasaṃvītāś candanārdrapayodharāḥ //
Viṣṇupurāṇa
ViPur, 5, 20, 39.2 urastatāpa devakyāḥ snehasnutapayodharam //
ViPur, 6, 3, 32.2 dhūmravarṇā ghanāḥ kecit kecit pītāḥ payodharāḥ //
Viṣṇusmṛti
ViSmṛ, 99, 9.2 meghe tathā lambapayodhare ca śakrāyudhāḍhye ca taḍitprakāśe //
Śatakatraya
ŚTr, 2, 9.1 kuṅkumapaṅkakalaṅkitadehā gaurapayodharakampitahārā /
ŚTr, 2, 42.1 kāntety utpalalocaneti vipulaśroṇībharety unnamatpīnottuṅgapayodhareti samukhāmbhojeti subhrūr iti /
ŚTr, 2, 63.1 dhanyās ta eva dhavalāyatalocanānāṃ tāruṇyadarpaghanapīnapayodharāṇām /
ŚTr, 2, 92.2 unnatapīnapayodharabhārā prāvṛṭ tanute kasya na harṣam //
ŚTr, 3, 47.2 nārīpīnapayodharoruyugalaṃ svapne 'pi nāliṅgitaṃ mātuḥ kevalam eva yauvanavanacchede kuṭhārā vayam //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 6.1 payodharāścandanapaṅkacarcitās tuṣāragaurārpitahāraśekharāḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 11.1 payodharair bhīmagabhīranisvanais taḍidbhir udvejitacetaso bhṛśam /
ṚtuS, Dvitīyaḥ sargaḥ, 20.1 taḍillatāśakradhanurvibhūṣitāḥ payodharāstoyabharāvalambinaḥ /
ṚtuS, Caturthaḥ sargaḥ, 3.2 nitambabimbeṣu navaṃ dukūlaṃ tanvaṃśukaṃ pīnapayodhareṣu //
ṚtuS, Caturthaḥ sargaḥ, 18.2 saṃhṛṣyamāṇapulakorupayodharāntā abhyañjanaṃ vidadhati pramadāḥ suśobhāḥ //
ṚtuS, Pañcamaḥ sargaḥ, 9.1 payodharaiḥ kuṅkumarāgapiñjaraiḥ sukhopasevyairnavayauvanoṣmabhiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 30.1 tāḥ putram aṅkam āropya snehasnutapayodharāḥ /
BhāgPur, 3, 20, 30.1 anyonyaśleṣayottuṅganirantarapayodharām /
BhāgPur, 10, 5, 11.2 nandālayaṃ savalayā vrajatīrvirejur vyālolakuṇḍalapayodharahāraśobhāḥ //
Bhāratamañjarī
BhāMañj, 13, 1320.2 abhavallalanārūpaḥ pīnaśroṇipayodharaḥ //
Bījanighaṇṭu
BījaN, 1, 82.0 naṭo dhavānasaṃyukto naṭītīkṣṇapayodharaiḥ ṭaṃṭhaṃ //
Garuḍapurāṇa
GarPur, 1, 64, 8.1 yasyāstu romaśau pārśvau romaśau ca payodharau /
GarPur, 1, 69, 14.1 payodharākrāntivilambinamrair ghanair navair āvriyate 'ntarikṣam /
GarPur, 1, 114, 32.1 kūpodakaṃ vaṭacchāyā nārīṇāṃ ca payodharaḥ /
Gītagovinda
GītGov, 1, 30.1 padmāpayodharataṭīparirambhalagnakāśmīramudritam uraḥ madhusūdanasya /
GītGov, 1, 46.1 pīnapayodharabhāreṇa harim parirabhya sarāgam /
GītGov, 12, 6.2 viraham iva apanayāmi payodhararodhakam urasi dukūlam //
GītGov, 12, 20.1 kuru yadunandana candanaśiśiratareṇa kareṇa payodhare /
Kathāsaritsāgara
KSS, 3, 6, 88.1 tato gaurīniyuktānāṃ kṛttikānāṃ payodharān /
KSS, 4, 2, 5.1 vinīlapallavaśyāmamukhau sātha payodharau /
Kālikāpurāṇa
KālPur, 53, 28.2 caturbhujāṃ vivasanāṃ pīnonnatapayodharām //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 50.2 dhyānena tena hatakilbiṣacetanāste mātuḥ payodhararasaṃ na punaḥ pibanti //
Mukundamālā
MukMā, 1, 32.1 lāṭīnetrapuṭīpayodharaghaṭīrevātaṭīduṣkuṭīpāṭīradrumavarṇanena kavibhirmūḍhairdinaṃ nīyate /
Rasendracintāmaṇi
RCint, 2, 15.1 triguṇam iha rasendramekamaṃśaṃ kanakapayodharatārapaṅkajānām /
Rasārṇava
RArṇ, 2, 22.2 yasyāḥ payodharau devi tuṅgapīnau samāv ubhau //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 60.0 stanorasijavakṣojapayodharakucās tathā //
Skandapurāṇa
SkPur, 13, 81.1 haṃsanūpuraśabdāḍhyā samunnatapayodharā /
SkPur, 13, 103.2 īṣat samudbhinnapayodharāgrā nāryo yathā ramyatamā babhūvuḥ //
SkPur, 18, 8.1 athainaṃ cārusarvāṅgī pīnonnatapayodharā /
Smaradīpikā
Smaradīpikā, 1, 41.1 hastinī yathā sthūlākṛtiḥ sthūlapayodharā ca sthūlādharā sthūlanitambabimbā /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 8.1, 2.0 mūlādhārapayodharādhāraprathitākṛtrimarasatritayābhoge sati anicchocchalitaṃ niṣkāmatayā prollasitaṃ vigatabandhaṃ virahitabhedaprathātmakasaṃsārāvagrahaṃ śāntacitrobhayavidhabrahmasvarūpasamuttīrṇaṃ kim api niruttaraprakṛṣṭatarāmarśasaṃvitsvabhāvaṃ paraṃ brahmaiva satatam anastamitasthityā vijṛmbhata ity arthaḥ //
VNSūtraV zu VNSūtra, 8.1, 5.0 payodharas tu payaḥ samastāpyāyakatvāt sarvāśrayasaṃvitsvarūpaṃ tad eva dhārayati sthitipraroham avalambayati yaḥ spanda ādyonmeṣa eva sarvapadārthāvabhāsanāt sthitirūpaḥ //
Caurapañcaśikā
CauP, 1, 3.1 adyāpi tāṃ yadi punaḥ kamalāyatākṣīṃ paśyāmi pīvarapayodharabhārakhinnām /
CauP, 1, 13.2 vastrāñcalaskhalatacārupayodharāntaṃ dantacchadaṃ daśanakhaṇḍanamaṇḍanaṃ ca //
CauP, 1, 40.2 paśye tavātmani navīnapayodharābhyāṃ kṣīṇāṃ vapur yadi vinaśyati no na doṣaḥ //
Haribhaktivilāsa
HBhVil, 3, 121.3 dhyānena tena hata kilbiṣacetanās te mātuḥ payodhararasaṃ na punaḥ pibanti //