Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kumārasaṃbhava
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Haṭhayogapradīpikā

Buddhacarita
BCar, 1, 61.2 babhūva pakṣmāntavicañcitāśrur niśvasya caiva tridivonmukho 'bhūt //
Lalitavistara
LalVis, 7, 94.5 sa taṃ dṛṣṭvā prārodīdaśrūṇi ca pravartayan gambhīraṃ ca niśvasati sma //
LalVis, 7, 95.1 adrākṣīdrājā śuddhodano 'sitaṃ maharṣiṃ rudantamaśrūṇi ca pravartayamānaṃ gambhīraṃ ca niśvasantam /
LalVis, 7, 95.2 dṛṣṭvā ca saṃharṣitaromakūpajātastvaritatvaritaṃ dīnamanā asitaṃ maharṣimetadavocat kimidamṛṣe rodasi aśrūṇi ca pravartayasi gambhīraṃ ca niśvasasi mā khalu kumārasya kācidvipratipattiḥ //
LalVis, 7, 96.19 ityeva tadahaṃ mahārāja rodimi paridīnamanā dīrghaṃ ca niśvasāmi yadahamimaṃ nārogye 'pi rādhayiṣyāmi //
Mahābhārata
MBh, 1, 138, 14.2 śokaduḥkhaparītātmā niśaśvāsorago yathā /
MBh, 1, 212, 1.97 dīrgham uṣṇaṃ niśaśvāsa pārthaḥ kāmavaśaṃ gataḥ /
MBh, 2, 12, 1.2 ṛṣestad vacanaṃ śrutvā niśaśvāsa yudhiṣṭhiraḥ /
MBh, 2, 63, 6.2 tad vai śrutvā bhīmaseno 'tyamarṣī bhṛśaṃ niśaśvāsa tadārtarūpaḥ /
MBh, 3, 12, 75.3 śrutvā dhyānaparo rājā niśaśvāsārtavat tadā //
MBh, 3, 75, 20.2 parītā tena duḥkhena niśaśvāsāyatekṣaṇā //
MBh, 7, 2, 8.3 parājiteṣu bharateṣu durmanāḥ karṇo bhṛśaṃ nyaśvasad aśru vartayan //
MBh, 8, 68, 2.2 duryodhano 'śrupratipūrṇanetro muhur muhur nyaśvasad ārtarūpaḥ //
MBh, 8, 68, 13.2 duryodhano dīnamanā visaṃjñaḥ punaḥ punar nyaśvasad ārtarūpaḥ //
MBh, 9, 29, 38.2 cintām abhyagamat tīvrāṃ niśaśvāsa ca pārthivaḥ //
MBh, 9, 58, 24.1 evam uktvā suduḥkhārto niśaśvāsa sa pārthivaḥ /
MBh, 14, 1, 4.1 tam ārtaṃ patitaṃ bhūmau niśvasantaṃ punaḥ punaḥ /
Rāmāyaṇa
Rām, Ay, 20, 2.2 niśaśvāsa mahāsarpo bilastha iva roṣitaḥ //
Rām, Ay, 86, 26.2 sa niśaśvāsa tāmrākṣo nāgaḥ kruddha ivāsakṛt //
Rām, Ki, 6, 16.2 niśaśvāsa bhṛśaṃ sarpo bilastha iva roṣitaḥ //
Rām, Yu, 39, 1.2 niśvasantau yathā nāgau śayānau rudhirokṣitau //
Rām, Yu, 41, 18.1 evam uktvā tu saṃkruddho niśvasann urago yathā /
Rām, Yu, 49, 22.2 dṛṣṭvā niśvasya caivedaṃ svayambhūr idam abravīt //
Rām, Yu, 57, 81.2 saṃdaśya daśanair oṣṭhaṃ niśvasya ca bhujaṃgavat //
Rām, Yu, 76, 21.1 abhīkṣṇaṃ niśvasantau hi yudhyetāṃ tumulaṃ yudhi /
Rām, Yu, 97, 3.2 jagrāha sa śaraṃ dīptaṃ niśvasantam ivoragam //
Rām, Yu, 102, 6.1 dīrgham uṣṇaṃ ca niśvasya medinīm avalokayan /
Rām, Utt, 24, 6.1 tāsāṃ niśvasamānānāṃ niśvāsaiḥ sampradīpitam /
Rām, Utt, 26, 34.1 sā tu niśvasamānā ca vepamānātha sāñjaliḥ /
Saundarānanda
SaundĀ, 1, 38.2 paśyanto manyunā taptā vyālā iva niśaśvasuḥ //
SaundĀ, 4, 33.2 dadarśa cāśruplutalolanetrā dīrghaṃ ca niśvasya vaco 'bhyuvāca //
SaundĀ, 6, 9.1 tāmaṅganāṃ prekṣya ca vipralabdhā niśvasya bhūyaḥ śayanaṃ prapede /
SaundĀ, 6, 27.1 saṃcintya saṃcintya guṇāṃśca bharturdīrghaṃ niśaśvāsa tatāma caiva /
SaundĀ, 7, 4.2 dīrghaṃ niśaśvāsa vicintya bhāryāṃ navagraho nāga ivāvaruddhaḥ //
SaundĀ, 11, 21.2 dhyātvā dīrghaṃ niśaśvāsa kiṃciccāvāṅmukho 'bhavat //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 86.1 sāndraṃ maddarśanād eva prītiniśvasitānilaiḥ /
Divyāvadāna
Divyāv, 13, 113.1 sa dīrghamuṣṇaṃ ca niśvasya kathayati putra śrāvastīṃ kiṃ na gacchasi tāta kiṃ tatragatasya bhaviṣyati putra tatrānāthapiṇḍado gṛhapatiḥ tasya putreṇa tava bhaginī pariṇītā //
Divyāv, 13, 156.1 sā dīrghamuṣṇaṃ ca niśvasya kathayati ihaiva tiṣṭha yāvatte bhaginyāḥ kathayāmīti //
Kumārasaṃbhava
KumSaṃ, 5, 46.1 niveditaṃ niśvasitena soṣmaṇā manas tu me saṃśayam eva gāhate /
Matsyapurāṇa
MPur, 133, 50.2 niśvasantaḥ surāḥ sarve kathametaditi bruvan //
Nāradasmṛti
NāSmṛ, 2, 1, 176.1 kāsate 'nibhṛto 'kasmād abhīkṣṇaṃ niśvasaty api /
Suśrutasaṃhitā
Su, Sū., 12, 31.1 sadhūmakaṃ niśvasiti ghreyamanyanna vetti ca /
Viṣṇupurāṇa
ViPur, 5, 18, 13.2 niśaśvāsātiduḥkhārtaḥ prāha cedaṃ parasparam //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 68.2 daṇḍāhatā bhujaṃgīva niśvasya ṛjutāṃ vrajet //