Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 8, 3.1 sa niścitāṃ matiṃ kṛtvā yaṣṭavyam iti buddhimān /
Rām, Bā, 36, 24.2 daduḥ putro 'yam asmākaṃ sarvāsām iti niścitāḥ //
Rām, Bā, 37, 23.2 sagarasya naraśreṣṭha yajeyam iti niścitā //
Rām, Bā, 44, 17.1 tato niścitya mathanaṃ yoktraṃ kṛtvā ca vāsukim /
Rām, Bā, 56, 9.1 evaṃ niścitya manasā bhūya eva mahātapāḥ /
Rām, Ay, 1, 33.2 niścitya sacivaiḥ sārdhaṃ yuvarājam amanyata //
Rām, Ay, 21, 25.1 tathā hi rāmaṃ vanavāsaniścitaṃ samīkṣya devī parameṇa cetasā /
Rām, Ay, 24, 18.1 ananyabhāvām anuraktacetasaṃ tvayā viyuktāṃ maraṇāya niścitām /
Rām, Ay, 28, 15.1 sa suhṛjjanam āmantrya vanavāsāya niścitaḥ /
Rām, Ay, 94, 57.2 niścitānām anārambhaṃ mantrasyāparirakṣaṇam //
Rām, Ār, 15, 36.1 niścitāpi hi me buddhir vanavāse dṛḍhavratā /
Rām, Ār, 35, 22.3 hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartum arhasi //
Rām, Ār, 38, 7.1 evaṃ me niścitā buddhir hṛdi mārīca vartate /
Rām, Ki, 28, 6.2 niścitārtho 'rthatattvajñaḥ kāladharmaviśeṣavit //
Rām, Ki, 28, 32.1 harīṃś ca vṛddhān upayātu sāṅgado bhavān mamājñām adhikṛtya niścitām /
Rām, Ki, 30, 39.1 prasādayitvā sugrīvaṃ vacanaiḥ sāmaniścitaiḥ /
Rām, Ki, 31, 2.1 sacivān abravīd vākyaṃ niścitya gurulāghavam /
Rām, Ki, 43, 1.2 sa hi tasmin hariśreṣṭhe niścitārtho 'rthasādhane //
Rām, Ki, 43, 8.1 sarvathā niścitārtho 'yaṃ hanūmati harīśvaraḥ /
Rām, Ki, 59, 7.2 dakṣiṇasyodadhestīre vindhyo 'yam iti niścitaḥ //
Rām, Ki, 64, 19.2 nivartane tu me śaktiḥ syānna veti na niścitam //
Rām, Su, 1, 94.2 madhye lavaṇatoyasya vighno 'yam iti niścitaḥ //
Rām, Su, 2, 38.1 arthānarthāntare buddhir niścitāpi na śobhate /
Rām, Su, 9, 3.3 anyeyam iti niścitya pānabhūmau cacāra saḥ //
Rām, Su, 9, 37.2 niścitaikāntacittasya kāryaniścayadarśinī //
Rām, Su, 28, 38.1 arthānarthāntare buddhir niścitāpi na śobhate /
Rām, Su, 46, 6.2 na tvāṃ samāsādya raṇāvamarde manaḥ śramaṃ gacchati niścitārtham //
Rām, Su, 46, 43.1 sa niścitārthaḥ paravīrahantā samīkṣyakārī vinivṛttaceṣṭaḥ /
Rām, Su, 46, 45.2 kautūhalānmāṃ yadi rākṣasendro draṣṭuṃ vyavasyed iti niścitārthaḥ //
Rām, Su, 50, 4.1 niścitārthastataḥ sāmnāpūjya śatrujidagrajam /
Rām, Su, 50, 8.1 kathaṃ ca dharmārthavinītabuddhiḥ parāvarapratyayaniścitārthaḥ /
Rām, Su, 56, 87.1 uttaraṃ punar evāha niścitya manasā tadā /
Rām, Su, 59, 6.2 sarve rāmapratīkāre niścitārthā manasvinaḥ //
Rām, Su, 62, 39.1 niścitārthaṃ tatastasmin sugrīvaṃ pavanātmaje /
Rām, Yu, 6, 10.1 guṇadoṣāv aniścitya tyaktvā daivavyapāśrayam /
Rām, Yu, 11, 34.1 śarabhastvatha niścitya sārthaṃ vacanam abravīt /
Rām, Yu, 25, 11.1 yadi nāma kathā tasya niścitaṃ vāpi yad bhavet /
Rām, Yu, 31, 48.2 saṃmantrya mantribhiḥ sārdhaṃ niścitya ca punaḥ punaḥ //
Rām, Yu, 57, 36.1 maraṇaṃ vāpi niścitya śatrūṇāṃ vā parājayam /
Rām, Yu, 60, 6.1 imāṃ pratijñāṃ śṛṇu śakraśatroḥ suniścitāṃ pauruṣadaivayuktām /
Rām, Yu, 101, 32.1 prāptavyaṃ tu daśāyogānmayaitad iti niścitam /
Rām, Utt, 43, 1.1 visṛjya tu suhṛdvargaṃ buddhyā niścitya rāghavaḥ /
Rām, Utt, 48, 5.1 teṣāṃ tad vacanaṃ śrutvā buddhyā niścitya dharmavit /