Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Kumārasaṃbhava
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Ṛtusaṃhāra
Kṛṣiparāśara
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasārṇavakalpa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 6, 27, 9.0 sa retomiśro bhavati kṣmayā retaḥ saṃjagmāno niṣiñcad iti retaḥsamṛddhyā eva //
Atharvaprāyaścittāni
AVPr, 1, 3, 21.0 iti gārhapatyād adhy āhavanīya udatantuṃ niṣiñcan iyāt //
Atharvaveda (Śaunaka)
AVŚ, 4, 15, 12.1 apo niṣiñcann asuraḥ pitā naḥ śvasantu gargarā apāṃ varuṇāva nīcīr apaḥ sṛja /
Baudhāyanadharmasūtra
BaudhDhS, 3, 6, 7.1 śṛtaṃ ca laghv aśnīyāt prayataḥ pātre niṣicya //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 7.1 taṃ haitam uddālaka āruṇir vājasaneyāya yājñavalkyāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 8.1 etam u haiva vājasaneyo yājñavalkyo madhukāya paiṅgyāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 9.1 etam u haiva madhukaḥ paiṅgyaś cūlāya bhāgavittaye 'ntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 10.1 etam u haiva cūlo bhāgavittir jānakaya āyaḥsthūṇāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 11.1 etam u haiva jānakir āyaḥsthūṇaḥ satyakāmāya jābālāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 12.1 etam u haiva satyakāmo jābālo 'ntevāsibhya uktvovācāpi ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 18, 2.2 nadya iva sravantu samudra iva niṣiñcantu /
Jaiminīyabrāhmaṇa
JB, 2, 64, 18.0 yadya u vrataprado 'nucchiṣṭāśī vā syāt pari vā śiṃṣyāt tad adbhir abhyukṣya chāyāyāṃ niṣektavai brūyāt //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 12.0 dakṣiṇāṃsasahitaṃ bahirvedi śeṣaṃ niṣiñcatīdam ahaṃ taptaṃ vār iti //
KātyŚS, 5, 5, 1.0 vājine niṣicyobhayoḥ karīrāṇy āvapati śamīpalāśamiśrāṇi //
KātyŚS, 6, 6, 7.0 śam ahobhya iti paścāt paśor niṣiñcataḥ //
KātyŚS, 6, 10, 4.0 glāyann udapātraṃ niṣicya pūrveṇa yūpaṃ yathoktam upagūhati //
Pañcaviṃśabrāhmaṇa
PB, 8, 2, 10.0 prajāpatir uṣasam adhyait svāṃ duhitaraṃ tasya retaḥ parāpatat tad asyāṃ nyaṣicyata tad aśrīṇād idaṃ me mā duṣad iti tat sad akarot paśūn eva //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 19.1 pitaraḥ śundhadhvamiti pāṇyor avanejanaṃ dakṣiṇā niṣicyānulipya japet /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 19, 1.1 adhyāṇḍāmūlaṃ peṣayitvartuvelāyām udīrṣvātaḥ pativatīti dvābhyām ante svāhākārābhyāṃ nasto dakṣiṇato niṣiñcet //
ŚāṅkhGS, 1, 20, 5.0 agninā rayiṃ tan nas turīpaṃ samiddhāgnir vanavat piśaṅgarūpa iti catasṛbhir antesvāhākārābhir nasto dakṣiṇato niṣiñcet //
ŚāṅkhGS, 2, 7, 28.0 samāpte kuśataruṇān ādāyānaḍuhena mūle kuṇḍaṃ kṛtvā yathāsūktaṃ kuśeṣv apo niṣiñcati //
Ṛgveda
ṚV, 1, 71, 8.1 ā yad iṣe nṛpatiṃ teja ānaṭ chuci reto niṣiktaṃ dyaur abhīke /
ṚV, 5, 83, 6.2 arvāṅ etena stanayitnunehy apo niṣiñcann asuraḥ pitā naḥ //
ṚV, 7, 36, 9.1 acchāyaṃ vo marutaḥ śloka etv acchā viṣṇuṃ niṣiktapām avobhiḥ /
ṚV, 8, 72, 11.1 abhyāram id adrayo niṣiktam puṣkare madhu /
ṚV, 10, 61, 6.2 manānag reto jahatur viyantā sānau niṣiktaṃ sukṛtasya yonau //
Mahābhārata
MBh, 3, 3, 8.1 niṣiktaś candratejobhiḥ sūyate bhūgato raviḥ /
MBh, 12, 279, 10.1 sauvarṇaṃ rājataṃ vāpi yathā bhāṇḍaṃ niṣicyate /
MBh, 12, 279, 10.2 tathā niṣicyate jantuḥ pūrvakarmavaśānugaḥ //
MBh, 13, 104, 4.2 kasmād gorajasā dhvastam apāṃ kuṇḍe niṣiñcasi //
MBh, 14, 18, 8.1 yathā hi lohaniṣyando niṣikto bimbavigraham /
Rāmāyaṇa
Rām, Ay, 57, 6.1 kaścid āmravaṇaṃ chittvā palāśāṃś ca niṣiñcati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 42.2 niṣiktaṃ taddhi dahati bhūmāvapi tṛṇolupam //
AHS, Utt., 13, 33.3 yat tutthaṃ jvalitam anekaśo niṣiktaṃ tat kuryād garuḍasamaṃ narasya cakṣuḥ //
AHS, Utt., 13, 57.2 niṣiktaṃ pūrvavad yojyaṃ timiraghnam anuttamam //
AHS, Utt., 29, 30.1 pītoṣṇapūtipūyasrud divā cāti niṣiñcati /
Bodhicaryāvatāra
BoCA, 7, 45.1 yamapuruṣāpanītasakalacchavirārtaravo hutavahatāpavidrutakatāmraniṣiktatanuḥ /
Daśakumāracarita
DKCar, 2, 2, 63.1 svaśaktiniṣiktaṃ rāgamuddhṛtya tayaiva bandhakyā mahadvairāgyamarpitam //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
Kumārasaṃbhava
KumSaṃ, 2, 57.2 aṃśād ṛte niṣiktasya nīlalohitaretasaḥ //
Kāvyādarśa
KāvĀ, 1, 62.1 kāmaṃ sarvo 'py alaṃkāro rasam arthe niṣiñcati /
Liṅgapurāṇa
LiPur, 1, 29, 31.2 niṣiktena svayaṃ devaḥ kṣīreṇa madhusūdanaḥ //
LiPur, 1, 70, 134.2 niṣiktā yatra yatrāsaṃs tatra tatrācalābhavan //
LiPur, 1, 88, 54.2 bhāgato'rdhaphalaṃ kṛtvā tato garbho niṣicyate //
Matsyapurāṇa
MPur, 158, 34.2 niṣiktamardhaṃ devyāṃ me śukrasya śukavigraha /
Meghadūta
Megh, Pūrvameghaḥ, 28.1 viśrāntaḥ san vraja vananadītīrajānāṃ niṣiñcannudyānānāṃ navajalakaṇair yūthikājālakāni /
Suśrutasaṃhitā
Su, Sū., 11, 11.8 tataḥ kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīr agnivarṇāḥ kṛtvāyase pātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe 'ṣṭapalasaṃmitaṃ śaṅkhanābhyādīnāṃ pramāṇaṃ prativāpya satatam apramattaś cainam avaghaṭṭayan vipacet /
Su, Nid., 3, 25.2 apsu svacchāsvapi yathā niṣiktāsu nave ghaṭe //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 35, 25.2 vṛkṣamūle niṣiktānām apāṃ vīryam iva drumam //
Su, Cik., 40, 53.2 nasye niṣiktaṃ taṃ vidyāt pratimarśaṃ pramāṇataḥ //
Su, Utt., 18, 38.1 kanīnake niṣecyaḥ syānnityam uttānaśāyinaḥ /
Su, Utt., 46, 21.2 yathāmaloṣṭaṃ salile niṣiktaṃ samuddhared āśvavilīnam eva //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 8, 1.0 vṛkṣamūle niṣiktānām apāṃ vṛkṣopari gamanamadṛṣṭena kriyata iti //
Viṣṇusmṛti
ViSmṛ, 48, 8.1 śṛtaṃ ca tam aśnīyāt pātre niṣicya //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 12.1 vilocanendīvaravāribindubhir niṣiktabimbādharacārupallavāḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 177.1 himavāriniṣiktasya bījasya tanmanāḥ śuciḥ /
Rasahṛdayatantra
RHT, 19, 21.2 surabhīkṣīraniṣiktaṃ gatagiridoṣaṃ rasāyane yojyam //
Rasamañjarī
RMañj, 5, 2.2 taptaṃ taptaṃ niṣecettu tattaddrāve tu saptadhā //
Rasaprakāśasudhākara
RPSudh, 5, 14.2 tathāgnau paritaptaṃ tu niṣiñcet saptavārakam //
Rasaratnasamuccaya
RRS, 11, 101.2 nāgaṃ saptaniṣiktaṃ samarasajāritaṃ jalūkā syāt //
RRS, 11, 107.1 karpūrasūraṇasubhṛṅgasumeghanādair nāgaṃ niṣicya tu mitho valayed rasena /
Rasaratnākara
RRĀ, V.kh., 2, 20.3 hayamūtrair niṣiñcyācca puṭetsiñcyācca pūrvavat //
RRĀ, V.kh., 3, 105.1 taptvā taptvā niṣiñced ekaikasmiṃstu saptadhā /
RRĀ, V.kh., 8, 1.2 takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet //
Rasendracintāmaṇi
RCint, 6, 3.2 niṣiñcettaptatailāni taile takre gavāṃ jale //
RCint, 6, 17.1 sarvābhāve niṣektavyaṃ kṣīratailājyagojale /
Rasārṇava
RArṇ, 8, 57.0 raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam //
RArṇ, 11, 55.1 kāñjikena niṣiktena raktavyoma śataplutam /
RArṇ, 12, 55.2 daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate //
RArṇ, 12, 147.2 prativāpe niṣiñcet tat hema tāmrasamaṃ bhavet //
RArṇ, 12, 227.2 niṣiktaṃ tacca varte 'yaṃ tāraṃ bhavati śobhanam //
RArṇ, 12, 268.1 niṣiktaṃ tena toyena prativāpaṃ daded budhaḥ /
RArṇ, 12, 269.1 tajjalena niṣiktaṃ ca hema bījārthasaṃyutam /
RArṇ, 12, 269.2 tāraṃ cānena mārgeṇa niṣiktaṃ hematāṃ vrajet //
RArṇ, 16, 47.1 raktatailaniṣiktaṃ tu lohasaṃkrāntināśanam /
RArṇ, 16, 50.1 lavaṇodaniṣiktaṃ tu lohasaṃkrāntināśanam /
RArṇ, 16, 52.1 raktavarganiṣiktaṃ ca lohasaṃkrāntināśanam /
RArṇ, 16, 59.1 raktataile niṣiktaṃ ca lohasaṃkrāntināśanam /
RArṇ, 17, 74.3 viliptaṃ śulvapattraṃ tu niṣiktaṃ kanakaṃ bhavet //
RArṇ, 17, 86.1 niṣiktaṃ śiṃśapātaile saptadhā prativāpitam /
RArṇ, 17, 88.1 prativāpaniṣiktaśca krameṇānena rañjitaḥ /
RArṇ, 17, 123.2 raktataile niṣektavyaṃ jāyate hema śobhanam //
RArṇ, 17, 140.2 taptataptaṃ niṣektavyaṃ yāvat tanmṛdutāṃ vrajet //
RArṇ, 17, 149.1 tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ /
Ānandakanda
ĀK, 1, 4, 148.2 sāranāle tu śatadhā niṣicya tamanena ca //
ĀK, 1, 23, 443.1 niṣiktaṃ caiva tattoyaistāraṃ bhavati kāñcanam /
ĀK, 1, 23, 470.2 niṣiktaṃ tena toyena prativāpaṃ dadedbudhaḥ //
ĀK, 1, 23, 471.2 tāraṃ ca tena mārgeṇa niṣiktaṃ hematāṃ vrajet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 2.2 niṣiñcettaptataptāni taile takre ca kāñjike //
ŚdhSaṃh, 2, 12, 11.2 viśoṣyāgniṃ vidhāyādho niṣiñcedambunopari //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 21.1 pātre yasmin praviśati jale tailabindurniṣikto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 75.0 niṣiñcedambunopari //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 77.0 upari ambunā niṣiñcediti ko'rthaḥ tatsthālīsampuṭayantraṃ cullyāṃ nidhāyāgniṃ prajvālya tadupari śītaṃ jalaṃ punaḥ punaḥ kṣipedityabhiprāyaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 3.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 45.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 55.2 niṣiñcet taptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 90.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 120.2 niṣiñcettaptataptāni taile takre ca kāñjike //
Mugdhāvabodhinī
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
Rasakāmadhenu
RKDh, 1, 5, 57.2 raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam //
Rasārṇavakalpa
RAK, 1, 118.1 daśavāraṃ niṣiktaṃ tu bhasmākāraṃ tu jāyate /
RAK, 1, 182.2 taṃ saṃtaptaṃ niṣiñced vā vajryāṃ kanakasaprabham //
RAK, 1, 467.2 drāvayitvā niṣiktena daśataḥ śuddhimāpnuyāt //
RAK, 1, 470.1 drāvayitvā niṣiñceta daśataḥ śuddhimāpnuyāt /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 4, 2.4 ity ulmukam unmṛṣṭasya dakṣiṇārdhe nidhāya mūle kuśān sakṛllūnān unmṛṣṭe nidhāyāsāvavanenikṣva ye ca tvām atrānv iti pitur nāmādiśya kuśeṣv apo niṣiñcaty avācīnapāṇinā //