Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 2, 40.1 ekaśrutadharatvena māṃ niścitya kathāmimām /
KSS, 1, 4, 18.1 vivāhe niścite gatvā vyāḍirānayati sma tām /
KSS, 1, 4, 97.1 iti niścitya nandasya bhūpateḥ kaṭakaṃ vayam /
KSS, 1, 4, 107.2 niścityaitatsa tatkālaṃ śavānsarvānadāhayat //
KSS, 1, 4, 134.2 ityuktvaiva sa tatkālaṃ tapase niścito yayau //
KSS, 1, 5, 5.1 niścityaitanmayābhyarthya rājānaṃ so 'ndhakūpataḥ /
KSS, 1, 5, 41.1 iti niścitya so 'bhyetya rājñaḥ kopamakāraṇam /
KSS, 1, 6, 80.2 niścityeti śiraśchettuṃ mayā śastramagṛhyata //
KSS, 1, 7, 24.2 tapase niścito draṣṭumāgato vindhyavāsinīm //
KSS, 2, 2, 186.1 niścityaitacca tāṃ kanyāṃ gṛhītvā yayatustataḥ /
KSS, 2, 5, 14.1 sā ca tatpratipadyaiva niścitya gamanaṃ prati /
KSS, 3, 1, 96.1 mayaitanniścitaṃ sarvaṃ kāryāṇi ca mahībhṛtām /
KSS, 3, 1, 104.1 ityetanniścitamateḥ śrutvā yaugandharāyaṇāt /
KSS, 3, 1, 127.1 niścite gamane 'nyedyurlagne ca parikalpite /
KSS, 3, 3, 79.1 iti niścitya gatvā ca dattvāsmai ratnamuttamam /
KSS, 3, 4, 49.1 mantriṇo 'pyutsavaṃ cakrurjayaṃ niścitya bhūpateḥ /
KSS, 4, 1, 58.1 iti niścitya putrasya kṛte vavre sa bhūpatiḥ /
KSS, 5, 1, 89.1 iti niścitya kṛtvā ca mithaḥ kartavyasaṃvidam /
KSS, 5, 2, 142.2 niścitāśā sthitāsmīha citārohe sahāmunā //
KSS, 5, 3, 237.2 iti niścitya sa yayau rātrau pitṛvanaṃ tataḥ //