Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Garuḍapurāṇa
Gheraṇḍasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 1, 56.1 tataśca tathāgataraśmijālānniścārya imāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 10, 15.2 tatra bodhisattvādhisthānena teṣāṃ dārakāṇāṃ mātṛkāṃ vācayatāṃ yadā akāraṃ parikīrtayanti sma tadā anityaḥ sarvasaṃskāraśabdo niścarati sma /
LalVis, 10, 15.3 ākāre parikīrtyamāne ātmaparahitaśabdo niścarati sma /
LalVis, 10, 15.13 aḥkāre astaṃgamanaśabdo niścarati sma /
LalVis, 10, 15.47 kṣakāre parikīrtyamāne kṣaṇaparyantābhilāpyasarvadharmaśabdo niścarati sma //
LalVis, 10, 16.1 iti hi bhikṣavasteṣāṃ dārakāṇāṃ mātṛkāṃ vācayatāṃ bodhisattvānubhāvenaiva pramukhānyasaṃkhyeyāni dharmamukhaśatasahasrāṇi niścaranti sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 144.8 imāni catvāri dharmamukhānyāmukhīkṛtya bodhisattvaḥ sarvasyāntaḥpurasya paripācanārthaṃ tasyāṃ velāyāṃ tathārūpamṛddhyabhisaṃskāramabhisaṃskaroti sma yathārūpeṇa ṛddhyabhisaṃskāreṇābhisaṃskṛtena tebhyaḥ saṃgītirutebhyo bodhisattvānubhāvenemānyevaṃrūpāṇi dharmamukhaśatasahasrāṇi niścaranti sma /
Mahābhārata
MBh, 1, 38, 30.4 vāto 'pi niścaraṃstatra praveśe vinivāryate //
MBh, 1, 136, 18.4 niścerur vaṭamūle te nidrāmudritalocanāḥ /
MBh, 1, 218, 3.1 na ca sma kiṃcic chaknoti bhūtaṃ niścarituṃ tataḥ /
MBh, 1, 218, 21.2 utsṛjanto viṣaṃ ghoraṃ niścerur jvalitānanāḥ /
MBh, 1, 219, 24.1 na ca sma kiṃcic chaknoti bhūtaṃ niścarituṃ tataḥ /
MBh, 3, 261, 50.2 niścerur dahyato rātrau vṛkṣasyeva svarandhrataḥ //
MBh, 5, 144, 1.2 tataḥ sūryānniścaritāṃ karṇaḥ śuśrāva bhāratīm /
MBh, 6, 3, 20.1 niścerur apidhānebhyaḥ khaḍgāḥ prajvalitā bhṛśam /
MBh, 6, BhaGī 6, 26.1 yato yato niścarati manaścañcalamasthiram /
MBh, 6, 41, 102.1 sādhu sādhviti sarvatra niśceruḥ stutisaṃhitāḥ /
MBh, 6, 96, 13.1 śarāśca niśitāḥ pītā niścaranti sma saṃyuge /
MBh, 7, 7, 19.1 athāsya bahuśo bāṇā niścarantaḥ sahasraśaḥ /
MBh, 8, 26, 34.1 niścaranto vyadṛśyanta sūryāt sapta mahāgrahāḥ /
MBh, 8, 40, 15.2 sāyakāś caiva dṛśyante niścarantaḥ samantataḥ //
MBh, 12, 240, 12.2 niścaradbhir yathāyogam udāsīnair yadṛcchayā //
Rāmāyaṇa
Rām, Yu, 55, 79.2 aṅgāramiśrāḥ kruddhasya mukhānniścerur arciṣaḥ //
Rām, Yu, 88, 3.1 tataḥ śūlāni niścerur gadāśca musalāni ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 12, 11.2 saśabdo niścared vāyur viḍ baddhā mūtram alpakam //
AHS, Nidānasthāna, 14, 3.1 dūṣayanti ślathīkṛtya niścarantas tato bahiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 74.2 niśvāso 'sya mayā ghrātaḥ śanakair niścarann iti //
BKŚS, 20, 15.1 ity uktvā niścarantībhir jvālāmālābhir ānanāt /
Daśakumāracarita
DKCar, 1, 5, 24.3 tadanu viṣamaṃ viṣamulbaṇaṃ vamantaḥ phaṇālaṃkaraṇā ratnarājinīrājitarājamandirābhogā bhogino bhayaṃ janayanto niśceruḥ /
Divyāvadāna
Divyāv, 3, 35.0 dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti akliṣṭāni vāsāṃsi saṃkliśyanti amlānāni mālyāni mlāyante daurgandhaṃ mukhānniścarati ubhābhyāṃ kakṣābhyāṃ svedaḥ pragharati sve cāsane dhṛtiṃ na labhate //
Divyāv, 12, 323.1 tejodhātusamāpannasya buddhasya bhagavato vividhānyarcīṃṣi kāyānniścaranti tadyathā nīlapītāni lohitānyavadātāni mañjiṣṭhāni sphaṭikavarṇāni //
Kirātārjunīya
Kir, 15, 46.2 gāṇḍīvadhanvanaḥ khebhyo niścacāra hutāśanaḥ //
Matsyapurāṇa
MPur, 150, 97.1 prathamaṃ kārmukāttasya niścerurdhūmarājayaḥ /
MPur, 153, 91.1 saṃdhyamāne tatastvāṣṭre niśceruḥ pāvakārciṣaḥ /
MPur, 153, 115.1 tataḥ siṃhasahasrāṇi niścerurmantratejasā /
Suśrutasaṃhitā
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
Garuḍapurāṇa
GarPur, 1, 164, 3.1 dūṣayanti ca saṃśoṣya niścarantastato bahiḥ /
Gheraṇḍasaṃhitā
GherS, 4, 2.1 yato yato niścarati manaś cañcalam asthiram /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 15.1 atha khalu tasyāṃ velāyāṃ bhagavato bhrūvivarāntarād ūrṇākośād ekā raśmirniścaritā //
SDhPS, 1, 120.1 atha khalu tasyāṃ velāyāṃ tasya bhagavataścandrasūryapradīpasya tathāgatasya bhrūvivarāntarādūrṇākośādekā raśmirniścaritā //
SDhPS, 5, 198.1 pañcayojanamātraṃ tu yaḥ śabdo niścarediha /
SDhPS, 11, 6.1 tasmācca ratnastūpādevaṃrūpaḥ śabdo niścarati sma /
SDhPS, 18, 12.1 punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ pareṣāṃ ca saṃśrāvayamānas tair dvādaśabhiḥ śrotraguṇaśataiḥ samanvāgataḥ ye trisāhasramahāsāhasrāyāṃ lokadhātau vividhāḥ śabdā niścaranti yāvadavīcirmahānirayo yāvacca bhavāgraṃ sāntarbahis tadyathā /
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 100.1 madhuraścāsya valgumanojñasvaro gambhīro niścariṣyati hṛdayaṃgamaḥ premaṇīyaḥ //
SDhPS, 18, 119.1 evaṃ manojñastasya gambhīro dharmaśabdo niścariṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 18, 2.1 tato mukhāt tasya ghanā maholbaṇā niścerurindrāyudhatulyarūpāḥ /