Occurrences

Muṇḍakopaniṣad
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Gaṇakārikā
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabindu
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śāktavijñāna
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Muṇḍakopaniṣad
MuṇḍU, 3, 2, 6.1 vedāntavijñānasuniścitārthāḥ saṃnyāsayogādyatayaḥ śuddhasattvāḥ /
Arthaśāstra
ArthaŚ, 1, 15, 19.1 anupalabdhasya jñānam upalabdhasya niścitabalādhānam arthadvaidhasya saṃśayacchedanam ekadeśadṛṣṭasya śeṣopalabdhir iti mantrisādhyam etat //
ArthaŚ, 2, 10, 4.1 so 'vyagramanā rājñaḥ saṃdeśaṃ śrutvā niścitārthaṃ lekhaṃ vidadhyāt deśaiśvaryavaṃśanāmadheyopacāram īśvarasya deśanāmadheyopacāram anīśvarasya //
Buddhacarita
BCar, 7, 54.1 tadbuddhireṣā yadi niścitā te tūrṇaṃ bhavān gacchatu vindhyakoṣṭham /
BCar, 9, 73.2 avetya tattvaṃ tapasā śamena ca svayaṃ grahīṣyāmi yadatra niścitam //
BCar, 12, 121.2 na sasvanurvanataravo 'nilāhatāḥ kṛtāsane bhagavati niścitātmani //
BCar, 13, 11.1 athādya nottiṣṭhasi niścitātman bhava sthiro mā vimucaḥ pratijñām /
Carakasaṃhitā
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 25, 27.1 vādān saprativādān hi vadanto niścitāniva /
Mahābhārata
MBh, 1, 38, 28.1 niścitya mantribhiścaiva sahito mantratattvavit /
MBh, 1, 43, 18.1 iti niścitya manasā jaratkārur bhujaṃgamā /
MBh, 1, 46, 34.5 muhūrtam iva ca dhyātvā niścitya manasā nṛpaḥ /
MBh, 1, 46, 35.2 niściteyaṃ mama matir yā vai tāṃ me nibodhata //
MBh, 1, 68, 1.8 adya śvo vā paraśvo vā samāyāntīti niścitā /
MBh, 1, 68, 69.17 akārṣīstvāśrame vāsaṃ dharmakāmārthaniścitam /
MBh, 1, 74, 6.9 tasyaitānyapayāsyanti krodhaśīlasya niścitam //
MBh, 1, 77, 9.1 rājñā putraphalaṃ deyam iti me niścitā matiḥ /
MBh, 1, 98, 5.1 pāṇigrāhasya tanaya iti vedeṣu niścitam /
MBh, 1, 99, 46.3 ahaṃ tvām adya vakṣyāmi buddhyā niścitya bhāmini /
MBh, 1, 114, 24.3 dharmaṃ balaṃ ca niścitya yathā syād iti bhārata /
MBh, 1, 127, 5.1 taṃ dṛṣṭvā sūtaputro 'yam iti niścitya pāṇḍavaḥ /
MBh, 1, 128, 8.1 evam uktvā prahasyainaṃ niścitya punar abravīt /
MBh, 1, 140, 7.3 hiṃsituṃ śaknuyād rakṣa iti me niścitā matiḥ /
MBh, 1, 149, 15.2 mokṣayiṣyati cātmānam iti me niścitā matiḥ //
MBh, 1, 163, 3.2 ityuktaḥ savitā tena dadānītyeva niścitaḥ /
MBh, 1, 169, 10.1 taṃ tathā niścitātmānaṃ mahātmānaṃ mahātapāḥ /
MBh, 1, 176, 9.5 iti niścitya manasā kāritaṃ lakṣyam uttamam /
MBh, 1, 192, 22.5 nityo 'yaṃ niścitaḥ kṣattaḥ satyaṃ satyena te śape /
MBh, 1, 199, 7.3 prāptakālaṃ mahābāhuḥ sā buddhir niścitā mama //
MBh, 1, 205, 13.2 aśrupramārjanaṃ tasya kartavyam iti niścitaḥ //
MBh, 2, 12, 23.3 sarvaistair niścitamatiḥ kāla ityeva bhārata //
MBh, 2, 13, 68.2 evaṃ gate mamācakṣva svayaṃ niścitya hetubhiḥ //
MBh, 2, 21, 1.2 tatastaṃ niścitātmānaṃ yuddhāya yadunandanaḥ /
MBh, 2, 33, 5.2 akṛśāṃśca kṛśāṃścakrur hetubhiḥ śāstraniścitaiḥ //
MBh, 2, 33, 27.2 tato bhīṣmaḥ śāṃtanavo buddhyā niścitya bhārata /
MBh, 2, 45, 48.1 duryodhanasya śāntyartham iti niścitya bhūmipaḥ /
MBh, 3, 5, 17.1 idaṃ tvidānīṃ kuta eva niścitaṃ teṣām arthe pāṇḍavānāṃ yad āttha /
MBh, 3, 15, 17.2 niścitya manasā rājan vadhāyāsya mano dadhe //
MBh, 3, 22, 20.2 baladevamukhāḥ sarve iti me niścitā matiḥ //
MBh, 3, 22, 30.1 tato mamāsīn manasi māyeyam iti niścitam /
MBh, 3, 30, 23.2 śreyān svadharmānapago na kruddha iti niścitam //
MBh, 3, 30, 48.2 niścitaṃ me sadaivaitat purastād api bhāmini //
MBh, 3, 33, 15.2 daivena vidhinā pārtha tad daivam iti niścitam //
MBh, 3, 34, 65.2 bṛhantaṃ dharmam āpnoti sa buddha iti niścitaḥ //
MBh, 3, 35, 9.2 anyāṃś carethās tāvato'bdāṃstatas tvaṃ niścitya tat pratijānīhi pārtha //
MBh, 3, 37, 12.2 prāṇāṃstyakṣyanti saṃgrāme iti me niścitā matiḥ //
MBh, 3, 69, 8.1 iti niścitya manasā bāhuko dīnamānasaḥ /
MBh, 3, 77, 6.1 punaḥ pravartatāṃ dyūtam iti me niścitā matiḥ /
MBh, 3, 119, 15.2 vane smaran vāsam imaṃ sughoraṃ śeṣaṃ na kuryād iti niścitaṃ me //
MBh, 3, 123, 19.2 niścitya manasā buddhyā devī vavre svakaṃ patim //
MBh, 3, 131, 11.1 virodhiṣu mahīpāla niścitya gurulāghavam /
MBh, 3, 176, 7.1 asatyo vikramo nṝṇām iti me niścitā matiḥ /
MBh, 3, 190, 55.1 manasā niścitya māsi pūrṇe śiṣyam abravīt /
MBh, 3, 198, 90.3 śiṣṭācārā mahātmāno yeṣāṃ dharmaḥ suniścitaḥ //
MBh, 3, 213, 49.1 kāmasaṃtaptahṛdayo dehatyāge suniścitaḥ /
MBh, 3, 218, 17.2 dvidhābhūteṣu lokeṣu niściteṣvāvayos tathā /
MBh, 3, 221, 59.2 āsīcca niścitaṃ teṣāṃ jitam asmābhir ityuta //
MBh, 3, 227, 14.1 aham apyadya niścitya gamanāyetarāya vā /
MBh, 3, 239, 13.1 niściteyaṃ mama matiḥ sthitā prāyopaveśane /
MBh, 3, 243, 24.2 niścitya manasā vīro dattabhuktaphalaṃ dhanam //
MBh, 3, 246, 25.2 manasaścendriyāṇāṃ cāpyaikāgryaṃ niścitaṃ tapaḥ //
MBh, 3, 261, 52.1 sa niścitya tataḥ kṛtyaṃ svasāram upasāntvya ca /
MBh, 5, 7, 26.2 iti me niścitā buddhir vāsudevam avekṣya ha //
MBh, 5, 33, 24.1 niścitya yaḥ prakramate nāntar vasati karmaṇaḥ /
MBh, 5, 77, 4.1 tad idaṃ niścitaṃ buddhyā pūrvair api mahātmabhiḥ /
MBh, 5, 86, 4.2 na tat kuryād budhaḥ kāryam iti me niścitā matiḥ //
MBh, 5, 90, 7.1 ekaḥ karṇaḥ parāñ jetuṃ samartha iti niścitam /
MBh, 5, 113, 1.3 vimṛśyāvahito rājā niścitya ca punaḥ punaḥ //
MBh, 5, 142, 26.1 iti kuntī viniścitya kāryaṃ niścitam uttamam /
MBh, 5, 154, 30.1 dhruvo jayaḥ pāṇḍavānām iti me niścitā matiḥ /
MBh, 5, 175, 23.2 niścitya visasarjemāṃ satyavatyā mate sthitaḥ //
MBh, 5, 176, 31.2 uvāca tāṃ varārohāṃ niścityārthaviniścayam //
MBh, 5, 177, 19.2 haniṣyāmyenam udriktam iti me niścitā matiḥ //
MBh, 5, 186, 26.2 tyajeyaṃ śāśvataṃ dharmam iti me niścitā matiḥ //
MBh, 5, 189, 4.1 asmadvadhārthaṃ niścitya tapo ghoraṃ samāsthitaḥ /
MBh, 5, 190, 7.2 satyaṃ bhavati tad vākyam iti me niścitā matiḥ //
MBh, 5, 191, 15.1 iti niścitya tattvena samitraḥ sabalānugaḥ /
MBh, 6, 4, 33.1 parasparajñāḥ saṃhṛṣṭā vyavadhūtāḥ suniścitāḥ /
MBh, 6, 12, 35.2 sarvakāmasamāyuktāḥ śūrā dharmārthaniścitāḥ /
MBh, 6, BhaGī 3, 2.2 tadekaṃ vada niścitya yena śreyo 'hamāpnuyām //
MBh, 6, BhaGī 16, 11.2 kāmopabhogaparamā etāvaditi niścitāḥ //
MBh, 6, BhaGī 18, 6.2 kartavyānīti me pārtha niścitaṃ matamuttamam //
MBh, 6, 107, 54.2 kathaṃ bhīṣmaṃ paro hanyād iti niścitya bhārata //
MBh, 7, 4, 12.1 sa satyasaṃgaro bhūtvā mamedam iti niścitam /
MBh, 7, 53, 28.2 aviṣahyatamā hyete niścitāḥ pārtha ṣaḍ rathāḥ /
MBh, 7, 87, 3.1 niścitya bahudhaivaṃ sa sātyakir yuddhadurmadaḥ /
MBh, 7, 102, 18.1 prāptakālaṃ subalavanniścitya bahudhā hi me /
MBh, 7, 102, 24.1 evaṃ niścitya manasā dharmaputro yudhiṣṭhiraḥ /
MBh, 7, 165, 9.2 abhyadravata vegena martavyam iti niścitaḥ //
MBh, 8, 37, 37.2 martavyam iti niścitya jayaṃ vāpi nivartanam //
MBh, 9, 1, 6.1 sa samāśvāsyamāno 'pi hetubhiḥ śāstraniścitaiḥ /
MBh, 9, 4, 47.2 sarve suniścitā yoddhum udagramanaso 'bhavan //
MBh, 9, 41, 12.1 evaṃ niścitya bhagavān viśvāmitro mahāmuniḥ /
MBh, 9, 47, 3.2 bhartā me devarājaḥ syād iti niścitya bhāminī //
MBh, 9, 49, 60.1 iti niścitya manasā devalo rājasattama /
MBh, 10, 3, 14.1 niścitya tu yathāprajñaṃ yāṃ matiṃ sādhu paśyati /
MBh, 10, 3, 15.1 sarvo hi puruṣo bhoja sādhvetad iti niścitaḥ /
MBh, 10, 4, 31.3 iti me niścitā buddhir eṣā sādhumatā ca me //
MBh, 12, 32, 3.2 brāhmaṇeṣu ca yo dharmaḥ sa nityo vedaniścitaḥ //
MBh, 12, 56, 15.2 pauruṣaṃ hi paraṃ manye daivaṃ niścityam ucyate //
MBh, 12, 56, 35.1 durgeṣu ca mahārāja ṣaṭsu ye śāstraniścitāḥ /
MBh, 12, 60, 49.1 tāni yaḥ saṃvijānāti jñānaniścayaniścitaḥ /
MBh, 12, 62, 10.1 kālasaṃcoditaḥ kālaḥ kālaparyāyaniścitaḥ /
MBh, 12, 72, 2.2 samāsenaiva te tāta dharmān vakṣyāmi niścitān /
MBh, 12, 103, 20.1 parasparajñāḥ saṃhṛṣṭāstyaktaprāṇāḥ suniścitāḥ /
MBh, 12, 106, 24.1 ete cānye ca bahavo dambhayogāḥ suniścitāḥ /
MBh, 12, 110, 2.2 tayoḥ kim ācared rājan puruṣo dharmaniścitaḥ //
MBh, 12, 128, 26.1 kṣatriye saṃśayaḥ kaḥ syād ityetanniścitaṃ sadā /
MBh, 12, 135, 8.2 na tu kāryā tvarā yāvad iti me niścitā matiḥ //
MBh, 12, 137, 66.1 niścitaścārthaśāstrajñair aviśvāsaḥ sukhodayaḥ /
MBh, 12, 139, 33.1 aho kṛcchraṃ mayā prāptam iti niścitya kauśikaḥ /
MBh, 12, 142, 40.2 niścitā khalu me buddhir atithipratipūjane //
MBh, 12, 151, 13.1 atha niścitya manasā śalmalir vātakāritam /
MBh, 12, 151, 19.1 tato niścitya manasā śalmaliḥ kṣubhitastadā /
MBh, 12, 161, 41.1 niḥsaṃśayaṃ niścitadharmaśāstrāḥ sarve bhavanto viditapramāṇāḥ /
MBh, 12, 212, 51.2 nikhilam abhisamīkṣya niścitārthaṃ paramasukhī vijahāra vītaśokaḥ //
MBh, 12, 215, 7.1 ātmaniḥśreyasajñāne dhīraṃ niścitaniścayam /
MBh, 12, 215, 13.1 iti saṃcoditastena dhīro niścitaniścayaḥ /
MBh, 12, 215, 23.1 svabhāvād eva tat sarvam iti me niścitā matiḥ /
MBh, 12, 217, 31.2 evaṃ me niścitā buddhiḥ śāstustiṣṭhāmyahaṃ vaśe //
MBh, 12, 258, 16.2 pitā yad āha dharmaḥ sa vedeṣvapi suniścitaḥ //
MBh, 12, 267, 34.1 tatra naivānutapyante prājñā niścitaniścayāḥ /
MBh, 12, 287, 17.1 na dharmakālaḥ puruṣasya niścito na cāpi mṛtyuḥ puruṣaṃ pratīkṣate /
MBh, 12, 314, 16.1 so 'mṛṣyamāṇastad vākyaṃ samuddharaṇaniścitaḥ /
MBh, 12, 318, 48.1 tato muhūrtaṃ saṃcintya niścitāṃ gatim ātmanaḥ /
MBh, 12, 318, 50.2 sarvasaṅgān parityajya niścitāṃ manaso gatim //
MBh, 12, 319, 10.2 antarikṣacaraḥ śrīmān vyāsaputraḥ suniścitaḥ //
MBh, 12, 326, 64.2 kapilaṃ prāhur ācāryāḥ sāṃkhyaniścitaniścayāḥ //
MBh, 12, 330, 30.2 kapilaṃ prāhur ācāryāḥ sāṃkhyā niścitaniścayāḥ //
MBh, 12, 336, 64.2 sāttvikaḥ puruṣavyāghra bhavenmokṣārthaniścitaḥ //
MBh, 12, 336, 68.2 sāttvikastu sa vijñeyo bhavenmokṣe ca niścitaḥ //
MBh, 13, 10, 34.1 atharvavede vede ca babhūvarṣiḥ suniścitaḥ /
MBh, 13, 14, 162.2 tat sarvaṃ bhagavān eva iti me niścitā matiḥ //
MBh, 13, 23, 18.3 kiṃ niścitaṃ bhavet tatra tanme brūhi pitāmaha //
MBh, 13, 23, 19.3 ārjavaṃ caiva rājendra niścitaṃ dharmalakṣaṇam //
MBh, 13, 40, 54.1 iti niścitya manasā rakṣāṃ prati sa bhārgavaḥ /
MBh, 13, 50, 12.1 niṣādā bahavastatra matsyoddharaṇaniścitāḥ /
MBh, 13, 50, 12.3 abhyāyayuśca taṃ deśaṃ niścitā jālakarmaṇi //
MBh, 13, 90, 42.2 niścitāḥ sarvadharmajñāstān devā brāhmaṇān viduḥ //
MBh, 13, 96, 15.1 te niścitāstatra maharṣayastu saṃmanyanto dharmam evaṃ narendra /
MBh, 13, 126, 25.2 ṛṣayo vaktum arhanti niścitārthaṃ tapodhanāḥ //
MBh, 14, 43, 33.2 niścitya grahaṇaṃ nityam avyaktaṃ nātra saṃśayaḥ //
MBh, 14, 47, 1.2 saṃnyāsaṃ tapa ityāhur vṛddhā niścitadarśinaḥ /
MBh, 14, 63, 13.2 iti niścitya viprendrāḥ kriyatāṃ yad anantaram //
MBh, 14, 70, 22.3 tvaṃ gatiḥ sarvabhūtānām iti me niścitā matiḥ //
MBh, 15, 22, 29.1 iti sā niścitaivātha vanavāsakṛtakṣaṇā /
Rāmāyaṇa
Rām, Bā, 8, 3.1 sa niścitāṃ matiṃ kṛtvā yaṣṭavyam iti buddhimān /
Rām, Bā, 36, 24.2 daduḥ putro 'yam asmākaṃ sarvāsām iti niścitāḥ //
Rām, Bā, 37, 23.2 sagarasya naraśreṣṭha yajeyam iti niścitā //
Rām, Bā, 44, 17.1 tato niścitya mathanaṃ yoktraṃ kṛtvā ca vāsukim /
Rām, Bā, 56, 9.1 evaṃ niścitya manasā bhūya eva mahātapāḥ /
Rām, Ay, 1, 33.2 niścitya sacivaiḥ sārdhaṃ yuvarājam amanyata //
Rām, Ay, 21, 25.1 tathā hi rāmaṃ vanavāsaniścitaṃ samīkṣya devī parameṇa cetasā /
Rām, Ay, 24, 18.1 ananyabhāvām anuraktacetasaṃ tvayā viyuktāṃ maraṇāya niścitām /
Rām, Ay, 28, 15.1 sa suhṛjjanam āmantrya vanavāsāya niścitaḥ /
Rām, Ay, 94, 57.2 niścitānām anārambhaṃ mantrasyāparirakṣaṇam //
Rām, Ār, 15, 36.1 niścitāpi hi me buddhir vanavāse dṛḍhavratā /
Rām, Ār, 35, 22.3 hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartum arhasi //
Rām, Ār, 38, 7.1 evaṃ me niścitā buddhir hṛdi mārīca vartate /
Rām, Ki, 28, 6.2 niścitārtho 'rthatattvajñaḥ kāladharmaviśeṣavit //
Rām, Ki, 28, 32.1 harīṃś ca vṛddhān upayātu sāṅgado bhavān mamājñām adhikṛtya niścitām /
Rām, Ki, 30, 39.1 prasādayitvā sugrīvaṃ vacanaiḥ sāmaniścitaiḥ /
Rām, Ki, 31, 2.1 sacivān abravīd vākyaṃ niścitya gurulāghavam /
Rām, Ki, 43, 1.2 sa hi tasmin hariśreṣṭhe niścitārtho 'rthasādhane //
Rām, Ki, 43, 8.1 sarvathā niścitārtho 'yaṃ hanūmati harīśvaraḥ /
Rām, Ki, 59, 7.2 dakṣiṇasyodadhestīre vindhyo 'yam iti niścitaḥ //
Rām, Ki, 64, 19.2 nivartane tu me śaktiḥ syānna veti na niścitam //
Rām, Su, 1, 94.2 madhye lavaṇatoyasya vighno 'yam iti niścitaḥ //
Rām, Su, 2, 38.1 arthānarthāntare buddhir niścitāpi na śobhate /
Rām, Su, 9, 3.3 anyeyam iti niścitya pānabhūmau cacāra saḥ //
Rām, Su, 9, 37.2 niścitaikāntacittasya kāryaniścayadarśinī //
Rām, Su, 28, 38.1 arthānarthāntare buddhir niścitāpi na śobhate /
Rām, Su, 46, 6.2 na tvāṃ samāsādya raṇāvamarde manaḥ śramaṃ gacchati niścitārtham //
Rām, Su, 46, 43.1 sa niścitārthaḥ paravīrahantā samīkṣyakārī vinivṛttaceṣṭaḥ /
Rām, Su, 46, 45.2 kautūhalānmāṃ yadi rākṣasendro draṣṭuṃ vyavasyed iti niścitārthaḥ //
Rām, Su, 50, 4.1 niścitārthastataḥ sāmnāpūjya śatrujidagrajam /
Rām, Su, 50, 8.1 kathaṃ ca dharmārthavinītabuddhiḥ parāvarapratyayaniścitārthaḥ /
Rām, Su, 56, 87.1 uttaraṃ punar evāha niścitya manasā tadā /
Rām, Su, 59, 6.2 sarve rāmapratīkāre niścitārthā manasvinaḥ //
Rām, Su, 62, 39.1 niścitārthaṃ tatastasmin sugrīvaṃ pavanātmaje /
Rām, Yu, 6, 10.1 guṇadoṣāv aniścitya tyaktvā daivavyapāśrayam /
Rām, Yu, 11, 34.1 śarabhastvatha niścitya sārthaṃ vacanam abravīt /
Rām, Yu, 25, 11.1 yadi nāma kathā tasya niścitaṃ vāpi yad bhavet /
Rām, Yu, 31, 48.2 saṃmantrya mantribhiḥ sārdhaṃ niścitya ca punaḥ punaḥ //
Rām, Yu, 57, 36.1 maraṇaṃ vāpi niścitya śatrūṇāṃ vā parājayam /
Rām, Yu, 60, 6.1 imāṃ pratijñāṃ śṛṇu śakraśatroḥ suniścitāṃ pauruṣadaivayuktām /
Rām, Yu, 101, 32.1 prāptavyaṃ tu daśāyogānmayaitad iti niścitam /
Rām, Utt, 43, 1.1 visṛjya tu suhṛdvargaṃ buddhyā niścitya rāghavaḥ /
Rām, Utt, 48, 5.1 teṣāṃ tad vacanaṃ śrutvā buddhyā niścitya dharmavit /
Saundarānanda
SaundĀ, 3, 1.2 śrīmadabhayam anuraktajanaṃ sa vihāya niścitamanā vanaṃ yayau //
SaundĀ, 3, 19.2 niścitamatirasicandanayorna jagāma duḥkhasukhayośca vikriyām //
SaundĀ, 16, 49.1 kleśaprahāṇāya ca niścitena kālo 'bhyupāyaśca parīkṣitavyaḥ /
Agnipurāṇa
AgniPur, 17, 15.2 vasiṣṭhaṃ mānasāḥ sapta brahmāṇa iti niścitāḥ //
Amaruśataka
AmaruŚ, 1, 31.2 gantuṃ niścitacetasi priyatame sarve samaṃ prasthitā gantavye sati jīvitapriyasuhṛtsārthaḥ kimu tyajyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 11, 45.1 niścitasyāpi vaidyasya bahuśaḥ siddhakarmaṇaḥ /
AHS, Utt., 40, 71.1 api cākālamaraṇaṃ sarvasiddhāntaniścitam /
Bhallaṭaśataka
BhallŚ, 1, 19.2 itthaṃ niścitavān asi bhramara he yad vāraṇo 'dyāpy asā antaḥśūnyakaro niṣeyata iti bhrātaḥ ka eṣa grahaḥ //
BhallŚ, 1, 47.1 nodvegaṃ yadi yāsi yady avahitaḥ karṇaṃ dadāsi kṣaṇaṃ tvāṃ pṛcchāmi yad ambudhe kimapi tanniścitya dehyuttaram /
Bodhicaryāvatāra
BoCA, 5, 55.1 suniścitaṃ suprasannaṃ dhīraṃ sādaragauravam /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 99.1 āsīccāsyā mayā tāvan martavyam iti niścitam /
BKŚS, 4, 102.1 sākarod iti niścitya yathāsaṃkalpam ādṛtā /
BKŚS, 18, 115.1 iti ceti ca niścitya trāsāsvāditacetasā /
BKŚS, 18, 267.1 āsīc ca mama divyeyam iti saṃprati niścitam /
BKŚS, 18, 268.2 niścityeti parāvṛtya bibhyantīm idam abravam //
BKŚS, 18, 682.2 āryaputraḥ punar yas te sa nau niścīyatām iti //
BKŚS, 20, 46.1 mayā tarkayatā cedaṃ viruddham iti niścitam /
BKŚS, 20, 84.2 parāmṛśya bahūn pakṣān idaṃ niścitavān dhiyā //
BKŚS, 21, 25.2 tataḥ kimapi niścitya nivṛtto mām abhāṣata //
BKŚS, 21, 120.1 evamādi sa niścitya pratiśrutya tatheti ca /
BKŚS, 23, 48.1 ityādi bahu niścitya puras teṣāṃ savistaram /
BKŚS, 24, 58.1 tasmād etad iha nyāyyam iti niścitya sādaram /
BKŚS, 27, 15.1 niścityetyādi nirgatya gṛhāt pravahaṇaṃ bahiḥ /
BKŚS, 27, 95.2 yasmān niścitavān asmi trayaṃ maraṇakāraṇam //
BKŚS, 27, 110.1 tat tad ityādi niścitya gṛham ānāyya taṃ tataḥ /
Daśakumāracarita
DKCar, 1, 1, 26.1 tadālocya niścitatatkṛtyairamātyai rājā vijñāpito 'bhūd deva nirupāyena devasahāyena yoddhumarātirāyāti /
DKCar, 1, 1, 39.1 tadākarṇya nīhārakarakiraṇanikarasaṃparkalabdhāvabodho māgadho 'gādharudhiravikṣaraṇanaṣṭaceṣṭo devīvākyameva niścinvānas tanvānaḥ priyavacanāni śanaistāmāhvayat //
DKCar, 1, 1, 66.1 tadavadhārya kāryajño rājā munikathitaṃ dvitīyaṃ rājakumārameva niścitya sāmadānābhyāṃ tām anunīyāpahāravarmetyākhyāya devyai vardhayeti samarpitavān //
DKCar, 1, 2, 13.2 tadanu tadanucarāḥ kalyena sākalye rājakumāramanavalokayanto viṣaṇṇahṛdayāsteṣu teṣu vaneṣu samyag anviṣyānavekṣamāṇā etadanveṣaṇamanīṣayā deśāntaraṃ cariṣṇavo 'tisahiṣṇavo niścitapunaḥsaṃketasthānāḥ parasparaṃ viyujya yayuḥ //
DKCar, 1, 3, 3.3 taruṇīlābhahṛṣṭacetā lāṭapatiḥ pariṇeyā nijapura eva iti niścitya gacchannijadeśaṃ prati saṃprati mṛgayādareṇātra vane sainyāvāsamakārayat //
DKCar, 1, 3, 8.1 śrutaratnaratnāvalokasthāno 'ham idaṃ tadeva māṇikyam iti niścitya bhūdevadānanimittāṃ duravasthāmātmano janma nāmadheyaṃ yuṣmadanveṣaṇaparyaṭanaprakāraṃ cābhāṣya samayocitaiḥ saṃlāpairmaitrīmakārṣam /
DKCar, 1, 3, 13.3 tadanu prabuddho vayasyavargaḥ kimiti niścitya madanveṣaṇāya kutra gatavān /
DKCar, 1, 4, 1.1 deva mahīsuropakārāyaiva devo gatavāniti niścityāpi devena gantavyaṃ deśaṃ nirṇetum aśaknuvāno mitragaṇaḥ parasparaṃ viyujya dikṣu devamanveṣṭumagacchat //
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 2, 3, 69.1 eṣa cedartho niścitas tasyāmuṣyātimānuṣaprāṇasattvaprajñāprakarṣasya na kiṃcid duṣkaraṃ nāma //
DKCar, 2, 3, 210.1 ta ime sarvam ābhijñānikam upalabhya sa evāyam iti niścinvānā vismayamānāśca māṃ mahādevīṃ ca praśaṃsanto mantrabalāni coddhopayanto bandhanātpitarau niṣkrāmayya svaṃ rājyaṃ pratyapādayan //
DKCar, 2, 5, 23.1 yāvadāyuratratyāyai devatāyai pratiśayito bhavāmi iti niścitamatiratiṣṭham //
DKCar, 2, 7, 60.0 ghanaśileṣṭakāchannachidrānanaṃ tattīradeśaṃ janair aśaṅkanīyaṃ niścitya dinādisnānanirṇiktagātraśca nakṣatrasaṃtānahārayaṣṭyagragrathitaratnam //
DKCar, 2, 7, 76.0 tattvasya hṛdayahāri jātam tadadhikṛtaiśca tatra kṛtye randhradarśanāsahair icchāṃ ca rājñā kanyakātirāgajanitāṃ nitāntaniścalāṃ niścityārtha eṣa na niṣiddhaḥ //
DKCar, 2, 8, 272.0 ato yāvatā bhinnacittena madavabodhakaṃ prakaṭayatā madbalena saha mithovacanaṃ na saṃjātaṃ tāvataiva tena sākaṃ vigrahaṃ racayāmi ityevaṃ vihite so 'vaśyaṃ madagre na kṣaṇamavasthāsyate iti niścityānyāyena pararājyakramaṇapāpapreritaḥ sasainyo mṛtyumukhamivāsmatsainyamabhyayāt //
DKCar, 2, 8, 275.0 tāvat sarvā eva tatsenā yadayametāvato 'parimitasyāsmatsainyasyoparyeka evābhyāgacchati tatra bhavānīvara evāsādhāraṇaṃ kāraṇaṃ nānyat iti niścityālekhyālikhitā ivāvasthitāḥ //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
DKCar, 2, 9, 16.0 evaṃ niścitya svasvabhāryāsaṃyutāḥ parimitena sainyena mālaveśaṃ prati prasthitāḥ //
Divyāvadāna
Divyāv, 9, 103.2 so 'niścareṇa hṛdayena suniścitena kṣipraṃ prayātu dhanamasya mayā pradeyam /
Divyāv, 19, 113.2 pravartate me hṛdi niścitā matir mahājanasyābhyudayo bhaviṣyati //
Gaṇakārikā
GaṇaKār, 1, 7.2 prasādaścaiva lābhānāmupāyāḥ pañca niścitāḥ //
Harivaṃśa
HV, 11, 19.1 naiṣa kalpavidhir dṛṣṭa iti niścitya cāpy aham /
HV, 27, 6.2 putraḥ sarvaguṇopeto mama syād iti niścitaḥ //
Kirātārjunīya
Kir, 2, 1.1 vihitāṃ priyayā manaḥpriyām atha niścitya giraṃ garīyasīm /
Kir, 4, 35.2 upāgame duścaritā ivāpadāṃ gatiṃ na niścetum alaṃ śilīmukhāḥ //
Kumārasaṃbhava
KumSaṃ, 2, 63.1 tatra niścitya kandarpam agamat pākaśāsanaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 50.2 pramāṇadeśadṛṣṭaṃ tu yad evam iti niścitam //
KātySmṛ, 1, 81.2 kāryaṃ tu kāryiṇām eva niścitaṃ na vicālayet //
KātySmṛ, 1, 137.1 bahupratijñaṃ yat kāryaṃ vyavahāreṣu niścitam /
KātySmṛ, 1, 141.2 niścitaṃ lokasiddhaṃ ca pakṣaṃ pakṣavido viduḥ //
KātySmṛ, 1, 496.1 kulādibhir niścite 'pi santoṣaṃ na gatas tu yaḥ /
Kūrmapurāṇa
KūPur, 1, 11, 48.2 sarvavedāntavedeṣu niścitaṃ brahmavādibhiḥ //
KūPur, 1, 15, 200.1 namo 'tiguhyāya guhāntarāya vedāntavijñānasuniścitāya /
KūPur, 2, 9, 5.1 tasmānme viśvarūpatvaṃ niścitaṃ brahmavādibhiḥ /
KūPur, 2, 10, 1.2 aliṅgamekamavyaktaṃ liṅgaṃ brahmeti niścitam /
Liṅgapurāṇa
LiPur, 1, 64, 7.1 na taṃ vināhaṃ jīviṣye iti niścitya duḥkhitaḥ //
LiPur, 1, 64, 32.2 trātuṃ yato dehamimaṃ munīndraḥ suniścitaḥ pāhi tataḥ śarīram //
LiPur, 1, 85, 30.2 suniścitārthaṃ gaṃbhīraṃ vākyaṃ me pārameśvaram //
Matsyapurāṇa
MPur, 11, 36.2 tadretasas tato jātāv aśvināv iti niścitam //
MPur, 31, 9.2 rājñā putraphalaṃ deyam iti me niścitā matiḥ /
MPur, 105, 2.1 ārtānāṃ hi daridrāṇāṃ niścitavyavasāyinām /
Nyāyabindu
NyāBi, 2, 5.0 trairūpyaṃ punar liṅgasya anumeye sattvam eva sapakṣa eva sattvam asapakṣe ca asattvam eva niścitam //
Nāradasmṛti
NāSmṛ, 1, 2, 1.1 suniścitabalādhānas tv arthī svārthapracoditaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 78.1 niścitā bhagavanvighnā nāṭyasyāsya vināśane /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 225.3 yasyaivaṃ niścito bhāvaḥ śreyastasya na dūrataḥ //
PABh zu PāśupSūtra, 2, 13, 8.2 puruṣe puruṣe buddhiḥ sā sā bhavati niścitā /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 12.0 kutaḥ punar etan niścīyata iti //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 13.0 niścīyate yasmāt sarvair eva paramayogibhiḥ vettā navagaṇasyāsya saṃskartā gurur ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 147.0 tasyotpādo rakṣaṇādiliṅgād api niścīyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 97.1 guṇairdharmairviśiṣṭaṃ vā bhāvayitvāśu niścitaḥ /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 119.0 niścitā ityāptairdṛṣṭā ityarthaḥ //
Saṃvitsiddhi
SaṃSi, 1, 49.4 ato niścitasadbhāvaḥ sadā sann abhyupeyatām /
Suśrutasaṃhitā
Su, Sū., 36, 13.1 avyaktaḥ kila toyasya raso niścayaniścitaḥ /
Su, Cik., 2, 95.2 nātaḥ śakyaṃ paraṃ vaktum api niścitavādibhiḥ //
Su, Utt., 39, 120.1 daśarātrātparaṃ keciddātavyamiti niścitāḥ /
Su, Utt., 65, 35.1 niścitaṃ vacanaṃ nirvacanam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.57 pramāṇaniścitasya gṛhāsattvasya pākṣikatayā sāṃśayikena gṛhasattvena pratikṣepayogāt /
STKau zu SāṃKār, 5.2, 3.58 nāpi pramāṇaniścito gṛhabhāvaḥ pākṣikam asya gṛhasattvaṃ pratikṣipan sattvam api pratikṣeptuṃ sāṃśayikatvaṃ cāpanetum arhatīti yuktam /
STKau zu SāṃKār, 8.2, 1.15 tathā hi gṛhād vinirgato gṛhajanam apaśyaṃstadabhāvaṃ niścinuyāt /
STKau zu SāṃKār, 8.2, 1.16 api tu yogyapratyakṣanivṛtter ayam abhāvaṃ niścinoti /
Yājñavalkyasmṛti
YāSmṛ, 2, 194.2 aniścitya bhṛtiṃ yas tu kārayet sa mahīkṣitā //
Śatakatraya
ŚTr, 1, 81.2 sudhāṃ vinā na paryayur virāmaṃ na niścitārthād viramanti dhīrāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 19.1 saśarīram idaṃ viśvaṃ na kiṃcid iti niścitam /
Aṣṭāvakragīta, 9, 4.2 asāraṃ ninditaṃ heyam iti niścitya śāmyati //
Aṣṭāvakragīta, 15, 15.2 sarvam ātmeti niścitya niḥsaṃkalpaḥ sukhī bhava //
Aṣṭāvakragīta, 17, 20.1 nirmamo nirahaṃkāro na kiṃcid iti niścitaḥ /
Aṣṭāvakragīta, 18, 8.1 ātmā brahmeti niścitya bhāvābhāvau ca kalpitau /
Aṣṭāvakragīta, 18, 9.2 sarvam ātmeti niścitya tuṣṇībhūtasya yoginaḥ //
Aṣṭāvakragīta, 18, 28.2 niścitya kalpitaṃ paśyan brahmaivāste mahāśayaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 22, 21.1 śāstreṣviyāneva suniścito nṛṇāṃ kṣemasya sadhryagvimṛśeṣu hetuḥ /
BhāgPur, 11, 13, 33.1 evaṃ vimṛśya guṇato manasas tryavasthā manmāyayā mayi kṛtā iti niścitārthāḥ /
BhāgPur, 11, 19, 14.2 īkṣetāthāikam apy eṣu taj jñānaṃ mama niścitam //
Bhāratamañjarī
BhāMañj, 1, 943.2 svaniścitāṃ samādāya muniḥ kanyāṃ nyavedayat //
BhāMañj, 1, 1229.2 iti praviśya jagrāha sa niścityāyudhaṃ nijam //
BhāMañj, 6, 443.1 iti niścitya kṛṣṇena bhrātṛbhiśca sahāśu kṛt /
BhāMañj, 7, 732.2 niścityātmavadhaṃ droṇaścitrārpita ivābhavat //
BhāMañj, 13, 536.1 sa niścityeti tatpāśacchedāyodyatamānasaḥ /
Devīkālottarāgama
DevīĀgama, 1, 50.2 iti syānniścito mukto baddhaḥ syādanyathā pumān //
Garuḍapurāṇa
GarPur, 1, 113, 18.1 yena yena yathā yadvatpurā karma suniścitam /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 1.2 pratyāyāte pavanatanaye niścitārthaḥ sa kāmī kalpākārāṃ kathamapi niśām ā vibhātaṃ viṣehe //
Haṃsasaṃdeśa, 1, 19.2 abhrūbhaṅge 'py adhikasubhagair niścitāṅgaḥ kaṭākṣair deśān etān vanagirinadīsaṃvibhaktān vyatīyāḥ //
Hitopadeśa
Hitop, 1, 70.5 paścāt pakṣibhir itas tato nirūpayadbhis tatra tarukoṭare śāvakāḥ khāditā iti sarvaiḥ pakṣibhir niścitya ca gṛdhro vyāpāditaḥ /
Hitop, 2, 144.2 guṇadoṣāv aniścitya vidhinaṃ grahanigrahe /
Hitop, 3, 10.9 tatas tena sasyarakṣakeṇa cītkāraśabdād gardabho 'yam iti niścitya līlayaiva vyāpāditaḥ /
Hitop, 3, 37.2 tenāsau svayaṃ tatrāvasthāya dvitīyaṃ tatratyamantrakāryaṃ sunibhṛtaṃ niścitya nigadya prasthāpayati /
Hitop, 3, 128.7 parasparajñāḥ saṃhṛṣṭās tyaktuṃ prāṇān suniścitāḥ /
Hitop, 4, 66.9 tatas tṛtīyadhūrtavacanaṃ śrutvā svamatibhramaṃ niścitya chāgaṃ tyaktvā brāhmaṇaḥ snātvā gṛhaṃ yayau /
Kathāsaritsāgara
KSS, 1, 2, 40.1 ekaśrutadharatvena māṃ niścitya kathāmimām /
KSS, 1, 4, 18.1 vivāhe niścite gatvā vyāḍirānayati sma tām /
KSS, 1, 4, 97.1 iti niścitya nandasya bhūpateḥ kaṭakaṃ vayam /
KSS, 1, 4, 107.2 niścityaitatsa tatkālaṃ śavānsarvānadāhayat //
KSS, 1, 4, 134.2 ityuktvaiva sa tatkālaṃ tapase niścito yayau //
KSS, 1, 5, 5.1 niścityaitanmayābhyarthya rājānaṃ so 'ndhakūpataḥ /
KSS, 1, 5, 41.1 iti niścitya so 'bhyetya rājñaḥ kopamakāraṇam /
KSS, 1, 6, 80.2 niścityeti śiraśchettuṃ mayā śastramagṛhyata //
KSS, 1, 7, 24.2 tapase niścito draṣṭumāgato vindhyavāsinīm //
KSS, 2, 2, 186.1 niścityaitacca tāṃ kanyāṃ gṛhītvā yayatustataḥ /
KSS, 2, 5, 14.1 sā ca tatpratipadyaiva niścitya gamanaṃ prati /
KSS, 3, 1, 96.1 mayaitanniścitaṃ sarvaṃ kāryāṇi ca mahībhṛtām /
KSS, 3, 1, 104.1 ityetanniścitamateḥ śrutvā yaugandharāyaṇāt /
KSS, 3, 1, 127.1 niścite gamane 'nyedyurlagne ca parikalpite /
KSS, 3, 3, 79.1 iti niścitya gatvā ca dattvāsmai ratnamuttamam /
KSS, 3, 4, 49.1 mantriṇo 'pyutsavaṃ cakrurjayaṃ niścitya bhūpateḥ /
KSS, 4, 1, 58.1 iti niścitya putrasya kṛte vavre sa bhūpatiḥ /
KSS, 5, 1, 89.1 iti niścitya kṛtvā ca mithaḥ kartavyasaṃvidam /
KSS, 5, 2, 142.2 niścitāśā sthitāsmīha citārohe sahāmunā //
KSS, 5, 3, 237.2 iti niścitya sa yayau rātrau pitṛvanaṃ tataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 3.0 kaḥ kilānudbhrāntamatiḥ puraḥprasphuradrūpe sad iti pratyayakāriṇi ghaṭādau nāyam astīti buddhiṃ kuryād asati ca tasmin prakhyopākhyāvirahiṇi sattāṃ niścinuyāt vidhiniṣedharūpayor bhāvābhāvayoḥ parasparaparihāreṇaivātmalābhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 3.0 nanu kimanenātyantāpūrveṇa śaktipātaniścayena sakaladarśanaprasiddhaṃ tāvadidaṃ kaivalyaprāptikāraṇaṃ liṅgatvena kiṃ na niścīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 5.0 iti tasmād upāyādaravailakṣaṇyān mantramaheśvarādipadaprāptilakṣaṇajyeṣṭhaphalayogyatāṃ mantreśvarapadaśaktyātmakaphalārhatvaṃ pañcāṣṭakādyaparādhikāri padayojanāyogyatāṃ ca niścetuṃ karmavyaktitrayaṃ mṛgyate anviṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 7.0 kiṃ ca pratyakṣameva pramāṇaṃ nānumānamiti pramāṇāpramāṇacintā nāsya pratyakṣaniśceyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 7.2, 2.0 sa ca viparyayaḥ sādhāraṇyamātraprathanāt prakāśarūpaḥ sattvātmako'pi niścitaḥ //
Narmamālā
KṣNarm, 1, 61.2 tamānināya niścitya pāpinaṃ paripālakam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 87.0 yaccoktaṃ rāmo'yamityasti pratipattiḥ tad api yadi tadātveti niścitaṃ taduttarakālabhāvibādhakavaidhuryābhāve kathaṃ na tattvajñānaṃ syāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 196.2 evaṃ suniścite kāle vidyārambhaṃ tu kārayet //
Rasaratnākara
RRĀ, Ras.kh., 3, 137.2 chāyāśuṣkaṃ dhamedgāḍhaṃ bandhamāyāti niścitam //
RRĀ, Ras.kh., 4, 59.1 māsadvayena vasudhāṃ chidrāṃ paśyati niścitam /
Rasendracūḍāmaṇi
RCūM, 15, 34.3 govindabhagavān pūjyaiḥ sūtarājasya niścitā //
Rasārṇava
RArṇ, 2, 27.1 tasya hi nirmalā buddhirniścitā rasasādhane /
Rājanighaṇṭu
RājNigh, Gr., 17.2 ekārthādis tad etais trikaraparicitaiḥ prātibhonmeṣasargaṃ vargair āsādya vaidyo nijamatahṛdaye nistarāṃ niścinotu //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 26.1, 2.0 ayamasya dravyasya prabhāva iti viśiṣṭakarmakaraṇānniścīyata ityarthaḥ //
Skandapurāṇa
SkPur, 12, 52.2 devi kiṃ kṛtametatte aniścitya mahāvrate /
SkPur, 12, 54.2 suniścitya mahāgrāha kṛtaṃ bālasya mokṣaṇam /
SkPur, 13, 77.1 priyeṣu mānonnatamānasānāṃ suniścitānāmapi kāminīnām /
SkPur, 15, 36.2 bhaviṣyaṃ nānyathā kuryāditi me niścitā matiḥ /
SkPur, 20, 68.2 pradakṣiṇaṃ samāvṛtya sampratasthe 'tiniścitaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 16.0 nanu dṛṣṭaṃ niścitaṃ nīlādi smaryate na ca śūnyabhūtasya nyagbhūtabuddhivṛtter niścayo 'sti tat kathamuktaṃ tad āsīd ityauttarakālikān niścayān mūḍhatā seti //
SpandaKārNir zu SpandaKār, 1, 13.2, 17.0 ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra //
SpandaKārNir zu SpandaKār, 1, 16.2, 10.0 atha ca ghaṭābhāvo yathā ghaṭaviviktabhūtalādyupalambhanān niścīyate tathaivātmābhāvo 'pyātmaviviktasya kasyacid upalambhān niścīyeta tadupalambhakasattāvaśyambhāvinīti tadupalambhakasvātmanāstitā na sidhyati //
SpandaKārNir zu SpandaKār, 1, 16.2, 17.0 evam aprabuddho bahirmukhavyāpāranirodhe grāhakasyāpyātmano 'nupapannam apyabhāvaṃ niścinuta iti pratipādya suprabuddhāprabuddhayor yādṛg ātmopalambhastaṃ nirūpayati //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
Tantrasāra
TantraS, 5, 7.0 evam asya anavarataṃ dhyāyinaḥ svasaṃvinmātraparamārthān sṛṣṭisthitisaṃhāraprabandhān sṛṣṭyādisvātantryaparamārthatvaṃ ca svasaṃvido niścinvataḥ sadya eva bhairavībhāvaḥ //
Tantrāloka
TĀ, 1, 162.2 na sā mukhyā tato nāyaṃ prasaṃga iti niścitam //
TĀ, 1, 247.2 saṃśayaḥ kutracidrūpe niścite sati nānyathā //
TĀ, 1, 248.1 etatkimiti mukhye 'smin etadaṃśaḥ suniścitaḥ /
TĀ, 5, 2.2 abhīṣṭe vastuni prāptirniścitā bhogamokṣayoḥ //
TĀ, 5, 12.1 viśuddhaṃ nijacaitanyaṃ niścinotyatadātmakam /
TĀ, 5, 12.2 buddhiprāṇādito bhinnaṃ caitanyaṃ niścitaṃ balāt //
TĀ, 16, 261.1 vimarśaḥ kalpyate so 'pi tadātmaiva suniścitaḥ /
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 26.1 tadā pañcasahasrābdaṃ niścitaṃ tu sa jīvati /
Ānandakanda
ĀK, 1, 3, 119.1 evaṃ niścitacittasya siddhasya tava yoginaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 66.2, 3.0 karmaniṣṭhayeti karmaṇo niṣṭhā niṣpattiḥ karmaniṣṭhā kriyāparisamāptiḥ rasopayoge sati yo 'ntyāhārapariṇāmakṛtaḥ karmaviśeṣaḥ kaphaśukrābhivṛddhyādilakṣaṇaḥ tena vipāko niścīyate //
ĀVDīp zu Ca, Sū., 26, 66.2, 6.0 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 31.0 evamanayoḥ pakṣayormahājanādṛtatvena tulyanyāyatvena ca naikamapi niścitaṃ buddhivibhavānna pakṣabalābalam atra na kaścit kāryavirodha ityuparamyate //
ĀVDīp zu Ca, Sū., 28, 4.7, 32.0 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva //
Śyainikaśāstra
Śyainikaśāstra, 1, 30.1 dharmadrumasya phalamarthamudīrayanti śāstreṣu niścitadhiyo hi yathāgamena /
Śyainikaśāstra, 2, 11.3 niścitya cārairanyaiśca pratīkāraṃ tadācaret //
Śāktavijñāna
ŚāktaVij, 1, 28.2 tadātmā paramātmatve jñātavyo niścitātmabhiḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 5.0 nanu anutarṣasvīkaraṇam adṛṣṭaphalodbodhe upakārakam āhosvit dṛṣṭaphalodbodhe upakārakaṃ veti saṃśayavākyam upanyasya dṛṣṭaphalodbodhe eva sākṣād upakārakaṃ na kiṃcit svargādiphalavat ānuśravikavākyaṃ kalpyam upakārakam iti manasi niścitya pūrvasūtrasya hetutvena dvitīyaṃ sūtram anuśāsti //
KādSvīSComm zu KādSvīS, 31.1, 3.0 yoṣāyāḥ atra yoṣāsaṃgraheṇa upaśyāmādīnām eva saṃgrahaḥ na vibhraṃśitadvitīyāvasthānām āsyapadmena prāśanaṃ tu atyutkṛṣṭaphalaviśeṣāntaraṃ niścitya atyāvaśyakatvena prāśanam anudarśayati //
Dhanurveda
DhanV, 1, 82.1 atyantadūrapātitvaṃ same lakṣyaṃ suniścitam /
DhanV, 1, 199.1 hayāṇāṃ ca parimāṇam etad eva suniścitam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 25.1 srakṣyāmīty eva niścitya pātāle tapasi sthitaḥ /
GokPurS, 1, 52.1 iti niścitya te sarve kailāsam agaman surāḥ /
Haribhaktivilāsa
HBhVil, 1, 108.3 siddhānte punar eka eva bhagavān viṣṇuḥ samastāgamavyāpāreṣu vivecanavyatikaraṃ nīteṣu niścīyate //
HBhVil, 3, 118.3 prāyaścittaṃ hi sarvasya duṣkṛtasyeti niścitam //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 47.1 purastāc caiva pūryeta niścitā khecarī bhavet /
HYP, Caturthopadeśaḥ, 105.2 nirañjane vilīyete niścitaṃ cittamārutau //
HYP, Caturthopadeśaḥ, 112.2 niḥśvāsocchvāsahīnaś ca niścitaṃ mukta eva saḥ //
Janmamaraṇavicāra
JanMVic, 1, 185.3 amṛtam iti nigīrṇe kālakūṭe 'pi devā yadi pibata tadānīṃ niścitaṃ vaḥ śivatvam /
Kokilasaṃdeśa
KokSam, 2, 60.2 niścityaivaṃ nirupamaguṇe sāhasebhyo nivṛttā tvaṃ ca snānādiṣu savayasāṃ prārthanāṃ mā niṣedhīḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 11.0 ātmani brahmaṇi niyataṃ niścitaṃ sarvasattvānāṃ sakalajīvānāṃ layo bhavati layo'ntarbhāvaḥ vā tasminsarve //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 71.2, 3.0 tādṛśamānamitapāradasyeyaccatuḥṣaṣṭyaṃśādimitābhrakasattvabījādyātmakaṃ dravyaṃ bhakṣaṇāya dattaṃ cet sukhena cīrṇaṃ jīrṇaṃ ca syāditi niścitā yā bījāder mitis tadgrāsamānaṃ khyātam //
Rasataraṅgiṇī
RTar, 2, 2.2 suniścitārthā vibudhaiḥ paribhāṣā nigadyate //
Rasārṇavakalpa
RAK, 1, 111.2 saptavārena taddivyaṃ kāñcanaṃ kāruniścitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 13.1 dvandvayuddhaṃ kariṣyāmi niścitya yuyudhe nṛpa /
SkPur (Rkh), Revākhaṇḍa, 57, 27.3 satyaṃ na lopayed devi niścitātra matirmama //
SkPur (Rkh), Revākhaṇḍa, 153, 30.2 iti niścitya manasā hyugre tapasi saṃsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 25.2 iti niścitya taṃ vipramuvāca prahasanniva //
SkPur (Rkh), Revākhaṇḍa, 209, 68.1 iti niścitya manasā pāpastaṃ lavaṇodadhau /
SkPur (Rkh), Revākhaṇḍa, 224, 8.2 devalokaṃ gatās tatra iti me niścitā matiḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 45.1 niścitasādhyavān sapakṣaḥ /
Tarkasaṃgraha, 1, 46.1 niścitasādhyābhāvavān vipakṣaḥ /
Tarkasaṃgraha, 1, 52.1 yasya sādhyābhāvaḥ pramāṇāntareṇa niścitaḥ sa bādhitaḥ /